Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
vijayottaratantram | 2 |
śivārcana paṭalaḥ | 3 |
iṣṭirvidhīyate śambhossāmānye tadarūpiṇe | rājādravyaparityāge jīva * * diśyabhāvaḥ || | 4 |
sā ca liṅgāgrayāgreṣu śivena paribhāvitaḥ | liṅgasya gurumūrtiñca vahnirvā mantrasaṃskṛtaḥ || | 5 |
śivavidyādhipāsārdhaṃ śivedyarthavivekalam | liṅgāgniśivavidyāsu tulyaprītiṃ nivasthitiḥ || | 6 |
sthaṇḍile(maṇḍala)maṇḍalaṃ yadvā samūrtiraparaṃ ca yat | yukte sthāna tayā sarvaṃ śambhomūrtiraninditā || | 7 |
mūrdhniktistu dvividyā śambho sākṣikā ca nirākṣikā | kāmyāmanyāparāmūrti nityāvijñānarūpiṇī || | 8 |
tayā nityaṃ śarīrīśaḥ parairvijñātanuśśivaḥ | liṅgādyanyatamāmūrtimevaṃ niścityasādhakaḥ || | 9 |
pratyahaṃ pūjayeddevaṃ pañcaśuddhi purassaram | ātmasthāna guṇādhāra dravyamantraviśuddhayaḥ || | 10 |
śuddhayaḥ pañcamantroktavidhyucyate krameṇa tu | tantramantrakṛtasnānaṃ kṣālikāṃghrikaraḥ śuciḥ || | 11 |
kṛtahastāṅgavinyāsaḥ sāmānyārghyeṇa pūjayet | gaṇeśaṃ bhāratīmūrdhve lakṣmīṃ madhye prapūjayet || | 12 |
p. 2) | 13 |
dvārasya dakṣiṇe bhāge nandi gaṅge prapūjayet | anyatrakālayane gandhaiḥ puṣpākṣataiḥ śubhaiḥ || | 14 |
praviśya savyapādena vidyāṅgāstramathā yajet | vāstu madhye tadīśasyaśca tataḥ saṃśrutyaviṣṭaram || | 15 |
harahastañca sampādya tenaiva bhavarūpiṇā | saṃyojayecchive śuddhe mārgaṃ dhyātvā siraśśamam || | 16 |
hṛtpuṭena sāntena śivātīte śivātmani | pradīptakaraṇe vibhunā yadvā sūryamaṇḍale || | 17 |
hṛdguhā * hino bimbācca śaktitejāt sṛje saḥ | udyatpataṅgasaṅkāśamātmānaṃ prāṇarūpiṇam || | 18 |
ātmānamevasaṃyojya bhūtaśuddhiṃ samācaret | bhūtādyaṃ trinivṛttādya kalāstatvādi dhārajaḥ || | 19 |
* ktaṃ mantritaṃ pītaṃ aśrudhyāyet kamaṇḍalum | pañcotpattau itāntaṃ saṃhitenaiva śodhayet || | 20 |
dharāṃ śuddhyāṃ svataḥ prāptamaptatvaṃ kṣīrasannibham | nābhi bī * tamabjābhaṃ smaret khaṇḍendusannibham || | 21 |
lāntasthaṃ śikhayāśodhyaṃ prāṇāyāmacatuṣṭayam | evaṃ pratiṣṭhāṃ saṃśodhya karṇāntapādatonalam || | 22 |
trayaśraṃ svastike vidyāt rūpaṃ vidyāntarociram | samṛ * tvoddhāte stribhiḥ paścādbhrūyurtamanilaṃ kṣipet || | 23 |
p. 3) | 24 |
ṣaṭkoṇaṃ bindu ṣaṭkāsyāṃ kṛṣṇaṃ hye * śodhayet | huṃ phaḍantāḥ samāyojyā nivṛttādyā viśuddhaye || | 25 |
vyomatantraṃ tatogātraṃ vyāpakaṃ bindu saṃjñakam | śuddhasphaṭikasaṅkāśaṃ vṛttamastreṇa śodhayet || | 26 |
astraṃ śivāstramevoktaṃ nānyatpāśupatāstrakam | evaṃ kalādi śuddhyādi śodhitāśeṣabandhanam || | 27 |
mūrtyāsañcintayenmūrtiṃ praṇavātmikayātmakāḥ | ānīya tasya sātmānamamṛtaṃ cintayet tataḥ || | 28 |
mūlena vauṣaḍantena tava madhye śivāsanam | tatra mūrtiśca sambhāvya brahmāṇyaṅguṣṭhato nyaset || | 29 |
ru(ī)śādīni vibhāpresya śakyataṃ mantravigraham | datvānetraṃ samāvāhya śivamaṅgāni vinyaset || | 30 |
Showing 1 to 30 of 799 entries