Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
2 | |
|| śrīḥ || | 3 |
varivasyārahasyam | 4 |
savyākhyānam | 5 |
prathamoṃ'śaḥ | 6 |
vidyānāṃ ca manūnāṃ manusaṃkhyānāṃ ca vidyānām | upadeṣṭā jayatitarāṃ narasiṃhānandanāthaguruḥ || varivasyārahasyākhyo grantho yaḥ svena nirmitaḥ | tatra durghaṭaśabdānāmarthaḥ saṃkṣipya kathyate || | 7 |
tadvijñānārthaṃ sa gurumevābhigacchet ācāryavān puruṣo veda ityādiśrutyā gurūpasadanasya tattvajñānajanakatvāt prathamaṃ sakalamantrādhiṣṭhātṛdevatāpararūpaṃ guruṃ śleṣeṇa taddaivataṃ narasiṃhaṃ ca vighnavighātāya stuvan saṃpradāyaṃ tadājñayaiva pravartayati- | 8 |
prahlādābhīṣṭadāne vibudhasamudayastūyamānāpadāne (')śeṣakṣoṇībhṛdantaḥpravilasitapadāhobalakṣetragarbhāt | prādurbhūte hiraṇyadviradamatimadadhvāntatantraṃ nihantuṃ dhīre sacchāstrayonau mama bhuvanagurāvastu bhaktirnṛsiṃhe || 1 || | 9 |
prahlādākhyo daityaḥ, tadabhīṣṭānāṃ dānaṃ yasmāt pakṣe prakṛṣṭo hlādo brahmānandaḥ, tasya abhīṣṭānāṃ dharmārthakāmānāṃ ca dānaṃ yasmāt tasmin | vibudhānāṃ devānāṃ paṇḍitānāṃ ca samudayena samudāyena stūyamānamapadānaṃ pūrvacaritraṃ yasya tasmin | apadānaṃ karma vṛttam ityamaraḥ | hiraṇyākhyo yogyatayā hiraṇyakaśipuḥ, nāmaikadeśe nāmagrahaṇāt sa eva dviradaḥ siṃhavadhyatvāt tam | kīdṛśaṃ tam? atiśayitamada evājñānapariṇāmatvād dhvāntam, tattantraṃ tadadhīnam, madaparavaśamiti yāvat pakṣe hiraṇyaṃ dhanopalakṣaṇam, dviradāḥ senāṅgopalakṣaṇam, matirasacchāstrajñānam, tatsambandhī mado yeṣāṃ teṣāṃ dhvāntānāṃ dhvakāro'nte yeṣāṃ nāmni teṣāṃ mādhvānāṃ tantraṃ śāstraṃ nihantuṃ śeṣakṣoṇībhṛtaḥ śeṣācalasyāntaḥ pravilasitaṃ śobhamānaṃ padaṃ sthānaṃ yasyāhobalākhyakṣetrasya, tasya garbhānmadhyāt, pakṣe, aśeṣāṇāṃ samastānāṃ kṣoṇībhṛtāṃ rājñāṃ madhye pravilasite pade caraṇau yasya ahobalākhyasya puruṣadhaureyasya, tasya kṣetraṃ patnī, tasyā garbhāt, prādurbhūte dhīre dhairyaśālini, pakṣe dhiyaṃ rātīti dhīraḥ paṇḍitastamin satāṃ śāstrāṇāṃ yoniḥ kāraṇam, yasya niḥśvasitaṃ vedāḥ, chandā/si jajñire tasmāt ityādi- śravaṇāt sacchāstrāṇyeva yonirjñāpakaheturyasyeti vā, taṃ tvaupaniṣadaṃ puruṣaṃ pṛcchāmi iti śravaṇāt, śāstrayonitvādhikaraṇe dvedhāpi vyākhyānāt pakṣe sacchāstrāṇāṃ yoniḥ kartā, granthakarteti yāvat tasmin bhuvanagurau nṛsiṃhe narakesariṇi, nṛsiṃhanāmake ca mama bhaktirastviti prārthanā | atropameyopamāyā upamāyā abhedasya vā dhvaniḥ | śleṣo'laṃkāraḥ | so'pi ca prakṛtobhayaviṣayakaḥ sabhaṅgo'bhaṅgaśca | sragdharā vṛttam || 1 || | 10 |
ā prācaḥ kāmarūpād druhiṇasutanadaplāvitādā pratīco gāndhārāt sindhusāndrādraghuvaracaritādā ca setoravācaḥ | ā kedārādudīcastuhinagahanataḥ santi vidvatsamājā ye ye tāneṣa yatnaḥ sukhayatu samajān kaścamatkartumīṣṭe || 2 || | 11 |
kāmarūpagāndhārau deśau | setukedārau kṣetre | druhiṇasutasindhū nadaviśeṣau | viduṣāṃ vidyopāsakānāṃ samājāḥ, na śilpādijñānayukte vidvacchabdaḥ prayujyate ityādinā vidvacchabdasyopāsakaparatāyāstriśatyāṃ pradarśanāt | samajāḥ paśugaṇāḥ | paśūnāṃ samajo'nyeṣāṃ samājaḥ ityamaraḥ || 2 || | 12 |
sa jayati mahān prakāśo yasmin dṛṣṭe na dṛśyate kimapi | kathamiva tasmiñjñāte sarvaṃ vijñātamucyate vede || 3 || | 13 |
sa sarveṣāmātmatvena prasiddhaḥ, mahān deśakālādyanavacchinnaḥ parāprakāśyaḥ prakāśaḥ sarvadā anāvṛtātmasvarūpajyotiḥ svarūpajyotirevāntaḥ iti rahasyāgamāt, na tatra sūryo bhāti ityādiśravaṇācca | jayati sarvotkarṣeṇa vartate | yasminnadhiṣṭhānte dṛṣṭe nirvikalpātmakacaramavṛttiviṣayīkṛte sati kimapi dṛśyaṃ na dṛśyate, adhiṣṭhānajñānanāśyatvāt | ata evaikavijñānena sarvavijñānaṃ śrutāvuktaṃ kathaṃ saṃgacchata iti sāścaryamāha-kathamiveti | atha vā, vivartavādaṃ vedāntisaṃmataṃ pariṇāmavādī tāntriko dūṣayati-kathamiveti | tanmate mṛdghaṭādidṛṣṭāntānupapattirityarthaḥ | atreyaṃ tāntrikaprakriyā- icchāmi jānāmi ityādāvuttama-puruṣāntarbhāsamānaṃ sphuraṇānvayi jñānameva prakāśābhidhaṃ brahma | tacca sarvajñatvasarveśvaratva- sarvakartṛtvapūrṇatvavyāpakatvādiśaktisaṃvalitam | tasya cānandarūpāṃśa eva sphuraṇaṃ parā ahaṃtā, vimarśaḥ, parā lalitā bhaṭṭārikā, tripurasundarītyādipadairvyavahriyate | uktaṃ ca virūpākṣapañcāśikāyāṃ viśvaśarīraskandhe- | 14 |
īśvaratā kartṛtvaṃ svatantratā citsvarūpatā ceti | ete'haṃtayāḥ kila paryāyāḥ sadbhirucyante || | 15 |
iti | parāhaṃtāmantareṇedaṃtāyā asaṃsphuraṇādahamidamoḥ sasaṃbandhikatvādidaṃpadagamyasya dṛśyasyāhaṃtārūpaśaktyā tadviśiṣṭabrahmaṇā vā janyatvam | tacca dṛśyaṃ tatpariṇāma eva, tasyāṃ pariṇatāyāṃ tu na kaścit para iṣyate iti vāmakeśvaratantrāt, vācārambhaṇaṃ vikāraḥ ityādiśrutīnāṃ tatraiva svārasyācca | śaktiśaktimatorupādānopādeyayoratyantamabhedaḥ, na punaraupaniṣadādivadbhedābhedau | ata eva sarvaṃ khalvidaṃ brahma iti sāmānādhikaraṇyamabhede, na punarbādhāyām | advaitaśrutayaḥ sarvā apyetadabhiprāyikā evāviruddhāḥ | sarvapramāṇamūrdhanyayā śrutyā tadanusāritantraiścādvaite kathite, tadviruddhatvena bhāsamānaḥ kāryakāraṇayorbhedāṃśa eva kalpita āstāṃ na punaḥ sarvo'pi prapañcaḥ | neha nānāsti kiṃcanaḥ ityādiśrutiṣvapi bhedāṃśasyaiva niṣedho na prapañcasya | ekamevādvitīyam ityādau śrūyamāṇo bhedavatprapañcābhāvo'pi viśeṣaṇābhāvaprayukta eva | ata eva bhāmatyāṃ hāṭakamakuṭagranthe bhedasyaiva hāṭakanyūnasattākatvaṃ na makuṭasyoktaṃ, pariṇāmasya pariṇāmisamānasattākatvāvaśyikatvāt | māyāmātramidaṃ dvaitam ityatrāpi dvaitaśabdena bhedasyaiva mithyātvamucyate, na punarbhedavataḥ tathātve tu pratiyogitāsaṃbandhena jagata ivānuyogitāsaṃbandhena brahmaṇo'pi bhedavattvasya sattvāt sadasadbhyāmabhāvo nirūpyata iti nyāyasiddhatvāviśeṣānmithyātvāpatteḥ | tataśca śruterapi pariṇāmavāda eva saṃmataḥ sidhyati | bhagavatā vyāsenāpi prakṛtiśca pratijñādṛṣṭāntānuparodhāt ityasminnadhikaraṇa ekavijñānena sarvavijñānapratijñāṃ mṛdghaṭanakhanikṛntanādidṛṣṭāntam bahu syāṃ prajāyeya ityabhidhyopadeśādikaṃ cānusaṃdadhānena pariṇāmavāda evābhipretaḥ, kaṇṭharaveṇoktaśca ātmakṛteḥ pariṇāmāt iti sūtre | | 16 |
bhāṣyakārairapi tatra vivartavādānusāreṇa vyācakṣāṇairapi saundaryalaharyām, manastvaṃ vyoma tvam- iti śloke tvayi pariṇatāyām iti svābhimataḥ pariṇāmavāda eva sphuṭīkṛtaḥ | asmin pakṣe rahasyanāmasahasre mithyājagadadhiṣṭhānā ityādau śrūyamāṇaṃ mithyātvaṃ tu svānatiriktarūpatvam, ghaṭādirūpeṇānityatvaṃ brahmarūpeṇa nityatvam, mṛdghaṭayorabhede'pi ghaṭarūpeṇa dhvastatvaṃ mṛdrūpeṇādhvastatvaṃ cetyādivadviruddhadharmanirāsādikamūhyamityādikaḥ śāṃbhavānandakalpalatāyāṃ vistaraḥ || 3 || | 17 |
imamevārthaṃ ślokadvayenāha- | 18 |
naisargikī sphurattā vimarśarūpāsya vartate śaktiḥ | tadyogādeva śivo jagadutpādayati pāti saṃharati || 4 || | 19 |
ihotpādanādi trayaṃ tirodhānānugrahayorupalakṣaṇam || 4 || | 20 |
sāvaśyaṃ vijñeyā yatpariṇāmādabhūdeṣā | arthamayī śabdamayī cakramayī dehamayyapi ca sṛṣṭiḥ || 5 || | 21 |
avaśyam, sarvavijñānasādhanatvānmokṣādipuruṣārthapradatvācca | arthamayī śivādikṣityantaṣaṭtriṃśattattvarūpā | śabdamayī parādivaikharyantā | cakramayī bindvādibhūgṛhāntā | dehamayī sūkṣmādisthūlāntā || 5 || | 22 |
tajjñānārthamupāyā vidyā loke caturdaśa proktāḥ | teṣvapi ca sārabhūtā vedāstatrāpi gāyatrī || 6 || | 23 |
caturdaśa vidyāḥ-catvāro vedāḥ ṣaḍaṅgāni nyāyo mīmāṃsā purāṇaṃ dharmaśāstraṃ ceti | tantrāṇāṃ dharmaśāstre'ntarbhāvaḥ | teṣāṃ prāmāṇyasamarthanaṃ tvasmadīye tripurasundarībāhyavarivasyāvidhau draṣṭavyam | tantrarājavyākhyāne ca vistareṇa tantrāṇāṃ dharmaśāstre'ntarbhāvaḥ prapañcayiṣyate | evaṃ ca na śiṣṭākopādhikaraṇasthavārtikavirodhaḥ, śāstraparimāṇānatikramāt || 6 || | 24 |
tasyā rūpadvitayaṃ tatraikaṃ yat prapaṭhyate ()spaṣṭam | vedeṣu caturṣvapi paramatyantaṃ gopanīyataram || 7 || | 25 |
tasyā gāyatryāḥ spaṣṭamaspaṣṭaṃ ceti padaccheda āvṛttyā | caraṇatrayam tat savituḥ ityādi spaṣṭam | parorajase sāvadom iti caturtha caraṇaṃ tvaspaṣṭamityarthaḥ | paraṃ śrīvidyākhyaṃ dvitīyaṃ rūpam || 7 || | 26 |
yadyapi tantrarājādau saundaryalaharyāṃ ca hādividyāyā eva prathamamuddhāro dṛśyate, tathāpi śrīvidyaiva tu mantrāṇāṃ tatra kādiryathā parā iti vacanāt, ṣoḍaśīghaṭakatvācca, yadakṣaraikamātre'pi, yadekādaśamādhāram ityādirahasyārthapratipādyākṣaraśālitvācca, triśatyāmasyā evādarācca, tripuropaniṣadyetanmūlakatvenaivānyāsāmuddhārācca, yoginīhṛdayādāvuktānāmihāpi vakṣyamāṇānāmarthānāmatraiva svārasyācca, śāṅkhāyanaśrutau catvāra īṃ bibhrati ityasyāmṛci ca prathamamasyā evoddhārācca kādividyāyāḥ prādhānyamiti dyotayaṃstasyāḥ pratīkamādatte- | 27 |
kāmo yoniḥ kamaletyevaṃ sāṃketikaiḥ śabdaiḥ | vyavaharati na tu prakaṭaṃ yāṃ vidyāṃ vedapuruṣo'pi || 8 || | 28 |
kāmo yoniḥ kamalā vajrapāṇirguhāhasā mātariśvābhramindraḥ | punarguhāsakalā māyayā ca purūcyeṣā viśvamātādividyā || | 29 |
iti śāṅkhāyanaśrutiḥ | kāmo mātariśvā ca kakāraḥ | yonirekāraḥ | kamalā turīyaḥ svaraḥ | vajrapāṇirindraśca lakāraḥ | guhādvayaṃ māyā ca lajjābījam | | 30 |
Showing 1 to 30 of 463 entries