Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
u0mnā0 pṛ0 1a) || śrīgaṇeśāyanamaḥ|| || īśvaruvāca śṛṇudevipravakṣyāmiyatmātvaṃparipṛchasi ta syaśravaṇamātreṇadevatāsuprasīdati 1 kasyacinnamayākhyātamitaḥpūrvaṃkuleśvari kathayāmitavasnehāndūrdhvāmnāyaṃśṛṇupriye 2 vedaśāstrapurāṇāniprakāsyānisure śvari śaivādyāścāgamāḥsarverahasyāḥparikīrttitāḥ 3 rahasyātirahasyānikulaśāstrā ṇipārvati rahasyātirahasyānāṃrahasyamidamaṃbike 4 ūrdhvāmnāyārthatatvaṃhipūrṇāhaṃ tātmakaṃparaṃ sugopitaṃmayāyatnādidānīṃtuprakāśyate 5 mamapaṃcamukhebhyaścapaṃcāmnā yāḥsamudgatāḥ pūrvaścapaścimecaivadakṣiṇaścottarastathā 6 ūrdhvāmnāyaścapaṃcaiteṃmo kṣamārgāḥprakīrttitāḥ āmnāyāvahavaḥsaṃtinordhvāmnāyenatesamāḥ 7 satyameta | 1 |
pṛ0 1ba) dvarārohenātrakāryāvicāraṇā āmnāyāvahavoguptāścaturāmnāyabhedajāḥ 8 asmi ntaṃtremayākhyātāḥpūrvaṃtekulanāyike caturāmnāyavettārovahavaḥsaṃtibhāmini 9 ūrddhvāmnāyārthatatvajñāviralāviravaṃdite yāvaṃtaḥpāṃsavobhūmestāvaṃtisamudīritāḥ 10 ekaikāmnāyajāmaṃtrābhuktimuktiphalapradāḥ upamaṃtrāścatāvaṃtaḥśāvarāḥsamudāhṛtāḥ 11 mayaivakathitāstepilokānugrahakāṃkṣayā sarveṣāmapimaṃtrāṇāṃdevatāstatphalapradā 12 āvayoraṃśabhūtāstesamuddiṣṭāḥśucismite sarvamaṃtrānahaṃvedmitānyojānātikaśca na 13 matprasādenayaḥkopivettimānavakoṭiṣu ekāmnāyaṃcayovettisamuktonātrasaṃśa yaḥ 14 kiṃpunaścaturāmnāyavettāsākṣāchivobhavet caturāmnāyavijñānādūrdhvāmnāyaḥ | 2 |
ū0mnā0 pṛ0 2a) paraḥpriye 15 tasmāttadevajātīyādyadichedātmanohitaṃ urdhvatvātsarvadharmāṇāmūrdhvāmnā yaḥpraśasyate ūrdhvaṃnayatyadhasthaṃcedūrdhvāmnāyitīritaḥ 16 urjjitatvātkuleśānidhva stasaṃsārasaṃkaṭāt ūrdhvalokaikasevātvādūrdhvāmnāyitismṛtaḥ 17 tasmāddeveśijā nīhitasmānmokṣaikasādhanaṃ sarvāmnāyādhikaṃpuṇyamūrdhvāmnāyaṃparātparaṃ 18 sarvalo keṣusarveṣāmahaṃpūjyoyathāpriye āmnāyeṣucasarveṣvapyūrddhāmnāyastathāpriye 19 deva tānāṃyathāviṣṇurjyotiṣāṃbhāskaroyathā aśvamedhaḥkratūnāṃtupāṣāṇānāṃyathāmaniḥ 20 yathārasānāṃmadhurolohānāṃkāṃcanaṃyathā catuṣpadāṃyathādhenuryathāhaṃsastupakṣiṇāṃ 21 āśramāṇāṃyathābhikṣurvarṇānāṃbrāhmaṇoyathā manuṣyāṇāṃyathārājāvayavānāṃ | 3 |
pṛ0 2ba) yathāśiraḥ 22 āmodānāṃtukastūrīyathākāṃcīpurīṣuca tathaivasarvadharmāṇāmūrdhvāmnāyo dhikaḥpriye 23 nānājanmārjitaparapuṇyakarmaphalodayāt ūrdhvāmnāyaṃvijānīyānnānya thāvīravaṃdite 24 navedairnāgamaiḥśāstraiḥrnapurāṇaiḥsuvistaraiḥ nayajñairnatapobhirvānatīrtha vratakoṭibhiḥ 25 nānyairupāyairdeveśimaṃtrauṣadhipuraḥsaraiḥ āmnāyojñāyatecordhvaḥśrīma dgurumukhaṃvinā 26 tamevānveṣayettasmātsarvajñaṃkaruṇānidhiḥ sarvalakṣaṇasaṃpanna mūrdhvāmnāyārthakovidaṃ 27 tasmāddevivijānīyādūrdhvāmnāyaṃkuleśvari labhatekāṃkṣi tosiddhiṃsatyaṃsatyaṃvarānane ūrdhvāmnāyaṃvijānātiyaḥsamyakśrīgurormukhāt śāstra mārgeṇasanarojīvanmuktonasaṃśayaḥ īdṛśaṃcordhvāmnāyaṃvaiyojānātihritatvataḥ savaṃdyaḥ saguruḥsocāḥsavaivijñaḥsamāṃtrikaḥ sasevyaḥsacamestutyasayaṣṭavyaḥsasātvikaḥ sa | 4 |
u0mnā0 pṛ0 3a) vratīsatapasvīcasonuṣṭātāsapūjakaḥ savedāgamaśāstrādisarvavidyāviśāradaḥ sācā ryaḥsacaśrīmānsapatniḥsacakaulikaḥ sayajvāsacapūtātmāsajāpīsacasādhakaḥ sayogīsakṛtārthastusavīraḥsacuttamaḥ sapuṇyātmāsasarvajñaḥsamuktaḥsaśivaḥpriye tatkulaṃpāvanaṃdevidhanyātajjanīsmṛtā tatpitātrakṛtārthaḥsyānmuktastatpitarastathā puṇyāstadvaṃśajāḥsarvepūtāstanmitrabāṃdhavāḥ vahunehakimuktenacorddhvāmnāyaparasyaca smaraṇaṃkīrttanaṃvāpidarśanaṃvaṃdanaṃtathā saṃbhāṣaṇaṃcakuruterājasūyādhikaṃphalaṃ sayatra vasatedevitatraśrīrvijayobhavet anāmayaṃsukṛṣṭiścasubhikṣaṃnirupadravaḥ tasmādguru prasādenacordhvāmnāyaṃnarottamaḥ yovetitatvodevisamepriyatamobhavet pūrvāmnāyaḥsṛ ṣṭirupaḥsthirūpaścadakṣiṇaḥ saṃhāraḥpaścimodeviuttaronugrahobhavet maṃtrayogaṃvidruḥpū | 5 |
pṛ0 3ba) rvaṃbhaktiyogaṃtudakṣiṇaṃ paścimaṃkarmayogaṃtujñānayogaṃtathottaraṃ pūrvāmnāyasyasaṃketaścatu rviṃśatirīritaḥ dakṣiṇāmnāyasaṃketaḥpaṃcaviṃśatirīritaḥ paścimnāyasaṃketodvātriṃśatsa mudāhṛtaḥ viṃduḥṣaḍtriṃśadāmnāyaḥsaṃketaḥśrīmaduttare ūrdhvāmnāyasyacaitāninasaṃtikula nāyike sākṣādjñānasvarūpāvānakiṃcitkarmavidyate ūrdhvāmnāyasyamāhārtmyāmititekathi taṃmayā samāsenakuleśānimaṃtramāhātmyamucyate itaḥpūrvaṃmayānoktaṃyasyakasyāpi pārvati tadvadāmatavasnehāchṛṇumatprāṇavallabhe śrīprasādaparāmaṃtramūrdhvāmnāmadhiṣṭitaṃ āvayoparamākāraṃyevettisaśivaḥsvayaṃ śivādikrimiparyaṃtaṃprāṇināṃprāṇavartmanāṃ niḥ śvāsochāsarūpeṇamaṃtroyaṃvarttatepriye anilenavināmedyoyathākāśenaceṣṭate parāprā sādamaṃtreṇavinālokastathāpriye parāprāsādamaṃtrārthasyutametaccarācaraṃ abhinnaṃta | 6 |
u0mnā0 pṛ0 4a) tvatodevivṛtālateyathānilaḥ vījeṃkurastiletailemaśnāvauṣṇaṃravauprabhā caṃdrejyotsnāna laḥkāṣṭepuṣyegaṃdhojalerasaḥ śabdecāthaśiveśaktiḥkṣīresarpiḥphaleruciḥ śarkkarāyāṃcamādhu ryaṃghanasāreṇaśītale nigrahānugrahaumaṃtrepratimāyāṃcadevatā darpaṇeprativiṃvaṃcasamīre calanaṃyathā parāprāsādamaṃtroyaṃprapaṃcepitathāsthitaḥ vaṭavījeyathāvṛkṣaḥsūkṣmarūpeṇati ṣṭati parāprasādamaṃtrepibrahmāṃḍopitathāsthitaḥ supakveṣupadārtheṣusaraseṣukuleśvari la vaṇenavināsvāduryathābhokturnajāyate parāprasādamaṃtreṇayemaṃtrāvānasaṃgatāḥ tephalaṃ naprayachaṃtimaṃtraśaktivivarjitāḥ śrīprasādaparāmaṃtragopanāyakuleśvari vicāryāhaṃ purāṇānidarśanāmnāyavedajāḥ samavīkṣyaṃtayemaṃtrāḥśāstrāṇivividhānica bhramaṃti yeṣumūḍhāstetavamāyāvimohitāḥ jāyaṃtecamṛyaṃtecasaṃsārakleśabhājanāḥ nalabhaṃ | 7 |
pṛ0 4ba) tehimokṣaṃtetvatprasādāvivarjitāḥ madrūpeśrīgurauyasyadṛḍhābhaktiḥprajāpate pūrvajanmasaha sreṣuśivādisamayoditān caturāmnāyajānmaṃtrāngurvanujñāṃbhaviṣyati sapāpakaṃcuko nmuktaḥśuddhātmāguruvatsalaḥ śrīprāsādāvaraṃmaṃtraṃvijānātinacānyathā śrīprāsādaparāmaṃ traṃsajñātvāśupramucyate sabrahmaviṣṇurudrāścaśakrādiḥsurapuṃgavāḥ vasurudrārkadikpāla manucaṃdrādayaḥpriye mārkaṃḍeyādimunayovaśiṣṭādimunīśvarāḥ sanakādyāścayogīśājī vanmuktāḥśukādayaḥ yakṣakinnaragaṃdharvasiddhavidyādharādayaḥ śrīprāsādaparāmaṃtraprasādā tkāmitaṃphalaṃ prāpyamaṃtraparaṃnityaṃjapaṃtyadyāpipārvati sāmarthyaṃpūjyatāvidyātejaḥ saumyamarogyatā rājyaṃsvargaṃcamokṣaṃcaparāprāsādajāpitaḥ rudreṃdrabrahmaviṣṇūnāmapi dūrāyatepadaṃ sarvadharmavihīnopiparāprāsādamaṃtravit sukhenayāṃgatiṃyātitatāṃsa | 8 |
u0mna0 pṛ0 5a) rvepidhārmikāḥ tasyaciṃtāmaṇimadhenuḥkalpatarurgṛhe kuveraḥkiṃkiraḥsākṣātparāprāsā dajāpinaḥ yathādivyarasasparśāllohobhavatikāṃcanaṃ parāprasādajāpīcaśuciḥpaśupati stathā śrīprāsādaparāmaṃtraṃyojātātihitatvataḥ samāṃcatvāṃcajānāticāvayorapisapri yaḥ parāprāsādamaṃtrajñaḥśvavacovāpipārvati devatāsthāpaneśaktaḥpratimādiṣvaśaṃsa yaḥ maṃtramātraṃcayovetiparāprasādasaṃjñakaṃ svapacovāpimucyetakipunastadvidhānavit parāprāsādamaṃtrajñoyatkarotiyadīchati yadbhūtetanmaheśānitapodhyānaṃjapobhavet dīkṣāpūrvaṃmaheśānipāraṃparyasamanvitaṃ parāprāsādamaṃtraṃyovetisosovānsaṃśayaḥ carācara * metānibhuvanānicaturddaśa parāprāsādamaṃtrajñadehetiṣṭhaṃtipārvati parāprāsā damaṃtrajñopatratibhāmini divyakṣetraṃsamuddiṣṭaṃsamaṃtāddaśayojanaṃ parāprasādamaṃtrā | 9 |
pṛ0 5ba) rthatatvajñaṃkulanāyike surāsurāścavadaṃtekiṃpunarmānavādadayaḥ parāprāsādamaṃtrajñamanu tiṣṭhaṃtipārvati devakṣetranadīyogimunidevagaṇaiḥsaha śaivavaiṣṇavadaurgārkagāṇapatyeṃ dusaṃbhavān sarvamaṃtrānsajānātiparāprāsādamaṃtravit śrīprāsādaparāmaṃtrojihvāgre yasyavarttate tasyasaṃdarśatādevaścapacopivimucyate brāhmaṇovāṃtyajovāpiśucirvā pyaśuciḥpriye parāprasādajāpīyaḥsamuktonātrasaṃśayaḥ gachatastiṣṭatovāpijā grataḥsvapatopivā parāprāsādamaṃtroyaṃdeveśinacaniḥphalaḥ cireṇaikaikaphaladāmaṃ trāḥsaṃtisahasraśaḥ kuleśimaṃtrarājoyaṃśīghraṃsarvaphalapradaḥ parāprāsādamaṃtroyaṃsa rvamaṃtrottamoṃttamaḥ jānato'jātatovāpibhajatāṃkāmadomaṇiḥ śacīṃdraurohiṇī caṃdrausvāhāgrīvaprabhāravī lakṣmīnārāyaṇaucānyādhātāraugirijāśivau agnisomau | 10 |
u0mna0 pṛ0 6a) viṃdunādaudeviprakṛtipuruṣau| ādhārādheyanāmnocabhogamokṣaukuleśvari prāṇāpāṇau caśabdārthaupriyevidhiniṣedhakau sukhaduḥkhādiyadvaṃdvaṃdṛśyateśruyatepivā sarvalokeṣuya tsarvamāvāmevanasaṃśayaḥ puṃstrīrūpāṇisarvāṇicāṣayoraṃśajānihi parāprāsādamaṃtro yaṃtatsmātmakobhavet arūpaṃbhāvanāgamyaṃparaṃbrahmakuleśvari niṣkalaṃnirmalaṃnityaṃni rguṇaṃvyomasannibhaṃ anaṃtamavyayaṃtatvaṃmanovācāmagocaraṃ parāprāsādamaṃtrānusaṃdhā nātsaprakāśate tasmānmaṃtramidaṃdeviparāprāsādasaṃjñakaṃ paratatvasvarūpatvātsaccidānaṃ dalavaṇāt śivaśaktimayatvāccabhuktipradānataḥ sakarmāpicaniṣkarmāsaguṇaṃcāpini rgunaṃ śrīprāsādaparāmaṃtraṃsarvamaṃtraśikhāmaṇiṃ japanmuktiṃcabhuktiṃcalabhatenātrasaṃśayaḥ vahunātrakimuktenasarvasāraṃśṛṇupriye śrīprāsādaparāmaṃtrasamomaṃtronavidyate ida | 11 |
pṛ0 6ba) mevaparaṃjñānamidamevaparojayaḥ idamevaparaṃdhyānamidamevaparārccanaṃ idamevaparādīkṣāida mevaparaṃjayaḥ idamevaparaṃdharmamidamevaparaṃvrataṃ idamevaparoyajñadamevaparātparaṃ idameva paraṃśreyidamevaparaṃphalaṃ idamevaparaṃtatvamidamevaparāgatiḥ idamevaparaṃguhyaṃsatyaṃsa tyaṃnasaṃśayaḥ itimatvāmanuvaraṃtattiṣṭaḥsyātsadātpriye nāstigurvadhikaṃtatvaṃnaśivā dhikaṃdaivataṃ nahivedādhikāvidyānakulādhikadarśanaṃ nakulādyādhikojñānījñānādvānā dhikaṃsukhaṃ nāṣṭāṣṭakādhikāpūjānahimokṣādhikaṃphalaṃ śrīprāsādaparāmaṃtrādadhikaṃnaiva vidyate idaṃsatyaṃmidaṃsatyamidaṃsatyanasaṃśayaḥ śrīprāsādaparāmaṃtramāhātmyarihavarṇi tuṃ naśaknomivarārohekalpakoṭiśatairapi girausarṣapamātraṃtusāgareculukāṃvuvat ta thācamaṃtramāhātmyaṃkiṃcitekathitaṃmayā ūrdhvāmnāyasyamāhātmyaṃśrīprāsādaparāmṛtoḥ|| | 12 |
u0mna0 pṛ0 7a) śrīdevyuvāca || || kuleśaṃśrotumichāmiśrīprāsādaparātmakaṃ maṃtra rājaṃvadeśānanyāsadhyānādibhiḥsaha|| || śrīīśvaruvāca śṛṇudevipravakṣyāmiyanmāṃtvaṃparipṛchasi tasyaśravaṇamātreṇaśi * kāraḥprajāyate itaḥpūrvamayānoktaṃmaṃtrāyaṃyasyakasyacit tavasnehādvadāmyadyaśṛṇutprāṇavallabhe anaṃtaṃcaṃdrabhuvanaviṃduviṃduyugānvitaṃ śrīprāsāda parāmaṃtrobhuktimuktiphalapradaḥ parāprasādamaṃtrastusādiruktaḥkuleśvari anaṃtaḥhakā raḥcaṃdraḥsakāraḥbhuvanaukāraḥ biṃduranusvāraḥbiṃduyugaṃvisargaḥ etaiḥhsauḥitivījaṃsi ddhaṃ ayaṃprāsādaparāmaṃtraḥ ayamevamaṃtraḥsakārādiścetparāprāsādamaṃtrobhavati ta thāprakāśānaṃdarūpatvātpratyakṣaphaladānataḥ prasannacittarūpatvātprasiddhārthanirūpanāt praktanāghapraśamanātprayatnārttinivāranāt prasādakaraṇāchīghraṃprāsādamanurīritaḥ | 13 |
pṛ0 7ba) paratatvasvarūpatvātprasiddhārthanirūpaṇāt paramānaṃdajananātparamaiśvaryyakāraṇāt pa rokṣaphaladānāccaparadharmanidarśanāt paratvātsarvamaṃtrāṇāṃparāmaṃtritīritaḥ kulamaṃtra midaṃdevityāsānśṛṇuvadāmite athaḥprātaḥsamutthāyagurudevātmaciṃtanaṃ kahṛnmūle ṣukṛtvācakuryāddhirāmūpramocanaṃ saucāsyaśodhanaṃsnānaṃsaṃdhyātarppaṇacaret ekāṃtedvā rayajanaṃvighnatrayanivāraṇaṃ pūjāsthānaṃpraveśaṃcakuryātsamupaveśanaṃ devipūjāgṛhadhyā naṃśivādiguruvaṃdataṃ āsanaṃgaṇapakṣaitraṃpālavaṃdanamīśvari pādukāsmaraṇaṃkuryāddīpanā thārcanaṃpriye karāṃgaśodhanaṃprāṇāvāmaṃsabrahmaraṃdhrakaṃ digvaṃdhanaṃcāṃgayugmaṃvidhiyuktāca mātṛkā daśaprakārabhūtākhyalipiḥkamaṭhasaṃjñakaṃ ṣaḍdīrghamūlavījenaṣaḍaṃgānicapā rvati paṃcabrahmāṇicatathācāṃgulinyāsamevaca ādhāraśaktimārabhyapīṭhamaṃtrāṃtamaṃvi | 14 |
u0mnā0 pṛ0 8a) ke aṃtaḥṣoḍhāṃkuleśātikuryātpūrvoktavartmatā mahāṣoḍhāhvayaṃnyāsaṃtataḥkuryātsamāhi taḥ vakṣyamāṇenavidhinādevatābhāvasiddhaye yasyakasyāpinaivoktaṃtavasnehādvadāmyahaṃ prapaṃcobhuvanaṃmūrttirmaṃtradaivatamātaraḥ mahāṣoḍhāhvayonyāsaḥsarvanyāsottamottamaḥ la litāvilāse ṛṣirbrahmāsamuddiṣṭogāyatrīchaṃdīritaṃ arddhanārīśvarodevodevatāpari kīrttitaḥ okārādyaiḥsvarairhrasvairnapuṃsakavivarjitaiḥ saṃyojyakidvitayaṃvinyasenmūrtti paṃcakaṃ aṃguṣṭādiṣvaṃgulīṣumūrddhāsyahṛdayeṣuca guhyepādadvayepaṃcavaktrasthāneṣuvinya set īśānākhyaṃtatpuruṣamaghoraṃcatṛtīyakaṃ caturthaṃvāmadevaṃcasadyojātaṃcapaṃcamaṃ tritārāṃtehasoṃtyahomīśīnāyanamastataḥ aṃgulīṣucamūrddhādiṣvevaṃvinyasyadeśikaḥ īśānāyordhvavaktrāyanamomūrddhanivinyaset evaṃtatpuruṣāyāṃtepūrvavaktrāyahṛnmukhe | 15 |
pṛ0 8ba) dakṣakarṇenavāmecacūḍādhaścapravinyaset dakṣiṇaṃcottaraṃvaktraṃpaścimaśiṣṭamūrttibhiḥ iti aṃgapravinyasyavakṣyamāṇaṃsmaranśivaṃ mahāṣoḍhāhvayanyāsaṃtataḥkuryātsamāhitaḥ tatrā dauparameśāniprapaṃcanyāsucyate prapaṃcadvīpajaladhigiripadanapīṭhakāḥ|| kṣaṃtraṃvānāśra maguhānadīcatvarakohrijāḥ svedajāṃḍajarāpūjāityuktāhricaṣoḍaśa śrīrnnāyākamalā viṣṇuvallabhāpadmadhāriṇī samudratanayālokamātākamalavāsinī iṃdirāmāramāpadmata thānārāyaṇapriyā siddhalakṣmīrājyalakṣmīrmahālakṣmīritīritāḥ śaktayaḥsyuḥprapaṃ cānāṃsvarāṇāmadhidevatāḥ lavastuṃṭiḥkalākāṣṭānimeṣaḥsvāsevaca ghaṭikāmu hūrttaścapraharodinevaca saṃdhyārātristithiścaivavāronakṣatramevaca yogaścakaraṇaṃ pakṣomāsorāśirṛtustathā ayanaṃvatsarayugaṃpralayāḥpaṃcaviṃśatiḥ āyormācaṃḍi | 16 |
u0mnā0 pṛ0 9a) kādurgāśivāparṇāmvikāsatī īśvarīśāṃbhavīśānopārvatīsarvamaṃgalā dākṣāyaṇīhai mavatīmahāmāyāmaheśvarī mṛḍānīcaivarudrāṇīsarvāṇīparameśvarī kālīkātyāyanī gaurībhavānītisamīritāḥ śaktapasyurlavādīnāṃsparśānāmadhidevatāḥ paṃcabhūtāścata nmātrāḥkarmajñāneṃdriyānilāḥ guṇāṃtaḥkaraṇāvasthādhātudoṣādaśeritāḥ brāhmīvā gīśvarīvāṇīsāvitrīcasarasvatī gāyatrīvākprādāpaścāchāradābhāratīpriye vidyātmi kāpaṃcabhūtavyāpakānāmadhīśvarāḥ tritārāmūlavidyāṃtemātṛkākṣarataḥparaṃ vadetprapaṃca rūpāyaiśriyainamitikramāt prapaṃcādibhirāmojyavarṇaśaktirniyojayet mātṛkā nyāsasaṃproktasthāneṣuparameśvari tritāramūlasakalaprapaṃcasyātsvarūpataḥ āyaiparāṃvā devyainamuktvāvyāpakaṃnyaset prapaṃcanyāsevaṃsyādbhuvananyāsucyate tritāramūla | 17 |
pṛ0 9ba) vidyāṃteaṃāmimatalaṃvadet lokaṃcanilayaṃcaivaśatakoṭipadaṃtataḥ| guhyāḍhyoyoginī mūladevatāṃteyutaṃpriye vadedādhāraśaktyāṃbādevyaihṛtpādayornyaset īṃmūṃmūṃvitalaṃguhya lokaṃcānaṃtasaṃjñakaṃ śeṣaṃcapūrvavatproktāgulphayorvinyasetpriye ṛṃṛṃlaṃsutalaṃvāpigu hyaṃcāciṃtyasaṃjñikaṃ śeṣaṃcapūrvavatproktājaṃghayorvinyasetpriye ḹṃmemaiṃmahātalaṃcamahā guhyaṃsvataṃtrakaṃ śeṣaṃcapūrvavatproktādevijānvopravinyaset aumauṃtalātalaṃparamaguhyaṃvo ktvāvidhānakaṃ śeṣaṃcapūrvavatproktācorvordeveśiṃvinyaset amoraṃsātalaṃcaivarahasyaṃjñā nasaṃjñakaṃ śeṣaṃcapūrvavatproktāguhyadeśenyasetpriye kavargamapipātālaṃsarahasyaṃcata tkriyā|| śeṣaṃcapūrvavatproktāmūlādhārenyasetpriye cavargaṃbhūratirahasyaṃcaśrīḍākinīma pi śeṣaṃcapūrvavatproktāsvādhiṣṭānenyasetpriye ṭavargaṃbhūścamahārahasyaṃrākinīmapi śeṣaṃ | 18 |
u0mna0 pṛ0 10a) capūrvavatproktānābhideśenyasetpriye tavargaṃsvaścaparamarahasyaṃlākinīmapi śeṣaṃcapūrva vatproktāhṛdayevinyasetpriye pavargaṃcamahāguptaṃkākinīmapicakramāt śeṣaṃcapūrvavatpro ktākaṃdedaśenyasetpriye pavargaṃcajanoguptataraścāsākinīmapi śeṣaṃcapūrvavatproktācā jñāyāṃvinyasetpriye śavargaṃcatapaścāpiguptaṃśrīhākinīmapi śeṣaṃcapūrvavatproktālalāṭe vinyasetpriye laṃkṣaṃsatyamahaguptaṃyākinīmapicapriye śeṣaṃcapūrvavatproktābrahmaraṃdhre nyasetsudhīḥ tritāramūlamaṃtrāṃtecaturddarśabhuvaṃvadet nādhipāyaiśrīparāṃbādevyaihṛdvyāpa kaṃnyaset kṛtvaivaṃbhuvananyāsaṃmūrttinyāsamathācaret keśavanārāyaṇamādhavamādhavago viṃdaviṣṇavaḥ madhūsūdanasaṃjñaścasyātkrivikramavāmanau śrīdharaścahṛṣīkeśaḥpadmanā bhodāmodaraḥ vāsudevaḥsaṃkarṣaṇaḥ pradyumnaścāniruddhakaḥ akṣarādyeṣṭadeśānāugrīrdhvana | 19 |
pṛ0 10ba) yanastathā ṛddhiścarūpiṇīluptālūtadoṣaikanāyikā aikāriṇīcaudyatīcaurvakācāṃjana prabhā asthimālādharācetisaṃproktāḥsaradevatāḥ bhavaḥśarvotharudraḥpaśupatiścoyevaca mahādevastathābhīmīśastatpuruṣāhvayaḥ aghoraḥsadyojātaścavāmadevitīritāḥ karabhadrā khalavalāgarimādiphalapradā ghorapādāpaṃktināsātathācaṃdrārddhadhāriṇī chaṃdomayījagatsthā nāhuṃkṛtiścajataḥparā jñānadācatataṣṭaṃkaṭhakṛdharāṭhaṃkṛtiścaḍāmarī kabhādīnāṃṭhaḍāṃtānāṃ varṇānāṃdevatāstvimāḥ brahmāprajāpatirvedhāparameṣṭhīpitāmahaḥ vidhātāthaviriściśca sraṣṭācacaturānanaḥ hiraṇyagarbhityuktāḥkramādbrahmādayodaśa yakṣiṇīraṃjanīlakṣmī vajriṇīśaśidhāriṇī ṣaḍādhāralayāsarvanāyikāhasitānanāḥ lalitācakṣamāce tiproktāyādyārṇadevatāḥ tritāramūlamaṃtrāṃtesvārāviṣṇūnsaśaktikān caturthyātama | 20 |
pṛ0 11a) sāyuktānmastakecānanenyaset saṃskaṃdhapārśvakabhūrajānujaṃghāpadeṣuca dakṣādivāptaparyaṃ taṃvinyasetparameśvari kabhāgharṇayutātmaṃtrānbhavānīśaktisaṃyutān pādāpārśvabāhukaṃṭhaṃ paṃcavaktreṣuvinyaset dakṣādhāreṣubrahmādiryādiśaktiyutānnyaset tritāramūlamaṃtrāṃteśrī mūrtyamvikātataḥ āyaiparāṃbādaṃvaunamuktāvyāpakaṃnyaset mūrttinyāsaṃvidhāyaitthaṃmaṃ tranyāsamathācaret tritāramūlamaṃāṃiṃekalakṣaṃcakoṭica| bhedaścapraṇavādyekākṣarā tmākhilamaṃtrataḥ tatodhidevatāyaisyātsakalaṃcaphalaṃpradaṃ āyaitathaikakūṭeścaryambāde vyainamovadet īmumūṃcadvilakṣādihaṃsādipūrvavatparaṃ ṛṃṛṃḷṃcatrilakṣāditrikūṭaṃpū rvavatparaṃ ḹmemaiṃcacaturlakṣaṃcaṃdrādipūrvavatparaṃ aumaumaṃmaḥpaṃcalakṣaṃsūryādipūrvava tparaṃ kaṃkhaṃgaṃcaivaṣaḍlakṣaṃskaṃdādipūrvavatparaṃ ccaṃṅaṃvaṃsaptalakṣaṃgaṇeśādiṃpūrvavatparaṃ chaṃjaṃ | 21 |
pṛ0 11ba) jhamaṣṭalakṣaṃvaṭukādipūrvavatparaṃ ̌̌dhaṃnaṃyaṃdvādaśalakṣaṃvāṇyādiṃpūrvavatparaṃ phabaṃmaṃtrayodaśa+ jaṃṭaṃṭhaṃnavalakṣaṃcabrahmādipūrvavatparaṃ|| ḍaḍhaṇaṃdaśalakṣādiviṣṇvādiṃpūrvavatparaṃ taṃthaṃdamekāda śalakṣaṃśaipādiṃpūrvavatparaṃ + lakṣaṃlakṣmyādiṃpūrvavatparaṃ maṃyaṃraṃcacaturdaśalakṣaṃgauryādiṃpūrva vatparaṃ laṃvaṃśaṃpaṃcadaśalakṣaṃdurgāṃdiṃpūrvavatparaṃ pādyarśāṃṣoḍaśalakṣaṃtraipurādicaṣoḍaśa kṣa rātmākhilamaṃtrādhidevatāsakalaṃbhavet tathāphalaprādāyaiṣoḍaśakūṭeśvarīyutaḥ aṃbā devyainamaḥproktomaṃtranyāsomaheśvari ādhāraliṃgayornābhihṛtkaṃṭhāsyātkṣikaśrutau nirodhikāyāmarddhekṣauviṃdaucaikakalāpadai unmādiṣuvaktreṣunādānādāṃtayorapi dhruva maṃḍaladeśecavinyasetkulanāyike tritārāmūlamaṃtrāṃtesarvamaṃtrātmikāpadaṃ āyaiparāṃ bādevyaivahṛdayevyāpakaṃnyaset maṃtranyāsaṃvidhāyetthaṃdaivatanyāsamācaret tritāramū | 22 |
u0mna0 pṛ0 12a) lamaṃtrāṃteaṃāṃsasrakoṭica yogikulaśabdāṃtesevitāyaipadaṃvadet vidhinivṛttaṃbāde vyainamityuccāretpriye idaṃyogipratimāṃcaśeṣaṃpūrvapaduccaret uūṃtapaścivighāṃcaśeṣaṃ pūrvaduccaret ṛṃṛṃśāṃtaṃtathāśāṃtiśeṣaṃpūrvavaduccaret ḷṃḹṃmuniṃśāṃtyatītāśaṣaṃeai devaṃtuhṛllekhāṃśeṣaṃ omaurākṣasaśabdāṃtegaganāṃpūrvavaduccaret amarvidyādharaṃraktāṃśeṣaṃ kaṃkhaṃsiddhamahācchuṣmāṃśeṣaṃgadyaṃsādhyaṃkarālīṃcaśeṣaṃṅaṃcaṃtathāpsarajapāśeṣaṃchaṃjaṃgaṃdha rvāvijayāṃśeṣaṃ jhaṃjhaṃguhyakaśavdāṃteajitāṃpūrvavatparāṃ ṭaṃṭhaṃpakṣāparājitāśeṣaṃḍaṃḍhaṃ kinnaravāmāṃcaśeṣaṃṇaṃtaṃcapannagajyeṣṭāṃśeṣaṃ dhanaṃrgaṇeśamāyācaśeṣaṃ paṃphaṃbhairavaśa vdāṃtekuṃḍalīṃparvavatparaṃbaṃbhaṃvaṭukakālīṃcaśeṣaṃ maṃyaṃkṣetreśaśavdāṃtekālarātriṃcapūrvava t raṃlaṃprathamabhagavatīṃśeṣaṃpū0 vaṃśaṃbrahmācasarveśīśevaṃsaṃviṣṇuṃcasarvajñāṃcaśeṣaṃ haṃ | 23 |
pṛ0 12ba) laṃrudraṃsarvakarttīśeṣaṃ maṃyaṃkṣetreśaśavdāṃtekālarātriṃcapūrvavat kṣecarācaraśaktiṃcaśeṣaṃpū0 aṃyaṃṣṭagulphajaṃghācajānūrukaṭipārśvayoḥ stanakakṣakaraskaṃdhakarṇamūrddhicaraṃdhake dakṣa bhogādivāmāṃtaṃvinyasetkulanāyike tritāramūlamaṃtrāṃtesarvadevātmikātataḥ āyai parāṃbādevyaicahṛdayenatuvyāpakaṃ daivanyāsaṃvidhāyetthaṃmātṛkānyāsamācaret tritāra mūlamaṃtrāṃtevargāṃnaṃtukoṭibhū carīkulaṃcasahitāyaiāṃkṣāṃsaṃgalāpadaṃ aṃbādevyaitato jūyādāṃkṣāṃbrahmāṇitaḥpadaṃ aṃbādevyaitatonaṃtakoṭibhūtakulevadet saṃhitāyecaaṃkṣaṃ maṃgalanāthāyaśraṃvadet kṣacāsitāṃcabhairavanāthāyanamuccaret cavargaṃkhecarīmīlāṃ carcikāṃcamaheśvarīṃ vetālamilicarcikaṃcaruruṃśeśaṃcapūrvavat ṭhavargaṃpātālavarīṃmū hāṃyogeśvarīvadet kaumārīṃpiśācaṃḍaṃhaṃvade geśacaṃḍakau tavargaṃdikcarīṃriṃsāharasiddhāṃ | 24 |
pṛ0 13a) bāvaiṣṇavīṃ apasmīraṃriṃsaṃharasiddhakrodhādipūrvavat pavargaṃsahacarīṃḹṃṣāṃbhaṭṭinīvārāhṛ taḥparaṃ syābrahmarākṣasaṃḷṃṣaṃmadhunmattādipūrvavat pavargaḥsyādgiricarīṃaiṃśākilikile tica iṃdrāṇīṃceṭakaṃaṃśaṃkilikilaścakapālikaḥśavargaḥsyādvanacarī auṃśaṃkalādi rātrica cāsuṃpretoṃvaṃcakālarātriścabhīṣaṇaḥ laṃkṣaṃjalacarīāḥlāṃbhavetpaścācca bhīṣaṇā mahālakṣmīścakūṣmāṃḍaaṃlaṃpaścāccabhīṣaṇāḥ saṃhārabhairavaścotiśeṣaṃpūrvava duccaret mūlāreliṃganābhyanāhataviśuddhiṣu ājñābhālatalabrahmaraṃdhreṣyevaṃpravinyase t tritāramūlamaṃtrāṃtemātṛkāmātṛbhairava adhipāpaiparāṃbādevyainamoktāvyāpakaṃ nyaset mātṛnyāsaṃkuleśānikuryādevaṃsamāhitaḥ evanyastatanurddevidhyāyeddevamana nyadhīḥ amṛtārṇavamadhyodyatsvarṇadvīpemanorame kalpavṛkṣavanāṃtaḥsthetavamānikya | 25 |
pṛ0 13ba) maṃḍapo navaratnamayeśrīmatsiṃhāsanagatāṃvuje trikoṇāṃtaḥsamāsīnaṃcaṃdrasūryaśataṃpra bhaṃ arddhāṃvikāsamāyuktaṃpravibhaktavibhūṣaṇaṃ koṭikaṃdarpalāvaṇyaṃsadāṣoḍaśavārṣikaṃ maṃ dasmitamukhāṃbhojaṃtrinetraṃcaṃdraśekharaṃ divyāṃvarasragālepaṃdivyābharaṇabhūṣitaṃ pānapā traṃcacinmudrāṃtriśūlaṃpustakaṃkaraiḥ vidyāṃsaṃsadivibhrāṇāṃsadānaṃdamukhekṣaṇaṃ mahāṣo ḍhoditāśeṣadevatāgaṇasevitaṃ evaṃcittāṃvujedhyāyedardhanārīśvaraṃvibhuṃ puṃrūpaṃvāsmare ddevistrīrūpaṃḍhāciṃtayet athavāniṣkalaṃdhyāyetsaccidānaṃdalakṣaṇaṃ sarvatejomayaṃdhyāye tsacarācaravigrahaṃ tataḥsaṃdarśayenmudrādaśakaṃparameśvari yoniṃliṃgaṃcasurabhiṃhetimudrā catuṣṭaṃ vanamālāṃmahāmudrāṃnamomudrāmapikramāt yathāśaktijapenmūlamaṃtraśrīpādukā mapi mūrddhisaṃciṃtayeddevaṃśrīguruṃśivarūpiṇaṃ sahasradalapaṃkajesakalaśītaraśmipra | 26 |
u0mnā0 pṛ0 14a) bhaṃ varābhayakarāṃvujaṃvimalagaṃdhapuṣpāṃvaraṃ prasannavadanekṣaṇaṃsakaladevatārūpiṇa smare chirasisatataṃtadabhidhānapūrvaṃguruṃ evaṃnyāsekṛtedevisākṣātparaśivobhavet maṃtrīna cātrasaṃdehonigrahānumahakṣamaḥ mahāṣoḍhāhvayaṃnyāsaṃyaḥkarotidinedine devāḥsarve namasyaṃtitanamāmitasaṃśayaḥ mahāṣoḍhāhvayaṃnyāsaṃyaḥkarotihipārvati divyakṣetraṃ samuddiṣṭaṃsamatādaśayojanaṃ kṛtvānyāsamidaṃdeviyatratiṣṭatimānavaḥ tatrasyādvi jayolābhaḥsamānyaḥpuruṣaḥpriye mahāṣoḍhākṛtanyāsatadajñaṃvaṃdatedyadi māsānmṛtyu mavāpnotiyaditrātāśivaḥsvayaṃ divyaṃtarikṣabhūśailajalāranyativāsinaḥ uddaṃḍabhūta vetāladevarakṣograhādayaḥ devāḥsarvepikurvaṃtiṛṣiyogīmuniśvarāḥ vahunoktenakiṃde vīnyāsamenaṃmamapriye nāputrāyavadeddevināśiṣyāyaprakāśayet ājñāsiddhimavā | 27 |
pṛ0 14ba) pnotirahasinyāsamācaret asmātparatarārakṣādevatābhāvasiddhaye lokenāstinasaṃdeha ḥsatyaṃsatyaṃvarānane urdhvāmnāyapraveśaścaparāprāsādaciṃtataṃ mahāṣoḍhāparijñānaṃna cālpatesaḥphalaṃ divyaughecādināthaścatacchaktiścasadāśivaḥ tatyatrīceśvarastasya bhāryārudraścatadvadhaḥ viṣṇuścatatpriyābrahmātatkāṃtādvādaśoritāḥ divyaughesanakaścai vasanaṃdanasanātanau sanatkumāraścasanatsujātaścṛbhukṣajaḥ dattātreyoraivatakovā madevastataḥparaṃ tatovyāsaḥśukaścāpiekādaśasamīritāḥ mānavaughenṛsiṃhaścama heśobhāskarastathā maheṃdromādhavoviṣṇuḥṣaḍeteparikīrtitāḥ nāmāṃteyojapeddevidi vyauccaiḥparamaṃśivaṃ mahāśivaṃcasiddhaughemānavaughesadāśivaṃ devatāṃpuratodevigurupaṃkti prapūjayet paṃktitrayaṃkrameṇāthadhyātvāsamyagananādhīḥ ṣoḍaśairupacāraistusāṃgaṃ | 28 |
u0mnā0 pṛ0 15a) sāvaraṇaṃśivaṃ pūjayenmūlamaṃtreṇagaṃdhapuṣpākṣatādibhiḥ mahāṣoḍhāśritāśeṣaparivā rāścaśāṃbhavi praṇavādinamoṃtenatattanāmnāsamarccayet vaṭumaṃtraṃpravakṣyāmiśṛṇuṣva kulanāyike tārātrayaṃtatodevīputrāyāvaṭuketica nāthaḥsyātkapilajaṭābhārabhā surapiṃgala trinetrepipadaṃpaścājjvālāmukhapadaṃtataḥ imāṃpūjāṃvaliṃgṛhṇayugaṃpā vakavallabhā uktovaṭumanuścatuścatvāriṃśadbhirakṣaraiḥ validānenasaṃtuṣṭovaṭukaḥsarva siddhidaḥ śāṃtiṃkarotumenityaṃbhūtavetālasevitaḥ tāratrayaṃtataḥsarvayoginībhyaḥ padaṃbhavet paścātusarvabhūtebhyaḥsarvabhūtādivarttica vaṃdibhyoḍākinībhyaścaśākinī bhyastataḥpara trailokyetipadaṃcaivavāsinībhyimāṃvadet pūjāṃvaliṃgṛhṇayugmaṃsvāhāṃ toyoginīmanuḥ kathitoyaṃkuleśāniekapaṃcāśadakṣaraḥ yākācidyoginīghorāsau | 29 |
pṛ0 15ba) bhyāghoratarāparā khecarībhūcarīvyomacarīprītāstumesadā tārātrayaṃvadetsarvabhūtebhyaḥ sarvevaca paścādbhūtapatibhyohṛduktaḥsaptadaśākṣaraḥ bhūtāyevividhākārādivyābhaumāṃ tarikṣagāḥ pātālatalasaṃsthāścaśitayogenabhāvitāḥ dhruvādyāḥsatyasaṃdhyāścāpīṃdrā dyāśāvyavasthitāḥ tṛpyaṃtuprītamanasaḥprītāgṛhṇaṃtvimaṃvaliṃ tāratrayaṃvadedehiyugmaṃ devipadaṃtataḥ putrāyavaṭukanāthāyapaścāduchiṣṭahāriṇe gṛhṇayugmaṃrurupadaṃkṣetrapā lapadaṃtataḥ sarvavighnānyapadaṃpaścānnāśayadvitayatataḥ sarvopacārasahitāmimāṃpūjāṃ valiṃvadet gṛhṇayugmaṃdvivāṃtoyaṃkṣetrapālamanuḥpriye catuḥṣaṣṭyakṣaraiḥproktaḥsarvasi ddhipradāyakaḥ yosmikṣitreninivāsīcakṣetrapālasukiṃkaraḥ śītoyaṃvalidānenasarva rakṣāṃkarotume tāratrayaṃvadedādyaṃśrīprāsādaparāmanuṃ hrāṃhrīṃhūṃcayugāṃtethabhairavādhiṣṭi | 30 |
Showing 1 to 30 of 69 entries