Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
p. 1a) | 2 |
oṃ namaḥ śrīsuṃdarīkālikāvārāhīdevyai namaḥ || | 3 |
kāmarūpe mahāpīṭhe ruṇḍamuṇḍoparisthite | nānāgaṇasamākīrṇe vicitrayoginīganā || | 4 |
yasyā yogya samādāya vāhanaṃ ca pṛthak pṛthak | tanmadhya saṃsthitā vīraḥ pracaṇḍa sūkarāsanaḥ || | 5 |
bhāvayukta namaskṛtya prapraccha guhyakālikā | yuktvāmṛta kathaṃ nātha sarvatra śreṣṭha kiṃ bhavet || | 6 |
kautukaṃ ca mayāścaryamapavitrapavitrakaṃ | vārāhīsaṃjñayā taṃtraṃ dhyānāgamakathaṃ prabho || | 7 |
kiṃcit smaraṇamātreṇa caturvarga prakīrtitā | namaskṛtya punaprāha vismayotphullalocanaṃ || | 8 |
śrīcaṇḍabhairava uvāca || | 9 |
śṛṇu kāli pravakṣyāmi cittamādāyagoptitaṃ | purākṛtayugasyārdhe vikhyātā bhuvanatrayaṃ || | 10 |
viḍāla rākṣasaḥ proktaṃ gajaśūlāyudhākaraṃ | upadrutā jagat sarve yuddhājaya mahāvalaṃ || | 11 |
tasyā upāsitā devī vārāhī sumukhī satī | tasyā vaśya yadā dāsī ājñā kālī ca tatparaḥ || | 12 |
kadācit nāmamātreṇa vektitā devatāśraya | kampitāṃgotibhītiśca nisvāsalupta saṃsthite || | 13 |
śrīdevyuvāca || | 14 |
kutrasthā gṛhasaṃsthāne digdvāramārgapālakāḥ | evaṃ vīrakathaṃ hatvā marditā kena bhairava || | 15 |
satyaṃ vrūhi mahāvāho koladhvaja mahāvalaḥ | kāṃ vidyāṃ lahatā devi viḍālasya vadhārthakam || | 16 |
p. 1b) | 17 |
pracaṃḍauvāca || | 18 |
śṛṇu devī varārohe hetuyukta vadāmyahaṃ | vanavāsagate pūrva rāmalakṣmaṇajānakī || | 19 |
rāvaṇasya vadhārthāya devatā nara saṃbhavaḥ | kiṃcit kālāṃtare tatra vanaikāṃtara jānakī || | 20 |
dānave haritā śītāddhṛte laṃkāpurī gatā | vedehīṃ ca na dṛṣṭāyaṃ rāmalakṣmaṇaroditaṃ || | 21 |
bhramatāvana sarvasthā vana śailaṃ ca jaṃgamaḥ | teṣāṃ labhya mahādevī daivasaṃyogasaṃyutaṃ || | 22 |
śaila ṛkṣa mukhasthāne kapiṃdragaṇasanmukhe | labhaṃte rāmacaṃdrāgre vismṛtaṃ kapi pṛcchataṃ || | 23 |
kastvaṃ manuṣyarodāyaṃ kiṃ duḥkhaṃ ca samāgamaḥ | vaktrā śighraṃ tu tatsarvaṃ vastracihnaṃ dadāti ca || | 24 |
pracaṇḍauvāca || | 25 |
ahaṃ na bhāṣitā devī rāmāyaṇa vicitratā | muktamāṇikya sauvarṇaṃ graṃthitālacitā yathā || | 26 |
vaśiṣṭha uvāca || | 27 |
vaśiṣṭhalacitā graṃtha ko vruvaṃti pṛthak pṛthak | rāmavāṇa prayogena vālī prāṇa hatā gatā || | 28 |
mitrasaṃbhāṣanaśceti rāmasugrīvamarkaṭaḥ | parasparaupakāreṇa prītimanyonyavarddhanaṃ || | 29 |
teṣāṃ sugrīvamutthāya nāmāgre ca nivedayet | śṛṇu vāli sutādīni sahaṃtīsoganādhipa || | 30 |
Showing 1 to 30 of 6,028 entries