Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
atha | 2 |
śrīvāmakeśvarīmatam śrīmadrājānakajayarathaviracitavivaraṇopetam | | 3 |
prathamaḥ paṭalaḥ | | 4 |
svasvāmibhāvaparijṛmbhaṇasāracakra- cakreśvarīmayatayā navadhā svarūpam | ābhāsayantyadhanude tripurāstu sarva- sarvātmakatvakalanena nijākṣarāṇām || 1 || jayanti paramādvaitavijñānāmṛtanirbharāḥ | pūrve śrīdīpikācāryapramukhā guravo mama || 2 || parakṛtakukalpanāmayatimirāndhyāpohanāya manāk | śrīvāmakeśvarīmatamuddyotayituṃ mamodyamo'dyāyam || 3 || iha khalu kañcana parānujighṛkṣāparatayā avatitārayiṣitarahasyaitacchāstragarbhīkāreṇa bhaktitāratamyāt paunaḥ punyena samucitanamaskāryanamaskāraṃ karoti tantrāvatārako | 5 |
gaṇeśagrahanakṣatrayoginīrāśirūpiṇīm | devīṃ mantramayīṃ naumi mātṛkāṃ pīṭharūpiṇīm || 1 || | 6 |
iha | 7 |
- - - - - na vidyā mātṛkāparā | (sva0 11|199) iti paśubhirajñātasvarūpāṃ bhagavatīṃ mātṛkāmanyatra yā sā śaktirjagaddhātuḥ kathitā samavāyinī | (mā0 vi0 3|5) ityādinā uktām, ihāpi | 8 |
p. 2) | 9 |
tripurā paramā śaktirādyā jātāditaḥ priye | sthūlasūkṣmavibhāgena trailokyotpattimātṛkā || (4|4) ityādināṃ vakṣyamāṇasvarūpām, gurubhirapi citiḥ pratyavamarśātmā parā vāk svarasoditā | svātantryametanmukhyaṃ tadaiśvaryaṃ paramātmanaḥ || sā sphurattā mahāsattā deśakālāviśeṣiṇī | saiṣā sāratayā proktā hṛdayaṃ parameṣṭhinaḥ || (ī0 pra0 1|5|10) ityādinā nirūpitāṃ parahaṃparāmarśasārāṃ parāṃ parameśvarīṃ vācyavācakātmano viśvasya jananīṃ svātantryātmikāṃ śaktim, - - - - - - - - - - - - ekākī na ramāmyaham | | 10 |
itivacanāt | 11 |
āsthāsyadekarūpeṇa vapuṣā cenmaheśvaraḥ | maheśvaratvaṃ saṃvittvaṃ tadatyakṣyadghaṭādivat (ta0 3|100) ityādyuktayuktyā ca bahirullilāsayiṣayā unmiṣantīṃ śrīmannaravāhanadattasūtritayā | 12 |
akacaṭatapayaśagaṇeśagrahādhīśanakṣatrarāśīśvarī-yoginīvācyagarbhā ityādibhaṅgyā gaṇā aṣṭau vargāḥ, | 13 |
arkārajīvabudhaśukraśanaiścarādyā vargāḥ krameṇa kathitā grahaṣaṭkayuktāḥ | indormukhasya ca sitāsitapakṣayogād hlādopatāpajanakau kathitau yaśau tu || | 14 |
ityādyuktyā tadīśā grahāḥ | 15 |
dvādaśamaṇḍalabhagaṇastatrārdhe siṃhato ravirnāthaḥ | karkaṭataḥ pratilomācchaśī tathānye'pi taddānāt || | 16 |
p. 3) | 17 |
ityukteḥ, pāramparyeṇa sākṣācca tadadhiṣṭhānaṃ nakṣatrāṇi, yoginyastattadgrahādiyogabhāktvāt pratipadādyāstithaya āvṛttyā tadavalambanena udīyamānā brāhmyādyā api, rāśayo meṣādyāśca tadrūpiṇīṃ kālaḥ sūryādisaṃcāraḥ - - - - - - - - - - - - - | (ī0 pra0 2|1|3) iti mahāgurūditalakṣaṇakālarūpatayā prasphurantīmityarthaḥ | na kevalamevaṃ yāvaddeśarūpatayāpi prasphuratītyāha � pīṭharūpiṇīmiti | pīṭhaśabdena pīṭhastu mātṛkā proktā - - - - - - - - - - - - - - - - | iti sakalajagadādhāramātravācitve'pi atra tadavinābhāvitvāt deśa ākṣipyate iti deśarūpatayāpi avabhāsamānāmityarthaḥ | ayamatra āśayaḥ � paraiva hi saṃvit svātantryāt prathamaṃ viśvamavabibhāsayiṣuḥ | 18 |
mūrtivaicitryato deśakramamābhāsayatyasau | kriyāvaicitryanirbhāsāt kālakramamapīśvaraḥ || (ī0 pra0 2|1|5) | 19 |
itidiśā mūrtivaicitryāvabhāsanena parasūkṣmasthūlatayā kalātatvabhuvanātmanā sphurantī deśādhvānamavabhāsayati, kriyāvaicitryanirbhāsanena api varṇamantrapadātmanā kālādhvānamapīti ṣaḍvidhādhvamayanikhilaviśvarūpatayā sphuratīti | yadāhuḥ | 20 |
tatra kriyābhāsanaṃ yatso'dhvā kālākhya ucyate | varṇamantrapadābhikhyamatrāstyadhvatrayaṃ sphuṭam || yastu mūrtyavabhāsāṃśaḥ sa deśādhvā nirūpyate | kalātattvapurābhikhyamantarbhūtamiha trayam || trikadvaye'tra pratyekaṃ sthūlaṃ sūkṣmaṃ paraṃ vapuḥ | yato'sti tena sarvo'yamadhvā saḍvidha ucyate || (taṃ0 6|36) | 21 |
p. 4) | 22 |
iti | etadadhiṣṭhātṛttvena api iyameva avabhāsate ityāha mantramayīmiti | mantraśabdena ca atra sapta api śivādayaḥ sakalāntāḥ pramātara upalakṣyante iti nikhilarudrakṣetrajñādimayatayā api ābhāsamānāmityarthaḥ | tadevaṃ pramātṛprameyādikṣobhamayatve'pi apracyutaprācyasvarūpaiva iyamiti uktaṃ devīmiti evamapi parapramātrekarūpasvaprakāśaparasaṃvidātmanaiva dyotamānāṃ naumi dehādimitapramātṛtāguṇībhāvena citpramātṛtayā samāviśāmītyarthaḥ | iha prakṛtasya arthasya aviśrāntatāyāmupakṣepyasya arthasya abhidhānameva tāvanna nyāyyaṃ, tatrāpi aśabdārthaṃ kaṣṭakalpanāvalopanītamasaṅgataprāyaṃ ca taditi kaṣṭātkaṣṭaṃ yat gaṇeśaśabdākhyāne gakārasya tāvat tṛtīyātmakasaṃkhyeyamātrābhidhāyitve tritvalakṣaṇasaṃkhyābhidhānābhāvāt na tryarārthapratyāyakatvam | tatrāpi svāmipadenaiva gatārthatvāt vyarthametadupādānam | eka evahi tryaralakṣaṇaścakrāvayavaḥ pratipādyo vartate | sa ca etāvataiva siddha iti kimetadupādānena | yadāgamaḥ tatraikamaṣṭakaṃ madhye dvidaśānte caturdaśa | caturdaśa daśadvandvamaṣṭāvakaṃ maheśvari || iti | atha svāmipadena madhyamātramucyate varṇapadena tu tryaramiti cet, na ubhayathāpi madhyāvyatirekeṇaiva asyarthasya svayaṃsiddheḥ | nāpi akṣapatitvena ekataradaśārāvayama astasya dikpatitvavat daśatvalakṣaṇasaṃkhyābhidhāyitvābhāvāt | mana eva daśānāmapi akṣāṇāmekaḥ patiḥ | yadāgamaḥ tat tridhā taijasāttasmānmano'kṣeśamajāyata || (mā0 vi0 2|31) | 23 |
p. 5) | 24 |
iti | buddhindriyagaṇapatitā manasaḥ ityapi bhavataiva uktam | gaṇapatitithirapi saṃkhyeyasya abhidhāyikaiva, natu saṃkhyāyā iti na asyā api caturdaśāravācakatvamiti uktaprāyam | gaṇayorīśārṇatayā ityanenāpi ṣoḍaśāradvayamucyate | naca atra etat vivakṣitamekasyaiva ṣoḍaśārasya iṣṭeḥ | gaṇeśaśabdaśca kena vyāpāreṇa enamarthamabhidhatte iti tāvat bahuvaktavyatvādāstāṃ, tatrāpi saṃkhyeyameva avagamayati, na saṃkhyāmiti punarapi prakṛtārthānupapattireveti na sākṣāt nikhilacakrāvayavapratipādanaṃ siddhyet | kiṃca gaṇeśā aṣṭau, grahāśca aṣṭau, nakṣatrāṇi ca saptaviṃśatiḥ | kathaṃ navacakrakalāḥ aṇimā laghimā mahimeśitvavaśitve prakāmatā bhuktiḥ | icchāmokṣarasāścehoktāḥ siddhayastantre || ityādyuktyā daśa siddhīrmudrāśca vidyāśca aṣṭāvabhidhātumutsahante iti svāmitayā varṇatayā nandyāditayākṣadikpatitvena | gaṇapatitithirūpatayā vidyeśatayā kramākramataḥ || gaṇayorīśārṇatayā lokeśatayā tathā ca navacakryām | śaśiguṇavasudaśadaśamanuvasupativasuvāg gaṇeśapadam || cakrakalāsu gaṇeśāścakreṣu ca vācakā grahā navasu | nakṣatrāṇi navasvapi siddhiṣu mudrāsu vidyāsu || ityādyuktamiveti lokamahattayā saṃbhāvyamānānāmevamucyamānaṃ sarveṣāṃ karṇakaṭukamiva pratibhāsata iti sthālīpulākanyāyena iyadeva āstām | evaṃ gaṇeśādigaṇanayā tricatvāriṃśatkoṇatvādivyākhyānamardhocchiṣṭaprāyameveti kimanenāpi granthavistarakāriṇā prakṛtānupayoginā paryālocitena | marmasthāneṣu punaḥ p. 6) pratipadametanmātsaryālocanaṃ sarvathā kāriṣyato'nyathā pravṛttireva duṣyatīti alamativistareṇa || 1 || evaṃ saṃsāraikanimittāya saṃsāraikavirodhine | namaḥ saṃsārarūpāya niḥsaṃsārāya śambhave || (u0 sto0 1|8) itimahāgurūditadṛṣṭyā evaṃvidhaṣaṭvidhādhvarūpaṃ saṃsārabhāvirbhāvya, punarapi svacchayā tirobhāvayatīti atidurghaṭakāritvamasyāḥ pradarśayitumāha | 25 |
praṇamāmi mahādevīṃ mātṛkāṃ parameśvarīm | kālahallohalollolakalanāśamakāriṇīm || 2 || | 26 |
tasyāpyūrdhvamameyastu kālaḥ syātparamāvadhiḥ | nityo nityodito devi akalyaśca na kalyate || sa cādhaḥ kalayetsarvaṃ vyāpinyādiṃ dharāvadhim | tuṭyādibhiḥ kalābhiśca devyadhvānaṃ carācaram || (sva0 11|311) ityādinirūpitasvarūpasya kālasya yo hallohalaḥ sa kālaḥ sāmyasaṃjñaśca - - - - - - - - - | (sva0 11|309) ityuktaprakarṣāprakarṣaśūnyasāmyātmakāvibhāgasvabhā-vo'vasthāviśeṣastasya ullolāḥ aparaḥ ṣoḍaśo yāvatkālaḥ saptadaśaḥ paraḥ | parātparastu yaḥ kālaḥ sa priye'ṣṭādaśaḥ prabhuḥ || (sva0 4|329) ityādyuktāni tuṭilavanimeṣādyātmakāni visphūrjitāni taryāḥ kalanāstattadābhāsabhedāhitakramākramaprāyatayā avacchedāstāsāṃ śamakāriṇīṃ | 27 |
sarvatrābhāsabhedo'pi bhavetkālakramākaraḥ | vicchinnabhāsaḥ śūnyādermāturbhātasya no sakṛt || (ī0 pra0 2|1|6) | 28 |
p. 7) | 29 |
ityādyuktayuktyā parimitaśūnyādipramātṛtāvilāpanena sarvāṃ mamāyaṃ vibhava ityevaṃ parijānataḥ | viśvātmano vikalpānāṃ prasare'pi vimuktatā || (ī0 pra0 4|1|6) ityādyanusandhānabhājamanugrāhyajanamakhaṇḍaparipūrṇa-parasaṃvidātmani akālakalite pare dhāmni viśrāmayantīm, ata eva mahādevīṃ mahattvena aparicchinnaparasaṃvidekaghanatayā dyotamānām, ata eva parameśvarīmatidurghaṭakārisvātantryaśālinīṃ mātṛkāṃ praṇamāmīti vākyārthaḥ || 2 || na kevalamevaṃ yāvattattatsiddhidānapravaṇā api iyamityāviṣkartumāha | 30 |
Showing 1 to 30 of 1,129 entries