Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
ifp transcript 0195 vīraśaivāgamaḥ | 2 |
1. prāṇali"ngasambandhānāṃ bhaktisthalaṃ nāma prathamaḥ paṭalaḥ 2. māheśvaradalaṃ nāma dvitīyaḥ paṭalaḥ 3. prāsādasthalaṃ nāma tṛtīyaḥ paṭalaḥ 4. prāṇali"ngasthalaṃ nāma caturthaḥ paṭalaḥ 5. śaraṇasthalaṃ nāma pañcamaḥ paṭalaḥ 6. śivali"ngaikyalakṣaṇaṃ - ṣaṭsthalalakṣaṇaṃ nāma ṣaṣṭhaḥ paṭalaḥ 7. prāṇali"nganirṇayaṃ nāma saptamaḥ paṭalaḥ 8. vīrāgamarahasyaṃ nāmā'ṣṭamaḥ paṭalaḥ 9. niṣkalaprāṇali"nganirṇayo nāma navamaḥ paṭalaḥ 10. jñānali"ngavidhirnāma daśamaḥ paṭalaḥ 11. ṣaṭcakrasthalalakṣaṇaṃ nāma ekādaśaḥ paṭalaḥ 12. darśaviśeṣamahimāvidhirnāma dvādaśaḥ paṭalaḥ 13. vibhūtidhāraṇāvidhipaṭalaḥ | 3 |
pṛ0 1) śrīvighneśvarāya namaḥ || || vīraśaivāgamaḥ || || vīrāgama prathama paṭalam || | 4 |
śrī devyuvāca- śaivaṃ pāśupataṃ vāmaṃ lāku?ṃ ca caturvidham | tatparaṃ śaivamityuktaṃ saumyaṃ raudraṃ hi śāmbhavam || saumyaṃ pañcavidhaṃ jñeyaṃ bhūtatantrañca gāruḍam | vāmadakṣiṇasiddhānte nādākhyaṃ tu vinirgatam | bhūtapretādiśamanaṃ bhūtatantraṃ miti smṛtama | viṣayāpaharaṇaṃ caiva tadudāhṛtam| vāmadakṣiṇasiddhānte tasmin durgāḥ prakīrtitāḥ | dakṣiṇaṃ śāmbhavaṃ caiva vāmaṃ śaktipradhānakam || siddhāntaṃ śuddhaśaivaṃ tu kevalaṃ śāmbhavaṃ tathā | trividhaṃ dakṣiṇaṃ (tu) syātkā?āmukha mahāvratam || śāstṛtantraṃ mahāsenaṃ dakṣiṇena vibheditam | vāmaṃ taddvidhaṃ jñeyaṃ vāmaṃ miśrañca pārvati || vāmastu vāmasiddhāntaṃ miśraṃ yāma?meva ca | navayāma?mityuktaṃ saptamātra pradhānakam || vaidhānasaṃ bhāgavadaṃ pāñcarātraṃ ca śā"nkaram | siddhānta bhedaṃ kathitaṃ trividhaṃ vrata tatpare || | 5 |
pṛ0 2) ādiśaivo mahāśaivo'nādiśca triśaivakaḥ| evamādīni bhedāni śaiva proktāni pārvati | anyastotra samākhyātaṃ tantraṃ pāśupadādhikam | teṣāṃ bhedopabhedañca tattatkarmāṇi kārayet | kramaṃ caitanya śāstrāṇi tattu mohāya kalpayet | eteṣu śā"nkare (saṃkare) jāte rājā rāṣṭraṃ vinaśyati || tasmāt sa"nkarahīnañca deśa(śi)kassarvamācaret | sarvabhedaṃ mayā proktaṃ saṃkaraṃ jātisa"nkaram | mantrāṇāṃ sa"nkaraṃ caiva tantrāṇāṃ caiva sa"nkaram || ācārya sa"nkaraṃ caiva kriyā sa"nkarameva ca | dravyāṇāṃ sa"nkarañcaivā'gni sa"nkarameva ca || evaṃ sa"nkaramākhyātaṃ rājā rāṣṭrasya doṣajam | vāma miśraṃ tathā caiva śaivo vāmañca śāmbhavi || samudra sikatā'saṃkhyāssamayāssanti koṭiśaḥ| vāma pāśupatañcaiva kā?āmukha mahāvratāḥ || kāpālabhairavaśśāktaḥ srāvakā yogadhāriṇaḥ | śaivaṃ bahuvidhāścaiva vaiṣṇavāḥ pāñcarātrakāḥ | vaidhānassā ku?āḥ kau?āstatsaṃbhedāstridhā ume | sākhyaścalā ku?āścaiva tathā haṃsa parāyaṇaḥ | paramahaṃsāśca so'hañca dāso'haṃ haṃsavādinaḥ || | 6 |
pṛ0 3) ete samayinassarve'pyanyonya kalahapriyāḥ | etatsarvā parityajya vīraśaivaṃ vadantyume || | 7 |
īśvara uvāca- sādhu sādhu tvayā pṛṣṭhaṃ praśnaṃ paramadurlabham | devāsura munīnāñca rahasyaṃ matiguhyakam || tatsarvaṃ kathayiṣyāmi vīraśaiva kramaṃ priye | caturmaṭhañcaturli"ngaṃ ṣaḍda?ṃ śambhupūjanam | ācāraṃ ca kriyā caiva mudrālakṣaṇameva ca || etatsarvaṃ mahādevi śrṛṇuṣvaikāgramānasāḥ || anyatra || kailāsaśikharāsīnaṃ devadevaṃ jagatpatim | praṇamya śirasā devī tatsarvaṃ śrotumārabhe | utpatti sthitisaṃhāraṃ kāraṇaṃ parameśvaram|| vīrāgamaṃ mahātatvaṃ śrotumicchāmi tatvataḥ || | 8 |
īśvara uvāca- śrṛṇu devi mahāgopyaṃ vīraśaivaṃ mahottamam | sarvāgamānāṃ vedānāṃ rahasyaṃ kathayāmite || prāṇali"ngasya māhātmyaṃ na jānanti mahātmanā | vettāhaṃ bhuvanānteṣu kāraṇāt prakaṭī bhavet | purākṛtayuge kāle sudhayā kalaho bhavet || anyonya vairiṇāṃ loke devatānāñca rākṣasām | | 9 |
pṛ0 4) tridaśāsurasiddhānāṃ kalaho bhujaharṣṭiṇām (bhūnmaharṣiṇām)| candra sūrya marudbhṛndā pramukhāḥ siddhayoginaḥ | tasminkāle varārohe pīṭhārcanaparāmbudhāḥ || rākṣasānāṃ vivādeṣu palāyanaparāḥ surāḥ | putra mitra ka?trādīn tyaktamānāḥ maheśvari || asmadguru mukhāllabdhāṃ devapūjāṃ kathaṃ tyajet | iti sañcintya devāste samājagmurnamaskṛtāḥ || tāṃ samīkṣya mahādevi kṛpayā'haṃ vaco vadan | kimarthaṃ devatāga(bhya)rccā gurollabdhaṃ śivārcanam | tyaktaṃ na śaktā deveśa kiṃ karmaṃ kiṃ kṛpāṃ kuru | māṃ pṛcchan surāssarve tānuddiśya mayoditām | tadāhaṃ sarvavedāśca vilokyaiva muhurmuhuḥ | hṛ(ṛ)gyajussāmatharvādi vedāssarve puroditaḥ || teṣāṃ cuddhyai samīkṣyaiva divyāgamarahasyakam | sāramuddhṛtya deveśa kamalaṃ gandhasaṃyutam || padmākāraṃ śubhaṃ dṛṣṭvā vismito'smi saharṣitaḥ | kiṃ padmakanda kiṃ śaśvat bhāsvat koṭisamaprabham || paścātya(dya)dā śivākāraṃ tanmadhye draṣṭumīśvaram | asya haste tu vimalaṃ pustakaṃ dṛṣṭamadbhutam | vīrāgamamidaṃ śāstraṃ bhaktānāṃ puṇyakarmiṇām || | 10 |
pṛ0 5) loke śaivārcana varāssanti teṣāmanāśrayāt | pīṭhapūjāñca vidhivat * varaṃ mānasaṃ tathā | kṣipraliṃgaṃ ca kṛtakaṃ smaraṇaṃ bhāvanaṃ tadhā (thā) || ityādi bhedo pūjāśca śivali"ngaṃ na cālayet | pratiṣṭhā---- li"ngabhedena rauravaṃ narakaṃ vrajet | tasmin dṛṣṭvā mahādevi devānāñca mayoditam | dehamanyacchivaṃ cānyat prāṇamanyat sṛ... sthitā || tasmāddevāssurāssarve kṛpayā kathayāmite | puṣpasya surabhiryadvattadvaddehasya li"ngakam || pīṭhārcake pratiṣṭhāsthi pūjā pūrṇa na cālayet | li"ngabhedī mahāpāpaṃ tasmāt pīṭhārcanaṃ na ce(t)|| yathā maṃtraṃ samabhyastaṃ * * ddehasya madhyakam | tathā li"ngaṃ ca dehañca me?naṃ prāṇali"ngakam | ādityasya yathābhāsaṃ candrasya kiraṇaṃ tathā | agnerūṣṇaṃ jalo śaityaṃ balaṃ vāte viyaddhvaniḥ| kṣīre svādu taruṃ bījepya"nkuraṃ yatpratiṣṭhitam | tadvatpratiṣṭhitaṃ dehe śivali"ngaṃ suvṛttamāḥ || pīṭhārcana mayāssarve muktimicchanti mānavāḥ | kalpakoṭi kṛtaṃ pūjāphalaṃ siddhyati pārvati || ityakta kṛpayā teṣu prāṇali"ngaṃ pradarśitam | | 11 |
pṛ0 6) tasmācchaivāgame veditaṃtrayāma?kau tathā || durbhurālokya śāstrāṇi prāṇali"ngaṃ viśeṣataḥ | iti kṣīrārṇave suptaḥ puruṣaḥ puruṣottamaḥ | visṛjya vasatiṃ śrutvā lakṣmīnārāyaṇo hariḥ | kailāsaśikharaṃ prāpya tapaḥ kurvan nirāsanaḥ || divyavarṣa sahasrāṇi māmuddiśya ramāpatiḥ | kimarthaṃ tapasā śāntaḥ bhavatavyaṃ vadassame || iti pratiṣṭā mayā viṣṇu pratyakṣo'smirumāpate | | 12 |
nārāyaṇa uvāca- vīraśaivārcanaṃ puṇyaṃ bhukti mukti phalapradam | jñātumicchāṃ maheśāna tatsarvaṃ kathayasva me || | 13 |
īśvara uvāca- śrṛṇu nārāyaṇa śrīmadvīraśaivaṃ mahottamam | ṣaḍda?ñca maṭhañcaitadmudrā cāsanapūjanam || niyamaṃ śāntirācāraṃ dhyānayoga śivātmakam | bhakto māheśvaraścaiva prasādi prāṇali"ngakaḥ | śaraṇaśśivali"ngaikya ṣaḍdalaṃ mama priyam | li"ngantu ja"ngamaṃ caivā'vinābhāva cetanām | ālokyaṃ te vibudhā te janā bhakta mukhyakāḥ | ja"ngamaṃ li"ngakaścaiva śīlamānuṣyamānanam | | 14 |
pṛ0 7) tyajanti ye janāssarve bhuktisthala vicāriṇaḥ | rogī(a)śuciśca pa"nguśca andhakaḥ kuṣṭhadurmitam | sadā buddhi vilokyante ye janā bhaktasaṃjñakāḥ | bhūti rūdrākṣa kandhā(thā)ñca pañcamudrāṃ ca dhāriṇam | dṛṣṭvā teṣāṃ namaskṛtvā bhaktaśreṣṭhā taducyate || anarpitamabhojyañca piśunatvañca ropayut | varjayānte tu manasā te bhaktāstu mama priyāḥ || guruñca jaṃgamaṃ caiva li"ngañca pitarastathā | sama buddhi vilokyante bhaktaśreṣṭhā maheśvari || śivābhiṣeka pūjāñca namaskāra pradakṣiṇam || dhūpa dīpādi naivedyaṃ kurvante bhaktalakṣaṇam || i(mṛ)ṣṭānnaṃ śayanaṃ yānaṃ vastraṃ vyajana pādukām || tadāti jaṃgamānāñca evaṃ cedbhaktalakṣaṇam| bhūtipātraṃ ca kābīnaṃ tālavṛnta mṛgājinam | daṇḍa kuṇḍala kanthādi kamaṇḍalu phalāni ca | dartte ye tana dha(bha)ktānāṃ evaṃ syādbhaktalakṣaṇam || prāṇādānaṃ mahīdānaṃ kanyādānaṃ ca kāñcanam | yāṃ vāñchā mardate samyak te janā bhaktanāyakāḥ || śivanindaṃ gurornindaṃ (ā)gamānāñca dūṣaṇam | dravyārpaṇaṃ ri(ṛ)ṇaṃ kṛtvā punasvānopajāyate || | 15 |
pṛ0 8) vratadrohi gurudrohi śivadrohi tu ye janāḥ | rauravaṃ narakaṃ yānti punaścaṇḍā? mācate || gurustrīṣu parastrīṣu viprastrīṣu ca maithunam | karoti śivabhakto'pi śivamohi bhaviṣyati || kva madyaḥ kva śive bhaktiḥ kva māṃsaṃ kva śivārcanam | matsya māṃsa prasaktīnāṃ mā(dū)re tiṣṭhati śaṃkarāḥ || rajasvalā tu caṇḍā?ī kuṣṭharogī vatīhitāḥ | vidhavā ceṭikā pyāsaṃ ratiścaṇḍāla lakṣaṇam || pyuści(ucchi)ṣṭaṃ sahabhojyañca coratvaṃ jīva hiṃsakam | bhaktānāñca na kartavyaṃ kṛtvā cetpātakī bhavet || anyadeva namaskāraṃ anya stotraṃ harādṛte | bhaktānāñca na kartavyaṃ kṛtvā cetpātakī bhavet || bhaktanindāṃ gurornindāṃ satīnindāṃ tapasvinām | karoti yo janaḥ kaścit śivadrohī bhaviṣyati | sti(ti)thivāra nakṣatra yogakaraṇa nindāñca eva hi | sarvaṃ śivamataṃ ddhyātvā śivabhaktasya lakṣaṇam || dāridrya sampadaṃ caiva maraṇaṃ jīvanaṃ tathā | sarvaṃ śivājñayā śaśvadbhāvayedbhaktilakṣaṇam || tīrthayātrā vrataṃ caiva dānadharma tapaśca ca | sarvaṃ śivārcanaṃ caivottamaṃ bhaktalakṣaṇam || | 16 |
pṛ0 9) nirākārayaṇassākṣāttrailokyādhipatirbabhau | nārāyaṇaṃ jagatsākṣāttrailokyādhipatirbabho || nirākāra nāma devasya pratyaṃ jātu caturmukhaḥ | tenaiva sṛṣṭireṣā tu jāyate ca muhurmuhuḥ || nirākāra nāma puṇyasya romodbhūtāḥ * surāsurāḥ || taireva trijagatsvevaṃ kartṛtvaṃ jāyate jagat | nirākāra nāma devasya netṛtvaṃ naumahātmanau|| candrādityā mahādevi kālabhūtau vicerataḥ | nirākāraṃ maheśasya hṛdayeśaṃ bhavā amī || caturvedā ṣaḍa"ngāni mantraśāstra śivāgamam | śilpaśāstraṃ jyotiṣañca catuṣṣaṣṭi kalāstvataḥ || na mayā śaiva mukhyāstu vāmāḥ pāśupadā bume| kāpālo bhairavāssiddhā bauddhā jaināstvanantakāḥ | nirākāra śaṃkarasyā śravaṇe daśadigdiśaḥ || nirākāra nāma rūpāddhyāne muni gaṇeśvarāḥ | jātāssarve samudrāśca pañcatatvāśca maṇḍalāḥ | tatvasiddhyā na yogāni siddhayaḥ śivagocaraḥ | evaṃ bahuvidhā bhaktiryatra yatra virājate | prāṇali"ngavatāṃ puṃsāṃ uttamaṃ bhaktilakṣaṇam | śivabhakti sadābhakti jaṃgame bhaktireva ca || | 17 |
pṛ0 10) gurubhaktiḥ mantrabhaktiḥ bhūtibhaktiḥ tathaiva ca | a"ngabhaktiḥ kriyābhaktiḥ pūjābhaktiranantaram | tathā prasādabhaktiśca tathā bhaktiḥ prasādake || pādodake ca bhaktiśca samaye bhaktireva ca|| pitṛbhaktiḥ guṇe bhaktiḥ jñāne bhaktiḥ maheśvari || viśvāsabhaktiratraiva satyabhaktihitāstathā || jeṣṭhabhaktissadā siddhi bhaktiraṣṭādaśa smṛtāḥ || śaraṇyabhaktiḥ bhikṣāyāṃ kanyāyāṃ karpare tathā | daṇḍeṣu kuṇḍale bhaktistīrtha bhaktirmaheśvari | dānebhaktirhitebhaktiḥ bhaktistrailokyamaṇḍale || | 18 |
|| iti vīraśaivāgame sahasrakoṭisaṃhitāyāṃ prāṇali"ngasaṃbandhānāṃ bhaktistalaṃ nāma prathamaḥ paṭalaḥ || | 19 |
|| māheśvarastalam || | 20 |
māheśvarasta?ṃ vakṣye sarvalokahitāya vai | devāsuramanuṣyāṇāṃ munīnāṃ puṇyakarmaṇām|| madbhaktānāṃ viśeṣeṇa māheśvara vidhikramam || śivamantraṃ śivadhyānaṃ śivabhaktasya sevanam śivapraśaṃsā stotrañca śivapūjārcanaṃ śubham || śivali"ngārcanaṃ caiva māheśvarada?ṃ smṛtam || | 21 |
pṛ0 11) sohaṃ paraparākāraṃ pramāṇaṃ satyabhāṣaṇam | guruśuśrūṣaṇaṃ caiva māheśvara guṇo bhavet || jitendriya guṇārambhaṃ śivajñāna parāyaṇam || sukṛtaṃ duṣkṛtañcaiva varjito'haṃ maheśvari || bhikṣāhāraṃ śucisnānaṃ bhūtisnānaṃ ca mantrajam | viraktaṃ nirmalaṃ śāntaṃ devālaya nivāsinām || kanyāvibhūti rudrākṣaṃ māheśvara guṇaṃ viduḥ || śa"ngamaṃ li"ngakañcaiva kulācāra vivarjitam | praśāntacitta saumyatvaṃ māheśvara guṇaṃ smṛtam || nirānmiṣaṃ nirāśatvaṃ niddhyānaṃ nirmalātmakam | nityānandaṃ nijāpāraṃ nityapūjā paraṃ śubham | nityasnānaṃ nirālambaṃ māheśvara guṇaṃ bhavet || paradravyaṃ parānnañca parastrīsa"nga varjitam| paravādīna mūrkhatvaṃ māheśvara guṇaṃ bhavet || jaṭā vibhūti kāṣāyaṃ kaupīnaṃ daṇḍameva tu | pañcamudrā yatra vidyate santuṣṭaṃ tu maheśvari | bhaktānāṃ priyavāditvaṃ bhaktāśrama mataṃ tathā || bhaktagṛhānna bhojyañca bhaktasaṃsargameva ca | bhaktapādodakaprītiṃ bhakta prasāda tatparam | bhakta sevāyutaṃ cittaṃ bhaktagoṣṭhī vicāriṇīm | | 22 |
pṛ0 12)bhaktānāṃ kautukaṃ nityaṃ satyaṃ māheśvare bhavet | satya śaucaṃ kṣamā buddhirjaṭā bhasma vilepanam || bhikṣānna bhojanaṃ caiva māheśvara guṇaṃ smṛtam | kanyā kuṇḍala pātrañca rudrākṣaṃ cākṣamālikām | veṇudaṇḍaṃ jaṭāsaumyaṃ ajinaṃ gau paṭṭikam | pādukāṃ ṭopikāṃ caiva oḍyāṇaṃ ca tathocyate || guru pūjārcanaṃ dādhyaṃ śivadhyānaṃ śivārcanam | kaupīna (naṃ kāminī) mini varjaṃttīrthayātrā nirāmiṣam | puṇyapāpañca rahitaṃ muttamaṃ jaṃgamasthalam || kulācāra vihīnañca gotranāma vivarjitam | gurusevā paraṃ śāntaṃ puttamaṃ ja"ngamasthalam || sadane kānane caiva kāmakrodha vivarjitam | śivārcana paro nityaṃ muttamaṃ ja"ngamasthalam || bhaktamāheśvaraṃ jāto li"ngaprītikaradvayam | ja"ngame prītirānandaṃ maṃta śambhu sadāśive | stotra māheśvaraṃ caiva mantre māheśvaraṃ tathā || pūjā māheśvaraṃ caiva dhyāne māheśvaraṃ tathā | kṛtye māheśvarañcaiva sarve māheśvaraṃ viduḥ || maheśabhāvaṃ sarvatra kuryādyassatataṃ hṛdā | tameva pravadantyevaṃ māheśvara dalaṃ śive || | 23 |
|| iti śrīvīraśaivāgame sahasrakoṭisaṃhitāyāṃ prāṇali"ngaprāṇali"ngavatāṃ | 24 |
pṛ0 13) puṃsāṃ māheśvara da?ṃ dvitīyaḥ paṭalaḥ || | 25 |
|| prasāda da?m || | 26 |
atha devi pravakṣyāmi prasādākhya da?ṃ mahat | bhuktimuktipradaṃ puṃsāṃ bhaktānāṃ prāṇali"nginām || prasādaṃ kurute yasya prasādamavadat sadā | prasādaṃ parameśasya prasādaṃ paramātmanā || guru prasādaṃ deveśi ja"ngamānāṃ viśeṣataḥ | prāṇali"nga prasādañca śivabhakta prasādakam || guroḥ paraṃ guroścaiva parāpara guroḥ punaḥ | parameṣṭi gurossamyagbhukta śeṣāṃ samabravīt || tadaivādya prasādākhyaṃ prasādaṃ pāpanāśanam | samaḥ prasādaṃ kurute tatprā * daṃ nirantaram|| śivaprasādaṃ pāpaghnaṃ sarveṣāñca maheśvari| guru prasādaṃ brahmaghnaṃ doṣa śānti karaṃ param || bhogamokṣapradaṃ nityaṃ sarvapatti vināśanam | sarvaroga praśamanaṃ sarvaśāntikaraṃ param | sarvasiddhipradaṃ śuddhaṃ sarvajanmāghanāśanam | sarvānandamayaṃ nityaṃ sarvahṛdroga nāśanam | aṇimādyaṣṭasiddhānāṃ kāraṇaṃ vijayārthinām | | 27 |
pṛ0 14) putrapautra pradaṃ puṃsāṃ durbhikṣa bhayanāśanam | navagraha piśācānāṃ bhayanāśana kāraṇam || rājavaśyaṃ prajāvaśyaṃ strīvaśyaṃ bhūtavaśyakam | amaratvañca vāksiddhiṃ dehasiddhi pradaṃ nṛṇām || pātā? gamanañcaivā''kāśa gamanaṃ tathā | ra(saṃ) rasāyanañcaiva khaḍgasiddhi pradaṃ śubham || vetā?bhairavānāñca kā?īnāṃ daśanaṃ tathā | vīrabhadrādikānāñca siddhānāṃ darśanapradam || prāṇali"ngavatāṃ puṃsāṃ prasādaṃ maheśvari | ja"ngamānāṃ prasādānnaṃ kula koṭi samuddharet | tīrthasnānaṃ japadhyānaṃ yajña godānaka vṛṣam | koṭili"ngapratiṣṭhāñca taṭākāni ca koṭiśaḥ || koṭi vipra pratiṣṭhāṃ ca koṭi kanyā phalapradam | koṭili"ngārcanaṃ tulyaṃ koṭi saṃvatsaraṃ tapaḥ|| tatsarvaṃ sulabhatvena siddhyate puṇyakarmaṇām || pādodaka prasādānnaṃ ye prītyā bhakṣayanti te | tatsarvaṃ labhate samyak prasādānnāśani prabhuḥ || tasmāt prasādamityuktaṃ ja"ngamānāṃ tapasvinām | bhuktaśeṣānnamātraiva prasādaṃ vadati priye || pādodakena puṇyena prasādena śivasya tuḥ| | 28 |
pṛ0 15) svakīya prāṇali"ngasya naivedyamabhiṣecanam | kartavyaṃ nā'tradoṣo'sti śapathaṃ triḥkṛtaṃ mayā|| kṛtvā cetpātakī sopi narakī narakaṃ yayuḥ | bhaktyā svakīya li"ngasya kṛtvā cennaiva doṣabhāk || anyatra yatra kurute sapa(va)dhyo daṇḍa evat (tu) || rājñā yama bhaṭairbhaktairmayā ca brahmaviṣṇunā | lokapālaiśca bhūtaiśca savadhyo daṇḍa eva tu || guruśca ja"ngamañcaiva śivali"ngasya pūjanam | eṣāṃ pādodakaṃ caiva bhuktaśeṣānnameva ca || bhakṣayecchiva bhaktānāṃ prasādaṃ janma śuddhitaḥ | gurocchiṣṭaṃ śivocchiṣṭaṃ ja"ngamocchiṣṭa bhāṣaṇam | vāgdoṣa kasya sarveṣāṃ paśutvaṃ bhavati dhruvam || prasādaṃ ca gurossamyak ja"ngamānāñca sarvadā | śivasya satataṃ bhojyaṃ prasādasthalamucyate || vutkārānnaṃ na tatyājyaṃ ja"ngamānāṃ gurostathā || siddhe siddhe mahādevi koṭi li"ngārcanaṃ phalam | ja"ngamasya prasādaṃ tu naivedyaṃ samarpayet | prasādena tu śuddhātmā prāṇali"ngasya nānyathā || pādābhiṣeka salilaṃ bhuktaśeṣānnamuttamam | abhiṣekañca naivedyaṃ prasādī prāṇali"ngikām || | 29 |
pṛ0 16) apasmāraṃ manastāpaṃ rogaṃ sarva viṣagrahām | harate śivabhaktānāṃ prasādānnāt ? jalān priye || viṣaṃ harati rogāni piśācāśca jvarādiṣu || prasādānnāni bhoktavyaṃ satyaṃ sarva praśāntaye | pātakī narakī caiva brahmahatyā tathaiva ca | māheśvara prasādānnāt satyaṃ śuddha mayo bhavet || gomāṃsañca surāpānaṃ bhakṣyaṃ bhakṣati ye naram | sadyo bhavati bhūtātmā śivaloke mahīyate || brahmatyā surāsteyaṃ paradāna haraṃ bhavet | prasādānnañca bhaktānāṃ bhakṣaye śuddhimān bhavet | prasādasya tu nindāyāṃ kalpakoṭiśatairapi | sa pāpī narakaṃ yāti notta(ttā)rastasya kulāji(ci)t || pādodakaṃ pavitrañca bhuktaśeṣānnameva ca | nindā doṣasya sarvasya prāyaścittaṃ bhavet punaḥ | pādodakaṃ pavitrañca bhukta śeṣaṃ maheśvari | yo gṛhṇādi(ti) prasādānnaṃ mahāpāpāt pramucyate | ga"ngādi sarvatīrthāni snānaṃ pādodakaṃ śive || bhuktānna śeṣaṃ bhuñjatvaṃ śiva sāyujyamāpnuyāt || jaṃgamānāñca caraṇa salilaṃ pāpanāśanam | prasādaṃ mokṣasiddhyarthaṃ satyamīśvara bhāṣitam || | 30 |
Showing 1 to 30 of 116 entries