Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
vijñānabhairavabhaṭṭārakoyaṃ likhyate | | 2 |
oṃ namaḥ parama bhairavāya || | 3 |
śrutaṃ deva mayā sarvaṃ rudrayāmalasambhavam | trikabhedamaśeṣeṇa sārātsāravibhāgaśaḥ || 1 || | 4 |
adyāpi na nivṛttaṃ me saṃśayaḥ parameśvara | kiṃ navātmaka bhāvena bhairave bhairavākṛtau || 2 || | 5 |
p. 73a) triśiro bhedabhinnātmā kiṃ vā śakti trayātmakam | nādabindu mayaṃ vāpi kiṃ candrāvanirodhakam || 3 || | 6 |
cakrārūḍhamanaskaṃ vā kiṃ vā śakti svarūpakam | parāparāyāḥ sakalamaparāyāśca vā punaḥ || 4 || | 7 |
parāyā yādi tadvat syāt puratvaṃ tadviruddhyate | na hi varṇavibhedena dehabhedena vā bhavet || 5 || | 8 |
paratvaṃ niṣkalatvena sakalatvena tadbhavet | prasādaṃ kuru me nātha niśśeṣaṃ cchindisaṃśayam || 6 || | 9 |
sādhu sādhu tvayā pṛṣṭaṃ tantrasāramidaṃ priye | gūhanīyatamaṃ bhadre tathāpi kathayāmite || 7 || | 10 |
yatkiñcit sakalaṃ rūpaṃ bhairavasya prakīrtitam | tadasāratayā devi vijñeyaṃ cakrajālavat || 8 || | 11 |
māyāsvapnopamaṃ caiva gandharvanagarabhramam | dhyānārthaṃ bhrāntabuddhīnāṃ kriyāḍambaravartinām || 9 || | 12 |
kevalaṃ varṇitaṃ puṃsāṃ vikalpanihatātmanām | tattvato na navātmāsau śabdarāśirna bhairavaḥ || 10 || | 13 |
na cāpi triśirā devo na ca śaktitrayātmakaḥ | na cakrakramasaṃ bhinnaṃ na ca śaktisvarūpakaḥ || 11 || | 14 |
aprabuddhamatīnāṃ hi etābālavibhīṣikāḥ | mātṛmodakavatsarvaṃ pravṛtyarthamudāhṛtam || 12 || | 15 |
dikkālakalanā muktā deśoddeśāṃ viśeṣiṇī | vyapadeṣṭrasuśaktyāsānaśaktyāparamārthataḥ || 13 || | 16 |
antaḥ svānu bhavānandā vikalponmuktagocarā | p. 74a) yāvasthabharitākāryā bhairavī bhairavātmanaḥ || 14 || | 17 |
tadvapustattvato jñeyaṃ vimalaṃ viśvapūraṇam | evaṃ vidhe pare tattve kaḥ pūjyarkaśca tṛpyati || 15 || | 18 |
evaṃ vidhā bhairavasya yāvasthā parigīyate | sā parāpararūpeṇa parādevī prakīrtitā || 16 || | 19 |
śakti śakti mato yasmādabhedaḥ sarvadā sthitaḥ | atastaddharmadharmitvāt parāśaktiḥ parātmanaḥ || 17 || | 20 |
na vahnerdāhikāśaktirvyatiriktā vibhāvyate | kevalaṃ jñānasattāyāṃ prārambheyaṃ praveśane || 18 || | 21 |
śaktyovasthāṃ praviṣṭasya nirvibhāvena bhāvanā | tadāsau śivarūpīsyāccaivīmukhamihocyate || 19 || | 22 |
yathā loke na dīpasya kiraṇairbhāsakarasya vā | p. 74b) jñāyate digvibhāgādi tadvadbhaktyā śivaḥ priye || 20 || | 23 |
deva deva triśūlāṅka kapālakṛtabhūṣaṇa | digdeśakālaśūnyā ca vyapadeśīvavarjitā || 21 || | 24 |
yā śaktirbharatākārā bhairavaḥ sopalabhyate | kairupāyairmukhaṃ tasya parādevī kathaṃ bhavet || 22 || | 25 |
yathā samyagahaṃ vedmi tathā me brūhi bhairava || | 26 |
ūrdhvaprāṇo hyadhojīvo visargātmāsaroccayet | utpatti dvitayaṃ sthāne bharaṇādbhavita sthitiḥ || 24 || | 27 |
saratontarbahirvāpi vidyādyugmanivartanāt | bhairavyā bhairavasyertthaṃ bhairavi vyajyate vapuḥ || 25 || | 28 |
na vrajenna viśecchaktirmarudrūpāvikāsate | p. 75a) nirvikalpatayāmadhye tathā bhairavarūpadhṛt || 26 || | 29 |
kumbhitāre citāvāpi pūritā vā yathābhavet | tadante śāntanāmāsau śaktācāntaḥ prakāśate || 27 || | 30 |
Showing 1 to 30 of 157 entries