Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
vīraśaivotkarṣapradīpikā | 2 |
vīraśaivaliṃgibrāhmaṇadharmagraṃthamālā | śrīmaccannabasaveśvaraviracita vīraśaivotkarṣapradīpikā | | 3 |
vedamūrti maṇūra maṭhādhyakṣa mallikārjunaśāstrī | 4 |
śake 1832 sana 1910 | 5 |
pṛ0 1) || ūṃ || || vīraśaivotkarṣapradīpikā prārabhyate || || śrīgaṇeśāya namaḥ || śrīgururājo vijayate || vīraśaivotkarṣapradīpikā prārabhyate || śrīśivaṃ saccidānaṃdalakṣaṇaṃ sarvakāraṇaṃ || mahāliṃgābhidhaṃ naumi samupāsyaṃ mumukṣubhiḥ || 1 || gurumanādiniraṃjanajaṃgamaṃ paramasadguṇasaukhyaparāyaṇaṃ | jagati toṃṭadasiddhamaheśvaraprathitanāmajuṣaṃ praṇamāmyahaṃ || 2 || līlāmūrtiranādijaṃgamamayaḥ śrītoṃṭasiddheśvarasvairoddāmakṛpākaṭākṣalaharīprāptopadeśonnatiḥ || dharmānsādhu samīrayansvabhajakāṃśchrīvīraśaivocitānbodhaṃ vo vimalaṃ dadātu muraghaḥ śrīśāntavīro yatiḥ || 3 || śāntavīragurubhūrisatkṛpāpātratāmupagataḥ samantataḥ || yo'vasatkṣititale viraktimāṃstaṃ namāmi gurusiddhadeśikam || 4 || yogasiddhagurusiddhadeśikānugrahādhigataśaivavaibhavaḥ || tattvabodhanarataḥ sudhāpure bhāti cannabasavāryadeśikaḥ || 5 || tādṛśaṃ gurumapṛcchadicchayā paṃḍito muraghayākhyaśīlavān || | 6 |
pṛ0 2) tattvamuttamatamaṃ tathāvidhaṃ sanmataṃ ca mama kathyatāmiti || 6 || itīrayaṃtaṃ muraghākhyaśīlinaṃ gurustavaṃ praśnayugottaraṃ kramāt || kṛtiṃ vitanvannigamāgamānugāṃ vadāmyahaṃ śṛṇviti so'vadanmudā || 7 || sakalaśrutyāgamapurāṇaprasiddhāṣṭāvaraṇapaṃcācāraviśiṣṭatayā mahāliṃgaikyarūpamokṣasādhananiruttaraikottaraśatasthalagarbhīkṛtaṣaṭstha lapratipādakasiddhāṃtaśāstrapratipādyajñānakriyāparibhedena rūpapadārthasamarpaṇaprakārībhūtāṃgaliṃgabhaktiśaktihastamaṃtramukhapada arthānusaṃdhānāśrayaṣaḍbhedabhinnasthānāvayavībhūteṣṭaliṃgaprāṇali. mgabhāvaliṃgapūjopāsanaikatānamānasatayā ca viśiṣṭādvaitajñānasampannaḥ śrīvīraśaivaḥ sarvottaraḥ || 8 || tathāhi śāṃkarasaṃhitāyāṃ || aṣṭāvaraṇasampannaḥ paṃcācāraparāyaṇaḥ || vaidikaṃ karma kurvīta jñānaikaphalasādhanaṃ || 9 || yo hastapīṭhe nijaliṃgamiṣṭaṃ vinyasya tallīnamanaḥpracāraḥ || bāhyakriyāsaṃkulanispṛhātmā saṃpūjayatyaṃga sa vīraśaivaḥ || 10 || krimikīṭapataṃgebhyaḥ paśavaḥ prajñayā'dhikāḥ || | 7 |
pṛ0 3) paśubhyo'pi narāḥ śreṣṭhāsteṣu śreṣṭhā dvijātayaḥ || 11 || dvijātiṣvadhikā viprā vipreṣu kratubuddhayaḥ || kratubuddhiṣu kartārastebhyaḥ sanyāsino'dhikāḥ || 12 || tebhyo vijñāninaḥ śreṣṭhāsteṣu śaṃkarapūjakāḥ || teṣu śreṣṭhā mahābhāga mama liṃgāṃgasaṃginaḥ || 13 || liṃgāṃgasaṃgiṣvadhikaḥ ṣaṭsthalajñānavānbhavet || tasmādapyadhiko nāsti triṣu lokeṣu sarvadā || 14 || sa vaṃdyaḥ sarvadā pūjyaḥ saṃsāravijigīṣubhiḥ || bahunoktena kiṃ vatsa sa evāhaṃ na saṃśayaḥ || 15 || pārameśvarāgame || vibhūtiryasya bhāle'sti kaṇṭhe liṃgaṃ madātmakaṃ || rudrākṣābharaṇaṃ dehe so'haṃ devi na saṃśayaḥ || 16 || ityādipramāṇabalādvīraśaivānāṃ sarvottamatvaṃ siddhaṃ || 17 || nanu || śrutibhraṣṭaḥ śrutiproktaprāyaścitte bhayaṃgataḥ || krameṇa śrutisiddhyarthaṃ manuṣyastaṃtramāśrayet || 18 || iti "śrutipathagalitānāṃ mānavānāṃ hi taṃtraṃ śrutipathaniratānāṃ tatsadā naiva sevyaṃ || 19 || atyantaskhalitānāṃ hi narāṇāṃ vedamārgataḥ || | 8 |
pṛ0 4) pāṃcarātrādayo mārgāḥ kālenaivopakārakāḥ || 20 || kāpālaṃ pāṃcarātraṃ ca yāmalaṃ vāmamarhataṃ || evaṃ vidhāni cānyāni mohanārthāni tāni tu || 21 || viḍbhakṣāścaiva ye kecitkāpālakṛtabhūṣaṇāḥ || śaivāḥ pāśupatāścānye pāṃcarātrāstathāpare || tathā'nye ca durātmānaḥ sarve'pyasuradevatāḥ|| 22 || pāśabdena trayīdharmo jagataḥ pālanātsmṛtaḥ || taṃ khaṃḍayati yasmātte pāṣaṃḍāstena hetunā || 23 || ityādikaurmabrahmavaivartasūtasaṃhitāvāsiṣṭhalaiṃgyaparāśaropapurāṇavac anaiḥ kevalataṃtramārgāśrayaṇasya niṃditatvāt vīraśaivānuṣṭheyadharmāṇāṃ tādṛśataṃtreṣveva vihitatvena vaidikeṣu śrutismṛtītihāseṣvapyadarśanāttādṛśadharmānuṣṭhānaikatatparāṇāṃ vīraśaivānāṃ kathaṃkāramutkarṣaḥprasādyata iti cenmaivaṃ || 24 || sāṃkhyaṃ yogaḥ pāṃcarātraṃ vedaḥ pāśupataṃ tathā || ātmapramāṇānyetāni no haṃtavyāni hetubhiḥ || 25 || ityānuśāsanikamahābhāratavacanāt purāṇāṃtarairniṃditānāṃ pāṃcarātrādyāgamānāṃ grāhyatvaprāptyā tadudīritadharmāṇāmapya- | 9 |
pṛ0 5) vaśyamanuṣṭheyatvaṃ siddhameva || 26 || na ca bhāratavacanena pāṃcarātrapāśupatadharmāṇāmevācaraṇīyatvaparyavasāne'pi vīraśaivadharmāṇāṃ pāśupatānaṃtarbhāvātkathaṃ taddharmānuṣṭhānaparāṇāmutkarṣa iti vācyaṃ || 27 || pāśupatasya vaidikāvaidikabhedena dvaividhyaṃ niṣedhavacanānāmavaidikapāśupataparatvena vidhivacanānāṃ vaidikapāśupatavīraśaivaparatvena vyavasthāyā eva appayyadīkṣitaiḥ kalpataruvyākhyāne parimale �patyurasāmaṃjyasyāt� ityadhikaraṇe pāśupatabhedamuktvā tatra laguḍīśapāśupatasya grāhyatvamabhyadhāyi || tasmāt vīraśaivadharmāṇāṃ tāṃtrikatvaṃ niṣedhyatāvacchedakaṃ na bhavati nanu laguḍīśapāśupatasyāpyappayyadīkṣitaiḥ kṛte parimale vaidikatvena grāhyatvapratipādane'pi vīraśaivadharmapratipādakāgamānāṃ laguḍīśapāśupatāntarbhāvabhinnatvāt teṣāmavaidikatvena grāhyatvaṃ paryavasitamiti cenna || 28 || siddhāntaśikhāmaṇau �vedasiddhāntayoraikyamekārthapratipādanāt | prāmāṇyaṃ sadṛśaṃ jñeyaṃ paṃḍitairetayossadā� || 29 || | 10 |
pṛ0 6) kriyāsāre || �athavā śivaniśvāsaśrutibhyaste śivāgamāḥ | adhikāḥ śivavaktrebhyaḥ sākṣādeva vinirgatāḥ || 30 || parasparāviruddhārthāḥ śivoktā nigamāgamāḥ | alpabuddhibhiranyonyavirodhaḥ parikalpyate || 31 || nigamānāmāgamānāṃ paramāptopadeśataḥ | prāmāṇyamaviśeṣeṇa jñātavyaṃ tattvadarśibhiḥ || 32 || iti vacanairvedāviruddhavarṇāśramadharmapratipādakatvena sarvāptaparameśvaraikakartṛtvena prāmāṇyasya śiṣṭairabhyupagaṃtavyatvāt tadāgamoktācārāṇāṃ sarveṣāṃ vaidikānuṣṭheyatvaṃ siddhaṃ || 33 || anyathā śivādidevatālayanirmāṇaśivaliṃgādipratiṣṭhārathotsavādividhimaṃtroddha aramaṃtradoṣamaṃtrasaṃskāramaṃtranyāsamudrāvidhānādiṣu kevalaśivāgamamūleṣu vaidikānāṃ pravṛttirna syāt || 34 || kiṃca sūtasaṃhitāyāṃ śivamāhātmyakhaṃḍe vyāsavacanaviśraṃbhaṇīyatvaprastāve �aṣṭādaśapurāṇānāṃ kartā satyavatīsutaḥ | kāmikādiprabhedānāṃ yathā devo maheśvaraḥ || 35 || | 11 |
pṛ0 7) iti || tadvyākhyāne vidyāraṇyaśrīpādairvyāsavacaneṣu viśvāsotpādanārthamaṣṭādaśa ityupakramya kāmikādīnāṃ śaivāgamānāṃ śivoktatayā prāmāṇyaṃ yathātathā nārāyaṇāvatārarūpavyāsapraṇītānāmaṣṭādaśapurāṇānāṃ prāmāṇyamiti pratipāditaṃ tasmāttadāgamoktānāṃ vīraśaivadharmāṇāmanuṣṭheyatvaṃ siddhaṃ || 36 || tathāca tadāgameṣvanādiśaivamādiśaivaṃ mahāśaivamanuśaivamavāṃtaraśaivaṃ pravaraśaivamaṃtyaśaivamiti bhedena saptavidhānāṃ śaivānāṃ madhye ācārabhedabhinnānāṃ sāmānyaśaivamiśraśaivaśuddhaśaivavīraśaivarūpatayā caturvidhānāṃ madhye vīraśaivasyācārabhedena sāmānyavīraśaivaviśeṣavīraśaivanirābhāravīraśaivabhedena trividhānāṃ tadanuṣṭheyabhasmarudrākṣadhāraṇapaṃcākṣarījapaliṃgadhāraṇaguruliṃgaj aṃgamapūjātatpādodakaprasādasvīkārarūpāsādhāraṇavīraśaivadharmāṇā. m kālāgnirudrabhasmajābālacidaṃbaravedāntasārādyupaniṣpatsu liṃgadhāraṇādipratipādakeṣu bṛhattaittirīyādimaṃtreṣu śaṃkarasaṃhitāsūtasaṃhitāśivarahasyaliṃgapurāṇādiṣu kāmikādivātulānteṣu cāṣṭāviṃśatiśaivāgameṣu | 12 |
pṛ0 8) pratipāditānāmārādhyaśābditavīraśaiveṣu ca satvādvaidikatvaṃ siddhaṃ || 37 || anyathā vaidikatvenābhimatānāṃ brāhmaṇānāṃ rathotsavapratiṣṭhāditāṃtrikadharmānuṣṭhānavatāṃ vaidikatvaṃ na syāt || tathāca tatsamānanyāyatayoktavaidikatvaṃ nirapāyaṃ || 38 || nanu vīraśaivadharmapratipādakaśrutyāgamānāmācarabhedena sāmānyaviśeṣanirābhārasamākhyāvatāṃ bhaktamāheśvaraprasādiprāṇaliṃgiśaraṇaikyasthalānāmācāraliṃgaguruliṃg aśivaliṃgajaṃgamaliṃgaprasādaliṃgamahāliṃgābhidhānānāṃ liṃgasthalānāṃ pūrvoktāṃgasthalānāṃ cottarottaradharmācaraṇasya pūrvadharmācaraṇānaṃtarabhāvitatayā kramikatvena tādṛśadharmācaraṇasya kālahastiśrīśailādideśasthitayajñopavītadhāraṇaliṃgadhāraṇādivaidikat āṃtrikadharmasamuccayānuṣṭhānaparārādhyaviṣayatvena netuṃ śakyatvātkathamārādhyetarakevalavīraśaivaviṣayatvamiti cenna|| 39 || �atyāśramibhyaḥ paramaṃ pavitraṃ provāca samyagṛṣisaṃghajuṣṭamiti� || śvetāśvataropaniṣadi || 40 || �atyāśramī sarvadā sakṛdvā japediti kaivalyopaniṣadi ca� || 41 || | 13 |
pṛ0 9) śrūyamāṇasyātyāśramiśabdasya || �brahmacārī gṛhasthaśca vānaprasthaśca bhikṣukaḥ || ativarṇāśramī ceti kramācchreṣṭhā vicakṣaṇāḥ || 42 || gṛhastho'pi vanasthasya yaterapyaṃbujekṣaṇa || vidyotkarṣabalenaiva gururbhavati nānyathā || 43 || vānaprasthāśramastho'pi tathā sanyāsino hare || vidyotkarṣabalenaiva gururbhavati nānyathā || 44 || ativarṇāśramī prokto guruḥ sarvādhikāriṇāṃ || na tasyāpi bhavecchreṣṭho yathā'haṃ puruṣottama || ativarṇāśramī sākṣādgurūṇāṃ gururucyate || 45 || yasya varṇāśramācāro galitaḥ svātmadarśanāt || savarṇānāśramānsarvānatītya svātmani sthitaḥ || 46 || yo'tītya svāśramānvarṇānātmanyeva sthitaḥ pumān || so'tivarṇāśramī proktaḥ sarvavedārthavādibhiḥ || 47 || paṃcākṣarī parā vidyā śivajyotiravāptaye || 48 || oṃkāraḥ praṇavaḥ sākṣādvidyānāṃ bījamuttamam || tasmādaśeṣatattvāni praṇavena viśodhayet || 49 || bhasmanoddhūlayeddehamagnirityādisaptabhiḥ || | 14 |
pṛ0 10) triyāyuṣaṃ jamadagneriti kuryāttripuṇḍrakaṃ || 50 || viciṃtayetsvātmani śaṃbhumīśaṃ śivaṃ paraṃ śāṃtamumāsahāyaṃ || bhasmāṃgamāviṣkṛtadīptadehamatyāśramācāramimaṃ vadanti || 51 || atyāśramo'yaṃ sarveṣu caturṣvapyāśrameṣu ca || yaḥ paśuḥ sa paśutvaṃ ca vratenānena saṃtyajet || 52 || viśodhya sarvatattvāni praṇavenāthavā punaḥ || saṃsthāpya mayi cātmānaṃ nirmale parameśvare || 53 || plāvayedātmano dehaṃ tenaiva jñānavāriṇā || eṣa pāśupato yogaḥ paśupāśavimuktaye || 54 || sarvavedāṃtasāro'yamatyāśrama iti śrutiḥ|| vrataṃ pāśupataṃ yena samyagācaritaṃ mudā || tasya jñānaṃ vijāyeta tena pāśavimocanam || 55 ||� ityādi kāmikaskāṃdalaiṃgyaśivāgamavacanairativarṇāśramiṇāṃ varṇāśramadharmācaraṇaśīlebhya utkṛṣṭatvapratipādanāt || atyāśramatvaṃ paṃcamukhasamudbhūtapaṃcamāśramavatsu vīraśaivabrāhmaṇeṣu paryavasyatīti na pūrvoktārādhyaparatvaśaṃkāvakāśaḥ || 56 || ata eva pūrvoktakrimikīṭapataṃgebhya ityādi | 15 |
pṛ0 11) vīraśaivotkarṣapratipādakaṃ śāṃkarasaṃhitāvacanamavyabhicaritatayā paryavasyati || 57 || nanu || atyāśramapratipādakaśrutyāgamapurāṇavacanāni na teṣveva paryavasyanti || kiṃtu || varṇāśramācāravatsu brāhmaṇeṣvārādhyeṣu tadatirikteṣvapi paryavasyaṃti || 58 || tathāhi || ativarṇāśramācāra ityatra brāhmaṇakṣatriyavaiśyaśūdrāśceti catvāro varṇāḥ || aśūdrāṇāmaduṣṭakarmaṇāmupanayanamadhyayanamagnyādhānaṃ phalavanti ca karmāṇi yogyāni || brahmacaryagārhasthyavānaprasthatvasanyāsitvabhedenāśramāścatvāraḥ | tatra || gurukulavāsabhikṣācaraṇavedādhyayanādikaṃ prathamāśramadharmaḥ || 59 || garbhādhānādigārhyakarmasaptapākayajñasaptahaviryajñasaptasaṃsthāyajñapa. mcamahāyajñarūpāṣṭacatvāriṃśatsaṃskārāḥ|| yajanayājanādhyayanādhyāpanadānapratigraharūpāṇi ṣaṭkarmāṇi ca dvitīyāśramadharmāḥ || 60 || vanavāsanīvārakaṃdaphalāhāraniyamajaṭājinadhāraṇakṛcchracāṃdrāyaṇād yācaraṇaṃ tṛtīyāśramadharmaḥ || 61 || pūrvoktāśramatrayadharmatyāgapūrvakaṃ | 16 |
pṛ0 12) brahmavicārabhikṣācaraṇarāgadveṣādivarjanavā"nniyamaikavāsayogābhyasanād ikaṃ turīyāśramadharmaḥ || 62 || ativarṇāśramācāra ityatrātikānto varṇāśramācārāniti �atyādayaḥkrāntādyarthe dvitīyā� iti vyākaraṇānuśāsanamaryādayā śabdārtho yojanīyaḥ sa ca pūrvoktadharmācaraṇavatsu saṃbhavatyativarṇāśramācārādiśabdānāṃ pratiyogiprasaktisāpekṣāṇāṃ pratiyogisaṃbaṃdhaṃ vinā kṛteṣu ārādhyavyatirikteṣu vīraśaiveṣu vṛttiḥ kathamupapadyate niṣedhavācakānāṃ śabdānāṃ pratiyogisaṃbaṃdhisaṃbhāvanāśāliṣveva vartanaucityāditicenna || 63 || ativarṇāśramācārāḥ saṃbhavaṃtyūrdhvavaktrataḥ || te vai sākṣānmahādeve modante hyāgameṣu ca || 64 || paṃcāsyapaṃcamamukhādyathā jātāstato'dhikāḥ || paṃcamāḥ sarvavarṇebhyo madbhaktā matpriyāḥ sadā || iti || 65 || liṃga śivo bhavetkṣetramaṃgaṃ saṃyoga āśrayaḥ || tasmālliṃgāṃgasaṃyukto yo'pi so'tyāmaśrī[śramī] bhavet || 66 || �īśānakāsyādgaṇavaṃśajānāṃ liṃgāṃgaśobhā mokṣamārgaikaniṣṭhāḥ� || �liṃgāṃgasāmarasyaṃ ca śarīre liṃgadhāraṇaṃ || | 17 |
pṛ0 13) niyamenaiva kṛtvā te muktāḥ saṃsārabaṃdhanāt || 67 || iti kāmikādyāgamakriyāsārodāhṛtavedāṃtasāropaniṣadādivacanairvīraśaivāna amevātivarṇāśramācārādiśabdānāṃ rūḍhyābhidheyatvasya samyagvaktuṃ śakyatvāt || na cātyāśramiśabdaḥ kṛtāśramadharmācaraṇeṣu vartate na pratiyogikaśabdatvāditi yaduktaṃ tadupapannaṃ || apahatapāpmādiśabdānāṃ vaidikānāṃ brahmaṇi pratiyogināṃ pāpmanāmasaṃbhavātpravṛttirna syāt || tathā caturvarṇāśramadharmāṇāmanuṣṭhānapratiyogyabhāvenātyāśramādiśabdavā cyatvaṃ saṃgacchate || na cātyādaya iti vyākaraṇānuśāsanavirodha iti vācyaṃ || śukavāmadevādivajjanmāntarīyavarṇāśramadharmānuṣṭhānaprakalpanānna vaiyākaraṇānuśāsanavirodhaḥ || 68 || na caivamatyāśramiśabdārthasaṃgatinirvahaṇe vīraśaivātiriktānāmitareṣāṃ viraktānāṃ jñānināṃ śūdrāṇāmapyatyāśramitvaprasaṃga iti vācyaṃ || 69 || ativarṇāśramācāra iti vacanatrayāvagamitarūḍhatvaśāli- pṛ0 14) no'tyāśramiśabdasya kevalayogena paṃkajaśabdasya tṛṇanīlotpalādāviva vṛtterayuktatvādrūḍhiryogamapaharatītinyāyāt || 70 || ata evāhīnaśabdasya anhaḥ khakratāviti sūtramaryādayā ahargaṇavācino dvirātratrirātrādisādhyakratuparatvameva hīno na bhavatītyahīna iti yogena vaidikādikaśrutyā na kratvantaraparamiti �ahīno vā prakaraṇādāvityadhikaraṇe� tṛtīyādhyāye pūrvataṃtre'yameva nyāyo vyutpāditaḥ || tasmādatyāśramiśabdo vīraśaiveṣu saṃbhavati || 71 || yadvā yogaśaktyāpi vīraśaivaparatvaṃ kalpayituṃ śakyate || tathāhi || �tu hi ca sma ha vai pādapūraṇe pūjane svati� ityamarakośena śvatipūjāyām� itisūtreṇa ca atiśayitāḥ pūjitā varṇāśramācārā yeṣāmiti vyutpatteḥ|| na caitāni vacanānyatyāśramiśabdatvasyātharvaṇaśirojābāloktetikartavyatāpūrvakānu. sṭheyapāśupatāparaparyāyabhasmarudrākṣadhāraṇarūpasya svātmajñānapūrvakākhilasaṃskāraparityāgitvasya yatkiṃcijjātīyasya liṃgadhāraṇādinā rahitasya vā sahitasya vā | 18 |
pṛ0 15) ārādhyaviprasya vā uta kevalasya vā atyāśramitvasaṃbaṃdhavācakāni saṃbhavanti na kevalavīraśaivapratipādakānīti vācyaṃ || 72 || varṇāśramadharmavatāmārādhyaviprāṇāmatyāśramiśabdābhidheyatāyogyatāy ogyatvāt parameśvarapaṃcamukhasaṃbhūtapramathagaṇanāyakaghaṃṭākarṇagajakarṇareṇu kadārukaviśvakarṇagotrajātānāṃ kevalātivarṇāśramadharmānuṣṭhāyināṃ kevalavīraśaivānāmevoktaśrutyāgamapurāṇeṣvatyāśramiśabdapratipādanauci tyāt || 73 || na ca pramathānāṃ parameśvarapaṃcamukhasamudbhūtānāmatyantāntaraṃgāṇāṃ prākṛtamanuṣyavatprākṛtastrīparigrahābhāvātkathameṣāṃ tadvaṃśajatvaṃ || tathāpi yadyasti tarhi ārādhyaviprāṇāmapi tadvaṃśajatvamastīti vācyam || 74 || �dvārāpopaspṛśādvārāpāya svāhā || dvārāpyupaspṛśa dvārāpyai svāhā� || itīśānabalyākhyakarmaṇi dvārāpaśabdavācyanaṃdikeśvarasya | 19 |
pṛ0 16) tatpatnyāḥ suyaśādevyāḥ purāṇādiṣu prasiddhatayā vidyamānatvena lokānugrahārthaṃ parameśvarasya kirātarūpādidhāraṇavatprākṛtastrīparigrahasaṃbhavena tadvaṃśajatvasyāpi kevalānāṃ vīraśaivānāṃ saṃbhavādārādhyaviprāṇāṃ tu sarvathā tadvaṃśajatvasyānucitatvāt || 75 || yadi vīraśaivadharmācaraṇābhimānināṃ tadvaṃśajatvamastītyucyate cettarhi || viśvāmitrabhārgavabhāradvājāgastyāṃgirasavāsiṣṭhetyādigotrajanananimitt ārṣatvaṃ na syāt || 76 || na ceṣṭāpattiḥ | vṛścikabhayātpalāyamānasyāśīviṣamukhanipatanamiva brāhmaṇatvasyāpi bhaṃgaḥ syāt || na ca ṛṣivaṃśajatvaṃ pramathavaṃśajatvamubhayavaṃśajatvamasmākamārādhyaviprāṇāṃ saṃbhavatīti vācyaṃ || kimutpattyobhayavaṃśajatvamucyate kiṃ śiṣyasaṃpradāyena vā || nādyaḥ || * * * * * | 20 |
pṛ0 17) * * * * * * * na dvitīyaḥ || tādṛśasaṃpradāyasya gauṇatayā caturthavarṇasyāpi saṃbhavāt || tasmātkevalānāṃ vīraśaivānāṃ gaṇavaṃśajatvāt || 77 || kāmikāgamottarabhāge|| śṛṇu devi varārohe mamaite gaṇanāyakāḥ || mayā niyuktā bhūlokaṃ gatāḥ sakalajātiṣu || 78 || saṃjātāśca gaṇāḥ kecitkecilliṃgeṣu mūrtiṣu || saṃbhūtāśca pūnarliṃgapūjādhyānaparāyaṇāḥ || 79 || sthāpayanto vīraśaivamārgaṃ mokṣapradaṃ bhuvi || | 21 |
pṛ0 18) sarvaprāṇihitārthāya mudrāpaṃcakadhāriṇaḥ || ṣaṭsthalajñānavantaścānādijaṃgamamūrtayaḥ || 80 || śāṃkarasaṃhitāyāṃ || vṛttam || vatsaite gaṇanāyakāḥ kṣititalaṃ gatvā niyuktā mayā saṃbhūtāssakalāsu jātiṣu punarliṃgārcanātatparāḥ || saṃsthāpyottamavīraśaivapadavīṃ loke hitārthaṃ nṛṇāṃ mudrāḥ paṃca vahaṃta eva vicaraṃtyante sameṣyanti māṃ || iti || 81 || tasmādatyāśramiśabdavācyatvena sarvottamatvaṃ yuktameva || ata eva pūrvoktānukūlanyāyavacanāni teṣveva samyagupapādayitumucitatarāṇi || 82 || tathāhi|| �viśuddhāḥ prākṛtāśceti dvividhā mānuṣāḥ smṛtāḥ || śivasaṃskāriṇaḥ śuddhāḥ prākṛtā itare matāḥ || 83 || varṇāśramādidharmāṇāṃ vyavasthā hi dvidhā matā || ekā śivena nirdiṣṭā brahmaṇā kathitā'parā || 84 || śivoktadharmaniṣṭhā tu śivāśramaniṣeviṇāṃ || śivasaṃskārahīnānāṃ dharmaḥ paitāmahaḥ smṛtaḥ || 85 || | 22 |
pṛ0 19) tasmātprākṛtā'prākṛtadharmabhedabhinnamārgatayā gaṇavaṃśajānāmaprākṛtānāṃ vīraśaivānāmativarṇāśramaśabdavācyānāṃ paṃcamāśramiṇāmanitarasādhāraṇasarvātiśayatvamupapadyata eveti na ko'pi śaṃkāvakāśaḥ || tasmāttanmatasya sarvottamatvaṃ siddhameva || 86 || tathaiva pramāṇāni || ṅa vīraśaivasadṛśaṃ matamasti jagattraye || sarvabhogapradaṃ puṇyaṃ śivasāyujyadāyakaṃ || 87 || yathā matsadṛśo nāsti puruṣāṇāṃ tvayā samā|| strīṇāṃ tathā vīraśaivasadṛśaṃ nāsti vai matam || 88 || api pāpaśataṃ kṛtvā jñānato'jñānato'pi vā || | 23 |
pṛ0 20) vīraśaivamataṃ prāptaḥ śiva eva na saṃśayaḥ || 89 || liṃgadhāraṇamātreṇa śivatvaprāptikāraṇāt || śaivaṃ mama mataṃ devi sadyomuktipradāyakaṃ || 90 || yathā nadīnāṃ sarvāsāṃ puṇyā bhāgīrathī śive || yathaiva bhavatī sarvayoṣitāṃ puruṣeṣvahaṃ || 91 || yathaiva kāśī kṣetrāṇāṃ tīrtheṣu maṇikarṇikā || mama paṃcākṣarīmaṃtraḥ sarvamaṃtreṣu vai yathā || 92 || yathaiva sarvalokeṣu kailāsasthānamāvayoḥ || vīraśaivamataṃ devi mama sarvottamottamam || 93 || iti pārameśvaravīrāgamavacanaiśca pūrvoktanyāyopabṛṃhitaśrutyā'gamapurāṇavacanaiśca śivasya śrutismṛtipurāṇanyāyasiddhasarvadevottamatvavadvīraśaivamatasya sarvātiśayatvaṃ siddhaṃ || 94 || tanmataniṣṭhajātyāśramācārabhedena sāmānyavīraśaivo viśeṣavīraśaivo nirābhāravīraśaivaśceti trividhaḥ || tattallakṣaṇānāṃ tu kriyāsāravīraśaivācārakaustubhavīraśaivānaṃdacaṃdrikādiṣu vistāreṇoktatvāttadanugatasaṃpradāyasiddhatayā vicāryamāṇe kṣatriyavaiśyādayo liṃginaḥ sāmānyavīraśaivā bhaktamāheśvarā- | 24 |
pṛ0 21) rādhyābhidhabrāhmaṇā liṃgadhāriṇo viśeṣavīraśaivāḥ liṃgāṃgibrāhmaṇayatino nirābhārā iti nirmīyate || 95 || ata eva || guruktenaiva mārgeṇa bhūtirudrākṣadhāraṇaṃ || paṃcākṣarījapaṃ devi kuryānnityamataṃdritaḥ || 96 || guruṇā dattaliṃgaṃ tu sāvadhānena dhārayet || iṣṭaliṃgaṃ prāṇaliṃga bhāvaliṃgaṃ ca pārvati || ekīkṛtyā'rcanaṃ kuryādvīraśaivo na bhedataḥ || 97 || iti vacanaiḥ sāmānyavīraśaivalakṣaṇapratipādanāt || 98 || ātmānaṃ vā sutānvā'pi bhūṣaṇāni dhanāni vā || yatsvakīyamabhiprītaṃ tatkuryājjaṃgamārpitam || 99 || anubhūtaṃ ca taiḥ paścādādāya svayamātmasāt || kuryātprasādabuddhyā yaḥ sa viśeṣa iti smṛtaḥ || 100 || iti vacanairviśeṣavīraśaivalakṣaṇapratipādanāt || 101 || jaṭī muṇḍī śikhī vāpi kāṣāyavasanānvitaḥ || nispṛho nijaliṃgaikyo bhikṣāśī bhayavarjitaḥ || 102 || maunī bhūtadayāyukto nirābhāra iti smṛtaḥ || | 25 |
pṛ0 22) kaṃthākamaṇḍaludharo bhūtirudrākṣasaṃyutaḥ || daṇḍakaupīnadhārī ca nirābhāra iti smṛtaḥ || 103 || iti sūkṣmataṃtrādivacanairnirābhāravīraśaivalakṣaṇapratipādanāt || sāmānyaviśeṣavīraśaivāpekṣayā carajaṃgamādiśabdavācyo nirābhāravīraśaivo deśikottamaḥ || viraktatayā sarvottama iti nirvivādaḥ || 104 || kiṃca || śivarahasye || �liṃgaṃ syādiṣṭarūpaṃ tu jaṃgamaḥ prāṇaliṃgakaṃ || bhāvaliṃgaṃ guruḥ proktastrividhaṃ tvekamucyate || 105 || kāraṇāgame || jānīyātsaccidānaṃdadeśikottamajaṃgamāt || nityaṃ pūrṇātprasādaṃ vā svātmabhāvena bhāvayet || 106 || vīrāgame || jaṃgamo guruliṃge ca trividhaṃ tvekamucyate || prasādo muktimūlaṃ ca prasādo liṃgamucyate || 107 || siddhāṃtaśikhāmaṇau || eka eva śivaḥ sākṣātsarvānugrāhakaḥ prabhuḥ || gurujaṃgamaliṃgātmā vartate bhuktimuktidaḥ || 108 || ityādivacanairguruliṃgajaṃgamānāṃ saccidānandasvarūpāṇāṃ | 26 |
pṛ0 23) yathā brahmaṇaḥ saccidānandasvarūpalakṣaṇalakṣitasya vyavahāradṛṣṭyā satvena citvena ānaṃdatvena bhinnatve'pi parasparasvarūpeṇa yathā'bhedoṃ'gīkriyate tadvadguruliṃgajaṃgamānāṃ bhinnatve'pi śāstramaryādayā tattvataścaikyameva siddhaṃ bhavati || 109 || kiṃca || tatsvarūpasya traikālikābādhyatārūpasadrūpasyādhikyaṃ || itthaṃcedapi cidrūpasya svaprakāśasya sarvaprārthanīyatvābhāvena paramapremāspadatvābhāvena ca tadubhayarūpayorānaṃdasvarūpa eva vidyamānatvena tasya tathaiva caratatvasya sarvābhyarhitatvaṃ || 110 || tathāhi || siddhāṃtaśikhāmaṇau || liṃgaṃ ca dvividhaṃ proktaṃ jaṃgamājaṃgamātmanā || ajaṃgamaṃ tu yalliṃgaṃ mṛcchilādivinirmitaṃ || 111 || tadvaraṃ jaṃgamaṃ liṃgaṃ śivayogīti viśrutaṃ || liṃgaṃ ca jaṃgamaṃ caivaṃ tadādhikyaṃ vadāmi te || jaṃgamaṃ jñānarūpaṃ tu kriyārūpaṃ tu liṃgakaṃ || 112 || | 27 |
pṛ0 24) svāyaṃbhuvāgame || liṃgadvayaṃ samākhyātaṃ caraṃcācaramevaca || caraṃ tvatithirūpaṃ syādacaraṃ pārthivādikaṃ || 113 || care sadā vasatyeva prītiyukto maheśvaraḥ || acare maṃtrasaṃskāraiḥ svayaṃstiṣṭhansadāśivaḥ || 114 || śivadharmaśāstre || padaṃ deha iti khyātaṃ padārthaḥ prāṇa eva ca || ubhayorantaraṃ yadvattadvatsyālliṃgajaṃgame || 115 || śivarahasye'pi || care sadā vasatyeva prītiyukto maheśvaraḥ || acare maṃtrasaṃskārairjñeyo nityaṃ maheśvaraḥ || 116 || sthāvaraṃ jaṃgamaṃ ceti dvividhaṃ liṃgamucyate || jaṃgamasyāvamānena sthāvaraṃ niṣphalaṃ bhavet || 117 || śaivaratnākare || liṃgakṣetraṃ gurusthānaṃ gurukṣetraṃ tu jaṃgamaḥ || jaṃgamastu nirābhāro bhārābhāravivarjitaḥ || 118 || ityādi siddhāṃtaśikhāmaṇisvāyaṃbhuvāgamaśivadharmaśāstraśivarahasyādivacanai" scarācararūpasya dvividhasya liṃgasya madhye maṃtrasaṃskārāyattamahimasthiraliṃgāpekṣayā cara- | 28 |
pṛ0 25) liṃgasya sārvakālikaṣaṭsthalajñānasaṃpannasya jaṃgamaśabdābhidheyasya sthiraliṃgāpekṣayā''dhikyaṃ siddhameva || 119 || ata evāragvadhe ca bilve ca liṃge ca guruvigrahe || śivayogiśarīre ca sadā sannihitaḥ śivaḥ || 120 || iti || yadeko brahmavidbhuṃkte jagattarpayate'khilaṃ || ityādivacanāni jñāninaścaraliṃgasyādhikyapratipādakāni bahūni saṃgacchaṃte || 121 || vaidyaśāstre || itihāsapurāṇeṣu śivasyāpyatithirguruḥ || atitheḥ pādasalilamadhikaṃ hi jagattraye || 122 || vīrāgame || jaṃgamasya prasādānnaṃ naivedyārthaṃ prakalpayet || padāṃbujajalasnānamadhikaṃ hi mayocyate || 123 || pārameśvare || pādābhiṣekasalile liṃgamajjanamuttamaṃ || tatprasādaśca naivaidyaṃ tathā muktiphalaṃ dhruvaṃ || 124 || brahmāṇḍapurāṇe || jaṃgamānāṃ pādatīrthe liṃgamajjanamuttamaṃ || tatprasādānmahādevi naivedyaṃ śubhadaṃ smṛtaṃ || 125 || | 29 |
pṛ0 26) tasmājjaṃgamaliṃgasya prasādena samarpaṇaṃ || abhiṣekajalasnānaṃ viśeṣo nāma kathyate || 126 || ityādivaidyaśāstravīrāgamapārameśvarabrahmāṇḍapurāṇādivacanairliṃgasy a jaṃgamapādodakasnānatatprasādasamarpaṇapratipādanālliṃgāpekṣayā jaṃgamasyādhikyaṃ siddhameva || 127 || nanu || iṣṭaliṃgapūjāprakaraṇa eṣāṃ vacanānāṃ śrūyamāṇatvādiṣṭaliṃga evaṃ carapādodakamajjanaṃ tatprasādanivedanaṃ ca prakaraṇātprāptam || na tu sthiraliṃge || aprākṛtatvāditi cenna || 128 || sthiraliṃgārcako martyo na śuddhaḥ paṃktikarmasu || ghṛtaliṃgārcako martyaḥ pāvanaḥ paṃktikarmasu || 129 || citiṃ ca citikāṣṭhaṃ ca yūpaṃ cāṇḍālameva ca || spṛṣṭvā devalakaṃ caiva savāsā jalamāviśet || 130 || trivarṣaṃ devatāpūjāmanyārthaṃ yaḥ kariṣyati || sa vai devalako nāma sarvakarmabahiṣkṛtaḥ || 131 || ityādivacanaiḥ sthiraliṃgārcakasya devalakaśabdavācyatayā | 30 |
Showing 1 to 30 of 41 entries