Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
virūpākṣapañcāśikā | 2 |
vidyācakravartikṛtavivṛtisametā | 3 |
4 | |
namo viśvaśarīrāya viśvaikātmyāvabhāsine | nityapratyavamarśāya śambhave viśvasiddhaye || saṃvitsiddhāntasiddhārthasārasaṃgraharūpiṇīm | pañcāśikāṃ virūpākṣaproktāṃ vyākurmahe vayam || | 5 |
6 | |
iha viśvānugrahaikarasikaḥ śrīmān paramaśivabhaṭṭārakaḥ parigṛhītalīlāvigrahaḥ śrīvirūpākṣanāthapādanāmnā paribhraman kadācid diviṣadāṃ nāthaṃ gandhasindhurāyodhanaṃ pāramaiśvaryamabhimanyamānamadhigamya tatpurastādicchāmātreṇa prāduṣkṛtamahācalayugalāhavastaddarśanakautukātiśaya -praśāntaiśvaryasmaye sarvabhāvenopapanne tatra tadavabodhanāya samastasaṃvitsiddhāntārthaparamaniṣkarṣabhūtametat pañcāśikāśāstramavatārayāmāsa | tatra prathamacaramayoḥ ślokayorupakramopasaṃhārarūpatvāt śukavāmadevayoḥ (50 ślo.) ityasya ca prāsaṅgikatvādanupadeśarūpatvam | avaśiṣṭāḥ ślokāḥ pañcāśadrūpā iti śāstrametat pañcāśikā | tatra vimatipadamityādiślokasaptakarūpeṇa prathamaskandhena śarīrabāhyatayā pratīyamānasya viśvasya śarīratvamupapattibhiravasthāpitam | atha dehadehibhāvalakṣaṇabhedabhramāpāsanāya pratyavamarśātmetyāditrayodaśaślokātmanā dvitīyaskandhena prakāśaikātmyaṃ viśvasya vitatya vivecitam | atha pratyabhijñātasya prakāśaikātmyasyāsambhāvanāviparītabhāvanādibhird oṣaiḥ saṃsparśo mā bhūditi pratyavamarśaprakārāḥ saprapañcaṃ pradarśitā ahameko'nastamitaprakāśetyādyekonaviṃśatiślokātma nā tṛtīyaskandhena | atha caturthaskandhena matsthamapītyādiślokaikādaśakātmakenāprabuddha- prabuddhādīnāṃ pratītiprakāropanyāsapuraskāreṇa parāparasiddhiprādurbhāvasaraṇiḥ paryante mahāsiddhiścopadiṣṭeti catuḥskandhakamidaṃ śāstram | avāntaraviśeṣāstatra tatropavarṇyante | | 7 |
atha granthaṃ vyākurmaḥ | tatra śāstramavatārayituṃ pīṭhikābandhamāracayati - | 8 |
gandhagajasamararasikāyendrāya prakaṭitādriyugasamaraḥ | nijasiddhibījamasmai kathayati pṛṣṭo virūpākṣaḥ || 1 || | 9 |
pṛṣṭa iti praśnaliṅgānumeyena śaktipātenāsya tattvopadeśārhatvādadhikāritvamindrasya sūcitam | kathayati śābdīṃ dīkṣāṃ pravartayitumupakramate || 1 || | 10 |
(p. 2) tatrādau śarīrabahirbhāvena pratīyamānasya viśvasya śarīratvaṃ sādhayituṃ pañcāvayavopapannaṃ vākyamupapanyasyati - | 11 |
vimatipadamaṅga sarvaṃ mama caitanyamātmanaḥ śarīramidam | śūnyapadādīlāvadhi dṛśyatvāt piṇḍavat siddham || 2 || | 12 |
aṅgetyupadeśyamabhimukhīkaroti | vimatipadamidaṃ śunyapadādīlāvadhi sarvaṃ grāhakābhimāninā tvayā dehabāhyatvena caitanyātmanā mayā dehatvena ca pratīyamānatvād vivādāspadametadanāśritādibhūmyantaṃ viśvaṃ mama śarīram | tatra hetuḥ - dṛśyatvāditi | yathā te grāhakatvādavacchinnasya dṛśyatvāt piṇḍaḥ śarīram, tathā mama caitanyātmano'navacchinnasya viśvameva dṛśyatvāccharīram | upanayasyārthāt siddhimabhisandadhāno nigamayati - siddhamiti | sarvasya hyayaṃ svānubhavasiddho'rthaḥ | yadā pratiniyataṃ nīlapītādi viśeṣarūpaṃ grāhyaṃ pratyunmukhī bhavati, tadāyaṃ grāhakaḥ svayamapyavacchinnaprakāśo bhavati | sa ca prakāśāvacchedo grāhyāvacchedopādhika eva | yadā punaḥ sarvameva vastu sāmānyato'nusandhatte, tadā caitanyātmako'navacchinnaprakāśo'yam, deśakālādiprakāśakasya deśakālādibhiravacchedāsambhavāt | atastadā dṛśyatvād viśvameva śarīram | yadi tathā na syāt, tadā grāhakapade piṇḍo'pi śarīraṃ na syād dṛśyatvāviśeṣāt | ato grāhakatvalakṣaṇaviśeṣavigalane tavāpi caitanyātmano viśvameva śarīramityupadiṣṭaṃ bhavati || 2 || | 13 |
nanu dṛśyatvamātraṃ dehatve na hetuḥ, api tvahantayā pratīyamānatvam | pratīyate ca piṇḍo'hantayā | viśvaṃ punaridantayā | ataḥ kathamuktārthasiddhirityata āha - | 14 |
sampanno'smi kṛśo'smi snihyatkaraṇo'smi modamāno'smi | prāṇimi śūnyo'smīti ca ṣaṭsu padeṣvasmitā dṛṣṭā || 3 || | 15 |
sampad gṛhakṣetrāderviṣayasya dharmaḥ, kārśyaṃ dehasya, snehaścakṣurāderindriyasya, modo'ntaḥkaraṇasya, prāṇanaṃ vāyoḥ, śūnyatā suṣuptapadasya māyāparyāyasya | eṣu viṣayādiṣu ṣaṭsu padeṣu, asmitā dṛṣṭā ahamabhimānastavāpi svānubhavasiddhaḥ | itthañca sati yadā dehabāhyatvenābhimate viṣaye'hamabhimānaḥ, tadā dṛśyatvād viṣayo'pi śarīram | yadā tu nāhamabhimānaḥ, tadā dehendriyādyapi na śarīram | ataḥ piṇḍe'smitā tadbahirbhūte vastunīdanteti yadvaiṣamyamāśaṅkitaṃ tadavimarśamātrakṛto vipralambha eveti bhāvaḥ || 3 || | 16 |
nanu tathāpi pratiniyateṣu viṣayādiṣu vastuṣu ṣaṭsu asmitā dṛśyate, na sarvatretyata āha - | 17 |
viṣayaśarīrendriyadhīprāṇanirodhaprasiddhyadasmitvām | itthaṃ citimakhile'dhvani dhārayato viśvadehatvam || 4 || | 18 |
(p. 3) viṣayādiṣu ṣaṭsu yeyamasmitā prasidhyati sā citerevopapadyate, na tu grāhakasya, tasya śūnyapade nimagnatvāt | itthaṃ ṣaṭsu padeṣu prasiddhyadasmitvāṃ citiṃ yadi akhile'dhvani dhārayasi ṣaḍātmanīva sarvatraiva śivādau dharaṇyante vastuni nityaśuddhāmeva pratyabhijñāṃ dārḍhyenānusandhatse, tadā tavāpi viśvadehatvaṃ pratyabhijñāviṣayo bhaviṣyatīti śeṣaḥ | uktanayena ṣaṭsu padeṣvasmitā citereva na grāhakasya | citeścānavacchinnaprakāśātmanaḥ pratiniyateṣvasmitā nopapadyate, upapadyate ca sarvatraiva | tāmimāṃ citeḥ sarvatraiva nityasiddhāmasmitāṃ pratipattidārḍhyena yadyavamṛśasi, tadā te nityasiddhameva viśvaśarīratvaṃ pratyabhijñātaṃ syāditi tātparyam || 4 || | 19 |
nanūktanayena sarva eva loko viśvaśarīraḥ prāptaḥ | na ca tathā dṛśyate, piṇḍamātre'hantāyāḥ pariniṣṭhānāt | ataḥ pratyakṣasiddhametad dehe'bhimantṛtvaṃ kathamanyathayituṃ śakyata ityata āha - | 20 |
utkramya viśvato'ṅgāt tadbhāgaikatanuniṣṭhitāhantaḥ | kaṇṭhaluṭhatprāṇa iva vyaktaṃ jīvanmṛto lokaḥ || 5 || | 21 |
viśvato'ṅgāt śarīrabhūtādviśvasmādeva śivādervastuna utkramya anutkrāntaḥ sannapi svāvimarśenotkrānta iva bhūtvā tadbhāgaikatanuniṣṭhitāhantastadantarbhūtāyāṃ kasyāñcidekasyāṃ tanau suranaratiryagātmikāyāṃ dṛḍhaprarūḍhāhambhāvaḥ, ata eva kaṇṭhaluṭhatprāṇa iva loko vyaktaṃ jīvanmṛto jantujātametajjivanmṛtakalpaṃ satyaṃ vartata eva | na tatrāpalāpaḥ kaścit | tatra heturvicāryamāṇaḥ svāvimarśalakṣaṇā māyaiva | vimarśe tu labdhe sarvo viśvaśarīraḥ śiva eva || 5 || | 22 |
yata itthamataḥ - | 23 |
dehe'smitayā yadvajjaḍayorāsphālanaṃ mitho bāhvoḥ | icchāmātreṇetthaṃ giryorapi tadvaśājjagati || 6 || | 24 |
grāhakābhimāninaste dehe'smitayā mithaḥ karayorāsphālanaṃ yathecchāmātreṇa, tathā caitanyātmano mama jagatyasmitayā giryorāsphālanamicchāvaśādeva pravartate | dehe dṛḍho'hamabhiniveśa icchā cetīyadeva hi te karāsphālane hetuḥ, na tu hetvantaraṃ kiñcit | tathā mamāpi jagati dṛḍho'hamityabhiniveśa icchā ceti giryāsphālane hetuḥ | ato jagatyahamabhiniveśaśaithilyādeva tavaitadanaiśvaryam | taddārḍhyena tu nityasiddhamevaiśvaryaṃ tavāpyāvirbhaviṣyatītyabhiprāyaḥ || 6 || | 25 |
nanu asmitecchāmātraṃ cetīyatā na karāsphālanasiddhimanupaśyāmaḥ, api tu binduprāṇādiceṣṭālakṣaṇāyāṃ satyāmeva sāmagryām | ataḥ kathamuktārthopapattirityata āha - | 26 |
binduṃ prāṇaṃ śaktiṃ mana indriyamaṇḍalaṃ śarīraṃ ca | āviśya ceṣṭayantīṃ dhāraya sarvatra cāhantām || 7 || | 27 |
binduḥ grāhakagrahaṇādipratītiviśeṣodayādarvāktanī svarasavāhinī sāmānyabhūtā sūkṣmāhaṃpratītiḥ | prāṇo'bhimānādhyavasāyādyantaḥkaraṇakṣobhaheturasuḥ | śaktipadena buddhyahaṃkārau parigṛhītau, tayoradhyavasāyābhimānapratītyātmanoḥ śaktirūpatvāt | ṣaḍetān bindvādīnarthān āviśya ceṣṭayantīṃ svasaṃsparśalavamahimnā parispandayantīm ahantāṃ sarvatra dhāraya | yena dehe dṛḍhapratipattyā dhārayasi, tenaiva ca nayena yadi sarvatra dhārayasi, tadā tavedṛśyaḥ siddhayo nityasiddhā eva sthitā iti bhāvaḥ || 7 || | 28 |
nanu yeyamahantā, sā bhāvanāmātrapariniṣpannavikāsā, na punarīśvaratvakartṛtvādidharmotkarṣaśālinyanubhūyate | ataḥ kathamevaṃvidhasiddhisambhava ityanāsthāṃ śamayitumāha - | 29 |
īśvaratā kartṛtvaṃ svatantratā citsvarūpatā ceti | ete'hantāyāḥ kila paryāyāḥ sadbhirucyate || 8 || | 30 |
Showing 1 to 30 of 185 entries