Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
vīraśaivaliṃgibrāhmaṇadharmagraṃthamālā | graṃtha 18 vā | 2 |
vīraśaivācāra pradīpikā | | 3 |
vedamūrti,maṇūramaṭhādhyakṣa mallikārjunaśāstrī | 4 |
śake 1827, sana 1905 | 5 |
pṛ0 1) oṃ atha vīraśaivācārapradīpikāprārambhaḥ || prathamo'dhyāyaḥ || śrīgurubhyo namaḥ || anekajanmotthitaduḥkhabhājāṃ nṛṇāmapīśaḥ karuṇārdradṛṣṭyā || vilokya teṣāṃ svapadaṃ pradātumanugrahaṃ yaḥ kurute namāmi || 1 || puṣpe gaṃdhastile tailaṃ svarṇe kāṃtiryathā tathā || avinābhāvasaṃbaṃdhāṃ śive devīṃ namāmyahaṃ || 2 || mādalāṃbāgarbhasiṃdhau jātaṃ basavadhīmaṇiṃ || dharmasvarūpaṃ sthāṇuṃ ca namāmi śirasā'niśaṃ || 3 || drākṣārāme mahāgrāme koṭipallākhyadeśikaḥ || vedavedāṃtatatvajñaḥ purāṇāgamatatvavit || 4 || natabhaktajanāghaughatimirodajabāṃdhavaḥ || tiṣṭhatyeva śivācārapravartanaparaḥ sadā || 5 || tasyāsīttanayaḥ khyāto bhīmapaṃḍitanāmakaḥ || vṛddhīkṛtasadācāraḥ sarvaśāstrārthakovidaḥ || 6 || tasya patnī gauramāṃbā sarvalakṣaṇasaṃyutā || | 6 |
pṛ0 2) dūrīkṛtāghapaṭalā sarvajñā varavarṇinī || 7 || tasyāsīdātmajaḥ śāṃto mallikārjunapaṃḍitaḥ || śivārcane saktacittaḥ śiṣyāṇāṃ mokṣadāyakaḥ || 8 || bhaṭṭānīkābdhivaḍavo vedāṃtāraṇyapāvakaḥ || mahāpravṛddhacārvākarākācaṃdravidhuṃtudaḥ || 9 || veṃnālacolabhūpasya mahāsthāne'tiśobhite || sarvavādāṃśca jitvā'tha lelihe vijayatrayaṃ || 10 || tasyātmajo yaḥ saṃjātaḥ paṃḍitārādhya eva ca || mūlamaṃtrārthatatvajño muktikāṃtānuraṃjakaḥ || 11 || tasyātmajaśca siddhāṃtavīrārādhyaḥ śivārcakaḥ || sarvāgamajño matimān śiṣyāghadhvāṃtabhāskaraḥ || 12 || tasya pratīke saṃjātaḥ śrīmān sarvaguṇairyutaḥ || gurubasaveśvara iti vikhyāto deśikottamaḥ || 13 || tasyābhūtāṃ sutau gaṃgādharo basavatīrthakaḥ || śivādhiṣṭhitacetaskau sarvaśāstrārthapāragau || 14 || tasya śrībasavarājasya saṃjātau dvau sutau tadā || hiriyāryaḥ paṃḍitāryo viṣayādiguṇānvitau || 15 || paṃḍitārādhyadevasya tasyāsīttanayottamaḥ || | 7 |
pṛ0 3) śivaṃprati pārvatīkṛtapraśnaḥ śivanirūpitapiṃḍotpattikathanam | 8 |
guruliṃgadevanāmā śivārādhanatatparaḥ || 16 || tasya śrīdeśikeṃdrasya babhūvustanayottamāḥ || prathamo gurudevaśca paṃḍitāryo dvitīyakaḥ || 17 || tṛtīyo basavārādhyo jakkārādhyastataḥ paraḥ || teṣu prathamavikhyāto gurudevo'tibhaktimān || 18 || siddhadevena vijñaptaḥ śivārcanapareṇa saḥ || cāragauravaśeṣaprasādasaṃtuṣṭacetasā || 19 || sarvaśāstrasamāhṛtyā paralokopakāriṇīm || prakurve mokṣadāṃ vīraśaivācārapradīpikāṃ || 20 || (saṃsārapradīpikāyāṃ ||) śāṃtaṃ śuddhasvabhāvaṃ ca sarvadānaṃdavigrahaṃ || varadaṃ viśvabharaṇaṃ bhagavaṃtamumāpatiṃ || 21 || devadevaṃ jagannāthaṃ yoginaṃ cakrināyakaṃ || praṇamya śirasā devī pṛcchatīśaṃ vimuktaye || 22 || dustaraṃ devadeveśa saṃsārāṃbunidhiṃ prabho || sukhopāyena paśavastaraṃti ca yathā vada || 23 || | 9 |
śiva uvāca || sādhu sādhu mahābhāge śobhanaṃ pṛcchyate tvayā || adhunā saṃpravakṣyāmi dehasthaṃ lakṣaṇaṃ tvidaṃ || 24 || karmaṇāpyatimiśreṇa yaccharīramihātmanaḥ || | 10 |
pṛ0 4) tadbhūtaparimāṇena vijñeyaṃ hi caturvidhaṃ || 25 || udbhidaḥ sthāvarā jñeyāstṛṇagulmādirūpiṇaḥ || krimikīṭapataṃgādyāḥ svedajā nāma dehinaḥ || 26 || aṃḍajāḥ pakṣiṇassarpā nakramatsyādikacchapāḥ || jarāyujāśca vijñeyā mānuṣāśca catuṣpadāḥ || 27 || tatra siktā jale bhūmiraṃtarūṣmaprapācitā || vāyunā vyūhamānā ca bījatvaṃ pratipadyate || 28 || yadatra śālibījāni saṃsiktānyaṃbhasā punaḥ || ucchūnatāṃ mṛdutvaṃ ca mūlabhāvaṃ vrajaṃti ca || 29 || tanmūlādakuṃrotpattiraṃkurātparṇasaṃbhavaḥ || parṇānnālaṃ tataḥ kāṃḍaṃ kāṃḍācca prasumaṃ punaḥ || 30 || prasavācca tuṣakṣīraṃ kṣīrāttaṃḍulasaṃbhavaḥ || taṃḍulācca tataḥ pakvādiyadauṣadhayastathā || 31 || yavādyāḥ śāliparyaṃtāḥ śreṣṭhāḥ saptadaśa smṛtāḥ || auṣadhyaḥ phalapakkāṃtāḥ śeṣāḥ kṣudrāḥ prakīrtitāḥ || 32 || ṣaḍvidhāhārabhedena pariṇāmaṃ vrajaṃti tāḥ || anyonyarasasaṃyogādanekasvādutāṃ gatāḥ || 33 || bhakṣyaṃ bhojyaṃ ca peyaṃ ca lehyaṃ cohyaṃ ca picchilaṃ || iti | 11 |
pṛ0 5) piṃḍotpattisvarūpanirūpaṇam | 12 |
bhedāśca ṣaṭ proktā madhurādyāśca ṣaḍrasāḥ || 34 || tadannaṃ sthūlakabalaiḥ paribhuktaṃ ca dehibhiḥ || aṃtasthamāśaye pūrvaṃ prāṇaḥ sthāpayate kramāt || 35 || apṛthagbhūtamāhāraṃ sa vāyuḥ kurute dvidhā || saṃpraviśyānnamadhye tu pṛthagannaṃ pṛthagjalaṃ || 36 || agnerūrdhvaṃ jalaṃ sthāpya tadannaṃ tu jalopari || jalasyādhaḥ svayaṃ prāṇaḥ sthitvāgniṃ dhamate śanaiḥ || 37 || vāyunā dhamyamānogniratyuṣṇaṃ kurute jalaṃ || tadannamuṣṇatoyena samaṃtātpacyate punaḥ || 38 || dvidhā bhavati tatpakkaṃ pṛthagbhinnaṃ pṛthagrasaḥ || malairdvādaśabhirbhinnaṃ klinnaṃ dehādbahirvrajet || 39 || karṇākṣināsikājihvādantāḥśiśnagudaṃ nakhāḥ || malāśrayau kaphasvedau viṇmūtre dvādaśa smṛtāḥ || 40 || hṛtpadme pratibaddhāśca sarvanāḍyaḥ samaṃtataḥ || tāsāṃ mukheṣu tatsūkṣmaḥ prāṇaḥ sthāpayate rasaṃ || 41 || rasena tena tā nāḍīḥ prāṇaḥ pūrayate punaḥ || pratarpayaṃti saṃpūrṇāstāśca dehaṃ samaṃtataḥ || 42 || tataḥ sa nāḍīmadhyasthaḥ śarīrasyoṣmaṇā rasaḥ || pacyate pacyamānācca bhavetpākadvayaṃ punaḥ || 43 || carmāviṣṭaṃ samaṃtācca rudhiraṃ ca prajāyate || | 13 |
pṛ0 6) raktāllomāni māṃsaṃ ca keśasnāyū ca māṃsataḥ || 44 || snāyoḥ śirāstathāsthīni tebhyo majjā nakhāḥ punaḥ || majjākaraṇakaivalyaṃ śuklaṃ ca prasavātmakaṃ || 45 || iti dvādaśadhānyasya pariṇāmaḥ prakīrtitaḥ || (kṣepaka) (annāccaiva tataḥ śuklaṃ śuklāddehasya saṃbhavaḥ) biṃduḥ śivo rajaḥ śaktiriṃdurbiṃdū rajo raviḥ || 46 || ubhayoḥ saṃgamādeva prāpyate piṃḍasaṃjñakaṃ || mātṛtrīṇi pitṛtrīṇi śivāṃśatrīṇi cocyate || 47 || tattridhā miśrasaṃkhyānāṃ navāṃśaṃ piṃḍasaṃjñakaṃ || rudhiraṃ māṃsakatvaṃ ca mātṛkāṃśā iti smṛtāḥ || 48 || asthināḍyaśca romāṇi pitṛkāṃśāḥ prakīrtitāḥ || agniśca vāyurātmā ca śivāṃśāḥ parikīrtitāḥ || 49 || ṛtukāle yadā śuklaṃ nirdoṣaṃ yonimāśritaṃ || tadā tadvāyunā spṛṣṭaṃ strīraktenaikatāṃ vrajet || 50 || visargakāle śuklasya jīvaḥ karaṇasaṃyutaḥ || prītyā praviśate yoniṃ karmabhiḥ svairniyojitaḥ || 51 || tacchuklaraktayoraikyādekāhnaḥ kalalaṃ bhavet || paṃcarātreṇa kalalaṃ budbudākāratāṃ vrajet || 52 || | 14 |
pṛ0 7) budbudaṃ saptarātreṇa māsapeśī bhavetpunaḥ || dvisaptāhādbhavetpeśī raktamāṃsācitā dṛḍhā || 53 || bījasyevāṃkurotpattiḥ paṃcaviṃśatirātritaḥ || bhavaṃti grāsamātreṇa tadgraṃtheraṃkurāṇi ca || 54 || grīvā śirastathā pṛṣṭhaṃ bhujāvasthīni codaraṃ || pāṇipādau tathā kakṣau kaṭirgātraṃ tathaiva ca || 55 || māsadvayena sarvāṇi kramaśaḥ saṃbhavaṃti ca || tribhirmāsaiḥ prajāyaṃte sarvāṃgāṃkurasaṃdhayaḥ || 56 || māsaiścaturbhiraṃgulyaḥ prajāyaṃte yathākramaṃ || mukhaṃ nāsā ca karṇau ca jāyaṃte paṃcabhistadā || 57 || daṃtapaṃktistathā guptā jāyaṃte ca nakhāḥ punaḥ || karṇayorbhavataśchidre ṣaṇmāsābhyaṃtareṇa tu || 58 || pāyurmeḍhramupasthaṃ ca nābhiścāpyupajāyate || saṃdhayo ye ca gātreṣu jāyaṃte saptabhistadā || 59 || aṃgapratyaṃgasaṃpūrṇaḥ śiraḥkeśasamanvitaḥ || vibhaktāvayavaḥ spaṣṭaḥ punarmāsāṣṭakena tu || 60 || paṃcātmakasamāyuktaḥ paripakvaḥ sa tiṣṭhati || māturāhāravīryeṇa ṣaḍvidhena rasena ca || 61 || nābhisūtranibaṃdhena vardhate sa dine dine || tataḥ smṛtiṃ labhejjīvaḥ saṃpūrṇe'smin śarīrake || 62 || sukhaduḥkhe vijānāti nidrāsvapne purākṛte || mṛtaścāhaṃ punarjāto jātaścāhaṃ punarmṛtaḥ || 63 || nānāyonisahasrāṇi mayā dṛṣṭāni janmataḥ || | 15 |
pṛ0 8) adhunā jātamātro'haṃ prāptasaṃskāra eva ca || 64 || tataḥ śreyaḥ kariṣyāmi yena garbheṇa saṃbhavaḥ || garbhasthaściṃtayatyevamahaṃ garbhādvinirgataḥ || 65 || adyecchāmi śivajñānaṃ saṃsāravinivartakaṃ || evaṃ sa garbhaduḥkhena mahatā paripīḍitaḥ || 66 || jīvaḥ karmavaśādāste mokṣopāyaṃ viciṃtayet || yathā girivarākrāṃtaḥ kaścidduḥkhena tiṣṭhati || 67 || tathā jarā punardehe duḥkhe tiṣṭhati veṣṭitaḥ || patitaḥ sāgare yadvadduḥkhenāste samākulaḥ || 68 || garbhodakena siktāṃgastathā vyākulitaḥ pumān || lohakuṃbhe yathā nyastaḥ pacyate kaścidagninā || 69 || garbhakuṃbhe tathā kṣiptaḥ pacyate jaṭharāgninā || sūcībhiragnivarṇābhirnirbhinnasya niraṃtaram || 70 || yadduḥkhamupajāyeta tadgarbhe'ṣṭaguṇaṃ bhavet || garbhavāsātparo vāsaḥ kaṣṭado nāsti kutracit || 71 || dehināṃ duḥkhabahulaṃ sughoramatisaṃkaṭam || ityevaṃ garbhavāso hi prāṇināṃ parikīrtitaḥ || 72 || carasthirāṇāṃ sarveṣāmātmagarbhānurūpataḥ || garbhātkoṭiguṇaṃ duḥkhaṃ yoniyaṃtraprapīḍanāt || 73 || | 16 |
pṛ0 9) saṃmūrchā jāyate tasya jāyamānasya dehinaḥ || rasavatpīḍyamānasya yaṃtreṇaivāsamaṃtataḥ || 74 || śirasyātāḍyamānasya yathā mudgarakoṭibhiḥ || garbhānniṣkramamāṇasya prabalaiḥ sūtimārutaiḥ || 75 || jāyate sumahadduḥkhaṃ paritrāṇamaviṃdataḥ || yaṃtreṇāpīḍito yadvannissārāḥ syustilekṣavaḥ || tadvaccharīraṃ nissāraṃ yoniyaṃtreṇa pīḍitaṃ || 76 || (tathaiva garbhopaniṣadi) madhurāmlalavaṇatiktakaṭukaṣāyā iti ṣaḍvidho rasaḥ || rasācchoṇitaṃ śoṇitānmāṃsaṃ māṃsānmedo medaso'sthīni || asthibhyo majjā majjāyāḥ śukraṃ śukraśoṇitasaṃyogādāvartate garbhaḥ hṛdi vyavasthāpayati hṛdayābhyaṃtare'gniḥ agnisthāne pittaṃ pittasthāne vāyuḥ vāyusthāne hṛdayaṃ prājāpatyakramādṛtukāle prayogaḥ ekarātroṣitaṃ kalalaṃ bhavati saptarātroṣitaṃ budbudaṃ bhavati ardhamāsāṃtareṇa piṃḍo bhavati māsāṃtareṇa kaṭhiṇo bhavati māsadvayena śiro bhavati māsatrayeṇa pādapradeśo bhavati ṣaṣṭhame māse mukhanāsākṣiśrotrāṇi bhavaṃti | 17 |
pṛ0 10) saptame māse jīvena saṃyukto bhavati aṣṭame māse sarvāṃgapūrṇo bhavati pitūreto'dhikena puruṣo bhavati mātūreto'dhikātstriyo bhavaṃti ubhayorbījatulyatvānnapuṃsako bhavati vyākulitamanasoṃ'dhāḥ khaṃjāḥ kubjā vāmanā bhavaṃti anyonyavāyuparipīḍitānmāṃsācchukraṃ dve dve striyo yonyāṃ yugmā yugmāḥ prajāyaṃte atha navame māse sarvalakṣaṇasaṃpūrṇo bhavati pūrvajātiṃ smarati kṛtākṛtaṃ ca karma jānāti śubhāśubhaṃ ca karma viṃdati� || 0 || nānāyonisahasrāṇi dṛṣṭānyeva tato mayā || āhārā vividhā bhuktāḥ pītāśca vividhāḥ stanāḥ || 77 || yanmayā svajanasyārthe(parijanasyārthe) kṛtaṃ karma śubhāśubhaṃ || ekākī tena dahyāmi gatāste phalabhāginaḥ || 78 || jātasyaiva mṛtasyaiva mṛtyurjanma punaḥ punaḥ || aho duḥkhodadhau magno na paśyāmi pratikriyāṃ || 79 || yadi yonyāḥ pramuṃcāmi taṃ prapadye maheśvaram || aśubhakṣayakartāraṃ taṃ mokṣaphaladāyakaṃ || 80 || virajānalajaṃ bhasma gṛhītvā cāgnihotrajaṃ || samuddhūlya sadācāryaṃ praṇipatyātmavidyayā || 81 || | 18 |
pṛ0 11) saṃsārasāgaraṃ ghoraṃ laṃghayāmyahamātmanā || (vākyaṃ) yoniśataṃ jaṃtuḥ strīṇāṃ yonidvāre saṃprāpte yaṃtreṇāpīḍyamāno mahatā duḥkhena jāto jātamātreṇa vaiṣṇavena vāyunā saṃspṛṣṭastadā na smarati janma maraṇaṃ na ca karma śubhāśubhaṃ || (graṃthāṃtare) vīraśaivasthitānāṃ ca strīṇāṃ garbhāṣṭame guruḥ || paṃcasūtrakṛtaṃ liṃgaṃ dhārayedvidhivacchubham || 82 || nādo liṃgamiti jñeyaṃ biṃduḥ pīṭhamudāhṛtam || nādabiṃdusamāyukto liṃgākāra ihocyate || 83 || līyate gamyate yatra yena sarvaṃ carācaram || tadetalliṃgamityuktaṃ liṃgatattvaparāyaṇaiḥ || 84 || ākāśaṃ liṃgamityāhuḥ pṛthvī tasyādhipīṭhikā || ālayaṃ sarvabhūtānāṃ layānāṃ liṃgamucyate || 85 || (yajurvede śatarudrīye) �yā te rudra śivā tanūraghorā pāpakāśinī ||� (śrīrudrabhāṣye) śakalaśrutismṛtipurāṇāgametihāsasārabhūtamahānto'pi apāpakāśīti vapuḥ śrutaṃ te śiṣṭāḥ prasiddhāḥ| bhagavannapāpāḥ atastvadīyānapahāya bhaktānanyānaśiṣṭāniti niścinomi� || (ṛgvede) �ayaṃ me | 19 |
pṛ0 12) hasto bhagavān || ayaṃ me bhagavattaraḥ || ayaṃ me viśvabheṣajo'yaṃ śivābhimarśanaḥ || ayaṃ mātā ayaṃ pitā ayaṃ jīvāturāgamat || idaṃ tava prasarpaṇaṃ subaṃdhavehi nirahi� || aiśvaryasya samagrasya vīryasya yaśasaḥ śriyaḥ || jñānavairāgyayoścaiva ṣaṇṇāṃ bhaga itīritam || 86 || (vākyaṃ) �uttamavedavibhūṣitaṃ devottamābhyāṃ prajananamalaṃkṛtam jagatkāraṇatvena janayāmāseti lakṣaṇāt� || (yajurvede) �rudra yatte janima cāru citraṃ� || sphāṭikaṃ śailajaṃ vāpi caṃdrakāṃtamayaṃ tu vā || bāṇaṃ tu sūryakāṃtaṃ vā liṃgamekaṃ samāharet || 87 || (kāmikāgame) śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ ceti caturvidham || viprādīnāṃ tu varṇānāṃ kramāddhāraṇamucyate || 88 || | 20 |
pṛ0 13) paṃcasūtrakṛtaliṃgapramāṇasvarūpanirūpaṇam | 21 |
FīṅūṛE........... | 22 |
sapīṭhasya tu liṃgasya lakṣaṇaṃ tvadhunocyate || ekāditryaṃtamaṃgulyāścaraliṃgasya dairghyakam || 89 || liṃgena ca samaṃ pīṭhaṃ pīṭhārdhaṃ gomukhaṃ bhavet || liṃgadīrghaṃ caturbhāgaṃ dvibhāgaṃ śaktisaṃyutaṃ || 90 || dvibhāgaṃ ca caturbhāgamekabhāgaṃ tu baṃdhakam || atulānāṃ tridhā kṛtvā tanmānaṃ vā samācaret || 91 || liṃgamastakavistāraṃ liṃgocchrāyasamanvitam || | 23 |
pṛ0 14) vedabhāgavaśānmānaṃ vistāro mastakasya tu || 92 || triguṇaṃ pariṇāhaṃ syāttadvatpīṭhasya vistṛtiḥ || tribhāgaṃ pariṇāhasya tadvatpīṭhaṃ vyavasthitam || 93 || (graṃthāṃtare) liṃgavṛttasamaṃ pīṭhaṃ dīrghaṃ vistārameva ca || 94 || tadardhaṃ gomukhaṃ viṃdyādityetalliṃgalakṣaṇam || liṃgādhikye bhavenmṛtyuḥ śaktyādhikye dhanakṣayaḥ || 95 || liṃgaśaktisamāyuktaṃ bhogamokṣaphalapradam || sūtramūle tu yatpādaṃ sūtrāgre mukhamucyate || sūtrapārśve ca bāhū ca sūtrasaṃdhau tu pṛṣṭhakaṃ || 96 || ṣaḍbhāgaḥ kāṃtaraśmiśca netrabhāgamayaḥ smṛtaṃ || sīsakaṃ cāgnibhāgaṃ tu kuraviṃdaṃ vedabhāgakam || 97 || ṭaṃkaṇaṃ caikabhāgaṃ tu vajreśaṃ raṃdhrabhāgakam || lohaṃ caiveṣubhāgaṃ tu pāṣāṇaṃ netrabhāgakam || 98 || lākṣāgarū sarjarasaḥ pāṣāṇaṃ tu tathaiva ca || mahiṣīnavanītena mardayeddṛḍhamādarāt || 99 || guggulaṃ vedabhāgaṃ ca mahiṣīnavanītake || mardayetsitabaṃdho'yamākhyātaḥ śāstravedibhiḥ || 100 || caturbaṃdhaḥ sitaścāyaṃ sarvasiddhiprado nṛṇām || | 24 |
pṛ0 15) liṃgasaṃskāranirūpaṇam | 25 |
lākṣāsarjarasaṃ caiva śubhrapāṣāṇameva ca || 101 || kuraviṃdaṃ guggulaṃ ca gairikaṃ guḍameva ca || tailamevāṣṭabhāgaṃ syādaṃtyabhāgādibhāgataḥ || 102 || vṛddhiṃ kuryātprayatnena pākaṃ cikkaṇavadbhavet || śilpidoṣanivṛttyarthaṃ liṃgaṃ sthāpya hṛdā tathā || 103 || prasādena tu gṛhṇīyāddakṣahastena deśikaḥ || svahastapīṭhe talliṃgamādāya paramo guruḥ || 104 || ṅamo vaḥ kirikebhyo devānā? hṛdayebhyo namo vikṣīṇakebhyo devānā? hṛdayebhyo namo vicinvatkebhyo devānā? hṛdayebhyaḥ || oṃ hrāṃ hrīṃ hrūṃ hrauṃ namaḥ śivāya || anenābhimaṃtrayet||� talliṃgaṃ kṣālayettoyairajanyāmalakādibhiḥ || 105 || paṃcagavyena saṃsnāpya bilvapatreṇa gharṣayet || paṃcāmṛtena saṃsnāpya gaṃdhādyairnārikelakaiḥ || 106 || gaṃdhapuṣpādibhiścaiva naivedyāntaṃ samarcayet || 107 || (vātulatantre) gṛhasyeśānadigbhāge sthaṃḍilaṃ tu samācaret || navahastapramāṇena vastraṃ kuryādvicakṣaṇaḥ || 108 || (iti vātulataṃtre) tatraiva navadhānyānāṃ sthaṃḍilaṃ tu samācaret || paṃcāḍhakapramāṇena sthaṃḍilaṃ tu pṛthak pṛthak || 109 || śyāmākaśca priyaṃguśca mudgagodhūmavrīhikaṃ || | 26 |
pṛ0 16) yavaṃ ca māṣacaṇakatilāścaiva krameṇa tu || 110 || uparyupari saṃsthāpya tadvastropari vinyaset || likhedaṣṭadalaṃ padmaṃ madhye karṇikayā saha || 111 || dhānyopari nyaselliṃgaṃ yāme dhānyādhivāsanam || navavastreṇa saṃveṣṭya gaṃdhapuṣpākṣatādibhiḥ || 112 || naivedyaṃ dāpayeddhīmāṃstāṃbūlaṃ dāpayettataḥ || jalādhivāsaṃ yāmaṃ ca tadarthaṃ sthaṃḍilaṃ caret || 113 || vrīhipaṃcāḍhakaṃ nyasyettaṃḍulaṃ tu tadardhakam || tadardhaṃ tu tilānnyasyetpadmaṃ tvaṣṭadalaṃ likhet || 114 || kalaśaikaṃ tu vinyasya phalapallavasaṃyutaṃ || gaṃdhodakaṃ samāpūrya suvarṇaṃ tatra nikṣipet || 115 || gaṃdhapuṣpādibhiścaiva pūjayettadyathākramam || mama paṃcākṣaraṃ maṃtraṃ kuṃbhaṃ spṛṣṭvā japedguruḥ || 116 || kāṃsyapātre vinikṣipya jaladhārābhiṣecanaṃ || yāmaṃ vāpi tadardhaṃ vā kārayedvidhipūrvakaṃ || 117 || sādhitaṃ kalaśaṃ caikaṃ liṃgamūrdhnyabhiṣecayet || paṃcāmṛtena saṃsnāpya hyudakenābhiṣecayet || 118 || gaṃdhapuṣpādinābhyarcya naivedyaṃ dāpayettataḥ || śayanaṃ kalpayettasmiṃstadarthaṃ gurusattamaḥ || 119 || vedyūrdhvaṃ sthaṃḍilaṃ kuryādbrīhipaṃcāḍhakaṃ tathā || tadardhaṃ taṃḍulānnyasya tadardhaṃ tu tilānnyaset || 120 || | 27 |
pṛ0 17) piṃḍotpattisvarūpanirūpaṇam | 28 |
tanmadhye vilikhetpadmaṃ sāṣṭapatraṃ sakarṇikam || tanmadhye vinyasetkuṃbhaṃ sahiraṇyaṃ savastrakam || 121 || nārikelasamāyuktaṃ pallavairupaśobhitam || tasyaiva pūrvadigbhāge liṃgaṃ tu sthāpayetsudhīḥ || 122 || raktavastreṇa saṃveṣṭya gaṃdhapuṣpādinārcayet || ācāryo manasā dhyātvā śayanaṃ kalpayecchivam || 123 || kuṃbhe hastaṃ nidhāyāśu paṃcākṣaramanuṃ smaret || sahasraṃ vā tadardhaṃ vā śatamaṣṭottaraṃ japet || 124 || kṛtāṃjalipuṭo bhūtvā namaskṛtya maheśvaram (śayanamaṃtraḥ) namaste parameśāya namaste pārvatīpate || 125 || namaḥ kailāsavāsāya namaḥ saṃsāratāriṇe || etalliṃgasthale śaṃbho śayanaṃ kriyatāṃ prabho || 126 || tāvadeva sukhenaiva yāvaddīkṣāvasānakam || evaṃ stutvā mahādevaṃ śayanaṃ kārayetsudhīḥ || 127 || (svāyaṃbhuvāgame) ardhodaye vāpyatha sa patane caiva deśikaḥ || pūrvasaṃskāritaṃ liṃgaṃ śiśoḥ kaṃṭhe ca dhārayet || 128 || | 29 |
iti śrīmadvedāgamopaniṣatpurāṇādimārgapravartanapravīṇapaṃḍitārādhyadevan āmācāryatanayaguruliṃgadevanāmadheyadeśikeṃdrapratīkodbhūtagurudevākhyena siddhadevena prabodhanāya samāhṛtau vīraśaivācārapradīpikāyāṃ dīkṣāprakaraṇe piṃḍotpattiliṃgadhāraṇavidhirnāma prathamopadeśaḥ || | 30 |
Showing 1 to 30 of 526 entries