Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
oṃ namaḥ saṃvidvapuṣe paramaśivāya | | 1 |
atha | 2 |
śrīvātūlanāthasūtrāṇi | | 3 |
śrīmadanantaśaktipādaviracitavṛttisametāni | | 4 |
saṃghaṭṭaghaṭṭanabaloditanirvikāra- śūnyātiśūnyapadamavyayabodhasāram | sarvatra khecaradṛśā pravirājate yat tannaumi sāhasavaraṃ guruvaktragamyam || 1 || | 5 |
sarvollaṅghanavṛttyeha nirniketo'kramakramaḥ | ko'pyanuttaracidvyomasvabhāvo jayatādajaḥ || 2 || śrīmadvātūlanāthasya hṛdayāmbhodhisaṃbhavam | pūjyapūjakapūjābhiḥ projjhitaṃ yannamāmi tat || 3 || yeneha sarvavṛtīnāṃ madhyasaṃstho'pi sarvadā | mahāvyomasamāviṣṭastisṭhāmyasminnirāvilaḥ || 4 || tamapūrvamanāveśamasparśamaniketanam | saṃvidvikalpasaṃkalpaghaṭṭanaṃ naumyanuttaram || 5 || yoginīvaktrasaṃbhūtasūtrāṇāṃ vṛttiruttamā | kenāpi kriyate samyakparatattvopabṛṃhitā || 6 || | 6 |
p. 2) iha kila ṣaḍdarśanacaturāmnāyādimelāpaparyantasamastadarśanottīrṇa- makathyamapi śrīmadvātūlanāthasya pīṭheśvarya ucchuṣmapādaughamuktvā tadanu paramarahasyopabṛṃhitatrayodaśakathāsākṣātkāradṛśā kramākramāsti- nāstitathyātathyabhedābhedasavikalpanirvikalpabhavanirvāṇakalaṅkojjhitaṃ kimapya-navakāśaṃ paraṃ tattvaṃ sūtramukhenādiśanti - yatredamādisūtram | 7 |
mahāsāhasavṛttyā svarūpalābhaḥ || 1 || | 8 |
atitīvrātitīvrataraviśṛṅkhalaśaktipātāghrātasya svasvarūpasamāviṣṭasya kasyacit kvacit kadācit akasmādeva 'mahāsāhasavṛttyā' ghasmaramahāghanatarapara-nādollāsasphāreṇa savikalpanirvikalpātmakasamastasaṃvinnivahaghaṭṭanānnirāva- raṇamahāśūnyatāsamāveśaniṣṭhayā 'svarūpalābhaḥ' samastakalpanottīrṇatvā- dakṛtakaniravakāśaniruttaranistaraṅganiravadhinirniketāsparśasaṃvitprāptirbh avati, -iti rahasyārthaḥ | mahāsāhasavṛttyānupraveśaśca vakṣyamāṇakathitakrameṇā-dhigantavyaḥ || 1 || | 9 |
p. 3) jhaṭiti sarvollaṅghanakrameṇāniketasvarūpaprāptisākṣātkāramahāsāhasa- carcāsaṃpradāyaṃ nirūpya, idānīṃ tatraiva sarvavṛttimahāsāmarasyamekakāle pracakṣate | 10 |
tallābhā[cchuritā yu] dyugapadvṛttipravṛttiḥ || 2 || | 11 |
vṛttīnāṃ dṛgādimarīcirūpāṇāṃ tathā rāgadveṣādyunmeṣavatīnāṃ 'yugapat' tulyakālaṃ kramaparipāṭyullaṅghanena akramapravṛttyā 'tallābhācchuritā' tattena prāguktamahāsāhasadaśāsamāveśakramaprāpyeṇa svarūpalābhena kālākālakalpanottīrṇālaṃgrāsavapuṣā mahānirīheṇācchuritā spṛṣṭā svasva-rūpatāṃ nītā 'pravṛttiḥ' prakarṣeṇa vartamānā vṛttiḥ satatamacyutatayā tatsamā-veśenāvasthānamityarthaḥ | ityanayā uktibhaṅgyā sarvavṛttīnāṃ samanantarameva sarvottīrṇamahāśūnyatādhāmni dhāmarūpe tanmayatayā parasparavibhedavigala-nena udayapadavyāmeva satatamavasthitiḥ sthitetyarthaḥ || 2 || | 12 |
P. 4) ityanayā uktibhaṅgyā tulyakālakathanopadeśamuktvā, idānīṃ pustakakathāṃ nirūpayanti | 13 |
ubhayapaṭṭoddhaṭṭanānmahāśūnyatāpraveśa ḥ || 3 || | 14 |
śrīmanniṣkriyānandanāthānugrahasamaye śrīgandhamādanasiddhapādaira-kṛtakapustakapradarśanena yā parapade prāptirupadiṣṭā saiva vitatya nirūpyate | saptarandhrakramoditasaptaśikhollāsātmakaḥ prāṇapravāhodayaḥ sa evordhvapaṭṭa-kaḥ pūrṇavṛttyudayaḥ, randhradvayasuṣiranālikāpravāhaprasṛto'pānarūpo'dhaḥ paṭṭakaḥ pañcendriyaśaktiveṣṭitaḥ pañcaphaṇadharmānibandhako'dhaḥsthitaḥ | tasya valayadvayaṃ jāgratsvapnātmakamunmudya granthinibandhanamapahṛtya 'ubhayapaṭṭoddhaṭṭanāt' prāṇāpānadvayavidāraṇāt madhyavartī yaḥ prāṇarūpo mahāśūnyatāsvabhāvaḥ kulākulavikalpadaśojjhito'vyapadeśyamahānirāvaraṇa- niratyayavedyavedakanirmukto varṇāvarṇanivarṇottīrṇaḥ sparśāsparśaprathāpari-varjita upacārātparamākāśādyabhidhānairabhidhīyate | tatra 'praveśaḥ' tatsamāveśatayā sāmarasyāvasthitiḥ sa eva prāptamahopadeśanāmāvirbhavatītyar-thaḥ || 3 || | 15 |
p. 5) itthaṃ mahānayoktadṛśā sarvaśāstraprapañcottīrṇatvādavācyaṃ kimapi mahopadeśasākṣātkāramubhayapaṭṭakākārasadasadrūpadvayanivāraṇena nistaraṅgaparavyomasamāveśasarvāveśavivarjitamāsūtritamahāśūnyatāsa māve-śamāvedya, idānīṃ yugmopasaṃhārāt kaivalyaphalaṃ tanmayatayā upavarṇyate | 16 |
yugmagrāsānniravakāśasaṃvinniṣṭhā || 4 || | 17 |
pṛthivyādimahābhūtapañcakasya ekaikasmin grāhyagrāhakatayā yugmavṛttyudayasaṃvyavasthitiḥ | tatra gandhaprādhānyāt dharātattvasya pāyughrā-ṇarūpeṇa dviprakāratā | aptattvasya ca rasapradhānatayopastharasanārūpeṇa dvaividhyam | tejastattvasya rūpaprādhānyāt pādanetrabhedena dvayarūpatā | vāyutattvasya sparśaprādhānyāt tvakpāṇisvabhāvato dvidhā gatiḥ | ākāśatattvatya śabdaprādhānyāt vākcchrotrabhedena dviprakāratayaiva bahudhā-tvam | athavā pṛthivyapsvarūpau bhogyasvarūpāvavasthitau | tejovāyvākhyau bhoktṛsvabhāvau saṃsthitau | ākāśaṃ caitadyugmāntarasthaṃ satsuṣiratayā sarvapranāḍikāntaroditaṃ | 18 |
p. 6) ca bahudhā vibhaktam | pṛthivyādivāyvantaṃ bhūtacatuṣṭayaṃ bhogyarūpa-mākāśaṃ ca bhoktṛsvabhāvamiti vā | bhogye'pi bhoktā sadaiva tiṣṭhati; bhoktaryapi bhogo nityaṃ vibhāti | evamuktayuktyā pratyekaṃ pṛthivyādimahābhūta-pañcakaṃ yugmena dvayavibhūtyā anārataṃ prollasatītyabhiprāyaḥ | athavā pratyekaṃ vyaktāvyaktatayā bahirantaratayā śāntodriktatayā vā vibhāti | etatpañcakasthānasaṃsthitayugmasya 'grāsāt' saṃharaṇāt 'niravakāśasaṃvinniṣ-ṭhā' niravakāśā yeyaṃ saṃvit tasyā niṣṭhā samyagaviparyastatayā saṃsthitiḥ | niravakāśasaṃvittvena nāpi savikalpasaṃvidunmeṣairavakāśo labhyate, nāpi nirvikalpasaṃvitsvabhāvena praveśo'dhigamyate | itthamaprameyatvānniruttarapara- mādvayasvabhāvatvācca niravakāśasaṃvidihocyate | tasyā niṣṭhā varagurupradar-śitadṛśā satatamacyutā gatiḥ keṣāṃcidbhavatītyarthaḥ | evaṃ dvayātmakakula-kaulakavalanena nirupādhinīrūpaniḥsvarūpatādātmyaṃ bhavatītyarthaḥ || 4 || | 19 |
p. 7) dvayavigalanena paratattvāvasthitiṃ yugmacarcāgamanikayā iha uktvā, tadanu saṃghaṭṭakathāsākṣātkāro nirūpyate | 20 |
siddhayoginīsaṃghaṭṭānmahāmelāpodayaḥ || 5 || | 21 |
siddhāśca yoginyaśca tāḥ siddhayoginyaḥ viṣayakaraṇeśvarīrūpāḥ | tāsāṃ saṃghaṭṭaḥ saṃgamo grāhyagrāhakobhayasaṃśleṣaḥ parasparāgūraṇa-krameṇāliṅganam | tena āliṅganena sadaiva 'mahāmelāpodayaḥ' mahāmelāpasyā-hantedantātmakadvayavigalanāt niruttaracidvyomni satataṃ mahāsāmarasyātmakasya sarvatra pratyakṣatayā udayaḥ samullāso bhavati ityarthaḥ | vedyavedakadvayāprathana-pravṛttyā paramādvayasamāveśaḥ sarvatrāvasthita ityuktaṃ bhavati || 5 || | 22 |
ubhayavigalanena sadaiva mahāmelāpodayamuktvā, tadanu kañcukatrayollaṅ-ghanena niruttarapadaprāptiṃ kaṭākṣayanti | 23 |
trikañcukaparityāgānnirākhyapadāvasthitiḥ || 6 || | 24 |
trikañcukasya bhāvikabhautikaśūnyabhedabhinnasya | | 25 |
p. 8) tatra bhāvikaṃ śabdādyahaṃkāraparyantaṃ tanmātrarūpaṃ, bhautikaṃ pṛthivyādirūpaṃ, śūnyaṃ nirīhākhyaṃ vāsanāsvarūpaṃ ca | athavā bhāvikaṃ ghaṭākāraṃ bāhyaṃ grāhyaviṣayarūpaṃ, bhautikaṃ punarāntaramindriyātma-kaṃ grahaṇarūpaṃ, śūnyaṃ tadubhayamadhyamākāśam | athavā bhāvikaṃ svapnāvasthā sṛṣṭirucyate, bhautikaṃ jāgratprathā shitirnigadyate, śūnyaṃ suṣuptadaśā saṃhāro'bhidhīyate | itthaṃ saṃsthitasya trikañcukasya 'parityāgāt' sannyāsāt 'nirākhyapadāvasthitiḥ' nirgatā ākhyā abhidhānaṃ yasya asau nirākhyaḥ avyapadeśyamanuttaraṃ vāguttīrṇaṃ paraṃ dhāma, tasmin sarvottīrṇā-niketanaparamākāśe'vasthitiḥ sadaiva aparicyutasvabhāvaniṣṭhā bhavatīti saṃbandhaḥ || 6 || | 26 |
itthaṃ kañcukatrayollaṅghanena turyapadaprāptiṃ nirūpya, idānīṃ sarvavākprathāsu nirāvaraṇāsu svarabhūtivijṛmbhaiva prathate sadaiva, - iti nirūpayanti | 27 |
vākcatuṣṭayodayavirāmaprathāsu svaraḥ prathate || 7 || | 28 |
ādau tāvat vākcatuṣṭayaṃ nirṇīyate | nirāvaraṇaniravakāśodayaniruttaranistaraṅgaparamanabhasi- ucchalatkiṃciccalanātmakaprathamaspandavikāsasvabhāvā | 29 |
p. 9) varṇaracanāṃ mayūrāṇḍarasanyāyena advayamahāsāmarasyatayā antardhārayantī pareti prathitā | saiva ca anāhatanādasvarūpatāmavāptā nirvibhāgadharmiṇī samastavarṇodayaṃ vaṭadhānikāvadantardhārayantī draṣṭṭasvabhāvā paśyantīti vyapadeśyā | saiva ca saṃkalpavikalpanivahaniścayāt-mabuddhibhūmiṃ svīkṛtavatī varṇapuñjaṃ śimbikāphalanyāyena antardhārayantī madhyamā ityabhihitā | saiva hṛtkaṇṭhatālvādisthānakaraṇakrameṇāhatā satī varṇavibhavamayaślokādivat bhedarūpaṃ prakaṭayantī rūpādisamastaviśvapra-thāṃ ca vyaktatāmāpādayantī vaikharītyuktā | itthaṃ niravakāśāt saṃvitpadāt vākcatuṣṭayamaviratamanirodhatayā prathate | evamīdṛksvabhāvavākcatuṣṭayasya udayaśca virāmaśca tāvudayavirāmau sṛṣṭisaṃhārau, tayoḥ prathā vyaktāvyakta-tayā sadaiva aviratamullasantyaḥ sphurantyaḥ, tāsu | 30 |
Showing 1 to 30 of 60 entries