Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
2 | |
viśvasāratantram | 3 |
prathamaḥ paṭalaḥ | | 4 |
praṇamya śaṅkaraṃ gaurīṃ sadānandavivarddhinīm | sukhamokṣapradāṃ ramyāṃ mahākālena dhīmatā || 1 || | 5 |
kriyate'domahātantraṃ tantrāṇāṃ sāramuttamam | tatra prāk pārvatī śambhuṃ pratipapraccha tad yathā || 2 || | 6 |
kailāse parvate ramye nānādhātusamanvite | siddhagandharvasaṃghaiśca sevite parvatottame || 3 || | 7 |
nānāmunisamākīrṇe nānāsurasamanvite | latājālasamākīrṇe nānātarusamanvite || 4 || | 8 |
suvarṇe mātṛkāvarṇe mūrtimad bhirupāsite | brahmādaurdevasaṃghaiśca sevite parvatottame || 5 || | 9 |
gaṅgānirjharasaṃsakta-vahūpāṣāṇa śobhite | pārvatī prāha deveśaṃ sarvabhūtahite ratam || 6 || | 10 |
śrīpārvatyuvāca | | 11 |
12 | |
devadeva jagannātha yogaśāstraviśārada | rahasyaṃ praṣṭumicchāmi kiñcit tvāṃ bhaktavatsala || 7 || | 13 |
guhyād guhyataraṃ sākṣād yat kiñcit surasattama | rahasyaṃ vada deveśa yat surairapi durlabham || 8 || | 14 |
yantrāṇāṃ mantravarṇānāṃ sṛṣṭirutpattilakṣaṇam | smṛtiśāstravarṣakṛtāṃ yat kiñcit sthirajaṅgamam || 9 || | 15 |
bhūtaṃ bhavyaṃ bhaviṣyañca pāṭhasya lakṣaṇaṃ param | śālagrāmasya māhātmyaṃ tīrthānāṃ parvatasya ca || 10 || | 16 |
ṣaṭkarmaṇaśca māhātmyaṃ śaktimāhātmyamuttamam | mantrāṇāṃ sādhakānāñca sādhanasya maheśvara || 12 || | 17 |
varṣakṛtyasya māhātmyaṃ uparāgasya vai tathā | patrapuṣpasya māhātmyaṃ sādhyasya ca tathaiva ca || | 18 |
balidānasya māhātmyaṃ paśupakṣyādikasya ca | karmaṇaśca tathā kṛtyaṃ dehasya ca tathaiva ca || | 19 |
mudrāsanasya yogasya dhāraṇādhyayanasya ca | varṇānāṃ varṇamāhātmyaṃ tathā kartavyakarmaṇaḥ || | 20 |
devasya vihitasyāpi dharmmādharmmasya tatparaṃ | yugānāṃ yugamānasya jyotiḥ śāstrasya vai tathā || | 21 |
kāvyaśāstrasya māhātmyaṃ śabdabrahma tataḥ paraṃ | dehasya dehayogasya kuṇḍasya yajñakarmaṇaḥ || | 22 |
brahmāṇḍasya ca māhātmyaṃ bhūtabhavyabhaviṣyataḥ | dehasya ca tathā tasya paralokasya vai tathā || | 23 |
āyurvedasya māhātmyaṃ ca bhaktānnaktaṃ tataḥ paraṃ | | 24 |
kathayamāsa mantrāṇāṃ ācārāṇāṃ tathaiva ca | | 25 |
tasyāstadvacanaṃ śrutvā vihaśya jagadīśvaraḥ || | 26 |
kathayāmāsa tat sarvaṃ praśnānāṃ praśnamuttamam || | 27 |
śrī īśvara uvāca | | 28 |
sādhu devi tvayā pṛṣṭaṃ sādhu lokahitaṃ param | kathayiṣye sugopyaṃ vai śṛṇuṣvāvahitā bhava || | 29 |
yogaśāstrasya māhātmyaṃ kathayāmi surapriye | āgamanta vinā yogaṃ na bodhayati mānavaḥ || | 30 |
Showing 1 to 30 of 4,322 entries