Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
śrīḥ | 2 |
śubhamastu | 3 |
ātmārtha pūjāpaddhati | 4 |
vāruṇapaddhati | 5 |
vande gaṇḍataṭadvandvasyandamāna madāmbudhau | kṛtamajjana līlākikalabhaṃ kalabhānanam || 1 || | 6 |
śrīmadaṅghrikamañjarī samudañjita śiñjitai | śabdānunvaśāsanaṃ kurvan pātu hemasabhānaṭaḥ || 2 || | 7 |
ekaṃ tu tattvaṃ bhuvane tadīśa- ssadāśivaśśānta iti trirupam | tajopapannaḥ paramo guruyo nigadyate pratyahamāgamajñaiḥ || 3 || | 8 |
p. 2) | 9 |
anantaka śrīgalaśailakanyā- kumāra viṣṇu bhṛgiṇobhidhānaiḥ | punassa evāpara ucyate ya- ssa eva bodhodadhihetubhūtaḥ || | 10 |
śrīdūrvāsāḥ paiṅgalācārya ugra- jyotissadyo jyotirīśāgamajñāḥ | śrīkaṇṭha śrīviṣṇu kaṇṭhassubodho vidyākaṇṭho rāmakaṇṭho manīṣī || | 11 |
jñātāśeṣa prauḍhagūḍhāgamārthān prītāśeṣa kṣoṇikāndṛgvilāsaiḥ | jñātānandadyotamānānubhāvā- netān vande deśikendrān kulīnān || | 12 |
p. 3) | 13 |
āptajñānaśivena tatra guruṇā śrījñānaratnāvalījñānākhyādimaśaṅkareṇa ca kṛtā sā bālaratnāvalī | anyā somaśivena sādhu racitā satkarma kāṇḍakramo'pyuttuṅgena śivena paddhatiriyaṃ tāmānukūlākṛtāḥ || | 14 |
bramākhyā prathamena śambhuguruṇā nāmānārūpā kṛtā prokteyaṃ trivilocanena viduṣā siddhāntasārāvalī śreṣṭho'yaṃ hṛdayākhyadeśikasatā siddhāntadīpaḥ kṛto mukhyā vāruṇapaddhatirvaruṇanāmnāyaṃ śivenoditā || | 15 |
p. 4) | 16 |
anyaccārutaraṃ kriyākaraṇakaṃ sanmaṇḍanaṃ nirmitaṃ prāsādākhya śivena deśikanaṭeśena svanāmocitam nāmnāsvasya ca rāmanātha viduṣā sā nirmitā paddhatiḥ śreṣṭheśān śevena naipuṇavatā siddhāntasāraḥ kṛtaḥ eṣāmadbhuta paddhatīracayatāmācārya varyātmanāmaṣṭāviṃśati śaivatantrajaladhī rāmajjajammamājatām | śaivācāra vidhānadurgamavanakrīḍā mṛgendrātmanā maṅghrīnambuja kāntikandalajuṣo vande matisphūrtaye || | 17 |
p. 5) | 18 |
ātmārthapūjā vidhaye budhānā- matyanta nityārcana lālasānām | saṃgṛhya sārāṃśakamāgameṣu sarveṣu vakṣye prakaṭaṃ sukhena || | 19 |
śaucācamana snāna sandhyāvidhiḥ | 20 |
atha caturāśramadharmiṇāmapi śucinā karma kartavyamityuktatvādāgamokta prakāreṇa prathamaṃ śaucācamanādikaṃ pradarśyate | | 21 |
suprabhede - | 22 |
athātassaṃpravakṣyāmi śaucācamanalakṣaṇam | sādhakānāṃ hitārthaṃ tu caturāśramadharmiṇām || | 23 |
p. 6) | 24 |
brāhme muhūrte samutthāya śucirvāpyaśucirvā yathāsaṃbhavaṃ śaucayukto hṛtpadmādi sthāneṣu samayādyadhikārānuguṇyena sadāśivādivigrahaṃ dhyātvā yathāśakti binduvarjitaṃ praṇavaṃ vā mūlamaṇtraṃ vā manasā japtvā praṇamya snānādisāmagrī bhūta dantakāṣṭhamṛddaṇḍakamaṇḍalvādisahāyonijālayānnirgatya dravyajātamastreṇa śodhite śucau deśe nidhāya grāmātprācyāmudīcyāṃ vā śatadaṇḍaṃ visṛjya yathocitaṃ deśaṃ gatvā | 25 |
p. 7) | 26 |
nāsāgre nyastalocana ṛjukāyo nānmamānasassa malādīni visṛjet || | 27 |
tathāgame | 28 |
suprabhede - | 29 |
brāhme muhūrte vidvānvai manasā cintayecchivam | stripāda strighaṭikā rātryante tu dine dine || | 30 |
Showing 1 to 30 of 5,064 entries