Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
vīraśaivaliṃgibrāhmaṇadharmagraṃthamālā graṃtha 35 vā. | 2 |
śrīmannijaguṇaśivayogī vivekaciṃtāmaṇi | | 3 |
pūrvabhāga | vedamūrti maṇūramaṭhādhyakṣa mallikārjunaśāstrī | 4 |
śakaṃ 1830, san 1909 | 5 |
vivekaciṃtāmaṇi | prakaraṇa 1 leṃ va 2 reṃ | | 6 |
viṣayānukramaṇikā | viṣaya pṛṣṭha viṣaya pṛṣṭha pīṭhikāprakaraṇa 1 laukikaśāstra 21 maṃgalācaraṇa 3 vaidikaśāstra 21 īśvaraguṇāvali 5 pūrvamīmāṃsā 21 pramāṇaśāstreṃ 6 vaidikanyāyaśāstra 21 vedaprabheda (vedāṃce bheda) 7 adhyātmaśāstratraya 22 vedavākyasvarūpa 7 sāṃkhyaśāstra 22 vedāṃgeṃ 8 pātaṃjalaśāstra 23 upāṃgeṃ 9 uttaramīmāṃsā (adhyātma upaveda 9 matabhedāsahita) 23 upaniṣadeṃ 9 atimārgikaśāstra 23 smṛti 10 māṃtrikaśāstra 24 ṣoḍaśasaṃskāra 11 ātmapratipādana 24 brāhmaṇakarma 11 mokṣapratipādana 26 kṣatriyakarmeṃ 12 matāṃtarabheda 28 gaṇitasaṃjñā 12 caturdaśavidyā 28 tulāpramāṇa 14 sūtravicāra 29 vaiśyalakṣaṇa 14 vedāṃtaviṣayakrama 30 śūdralakṣaṇa 14 sūtralakṣaṇa 30 aṣṭādaśapurāṇeṃ 15 bhāṣyalakṣaṇa 30 upapurāṇeṃ 16 adhikaraṇalakṣaṇa 30 itihāsa 16 vyākhyānalakṣaṇa 31 cārvākaśāstreṃ 16 anvayalakṣaṇa 31 bauddhamata 18 anubaṃdhacatuṣṭaya 31 kaulayāmalamata 19 adhikārilakṣaṇa 31 śākteya va paṃcarātra hīṃ mateṃ 20 sādhanacatuṣṭaya 32 sādhāraṇaśāstrapaṃcaka 20 gurulakṣaṇa 33 | 7 |
pṛ0 2) viṣaya pṛṣṭha viṣaya pṛṣṭha gurusevālakṣaṇa 33 dṛṣṭāntasamanvaya 54 adhikāriprabheda 34 guṇādikalpanā 54 paṃcādhikārī 34 īśvarakṛtyadṛṣṭānta 55 punaradhikāritraya 35 samaṣṭivyaṣṭiviveka 56 aṣṭagurulakṣaṇa 35 kūṭasthānādināmaviveka 56 śiṣyopasannati (śiṣyāneṃ brahmaparyāyanāmeṃ 57 gurūkaḍe kaseṃ gamana karāveṃ teṃ) 36 dṛgvivekasāra 57 upadeśakrama 37 māyāsvarūpaviveka 58 bodhaprakāśa 37 māyālakṣaṇa 58 pramāṇalakṣaṇa 38 māyece anirvācya nū prakāra 59 pramāṇavibhāga 39 māyāpratītitraya 60 āgamapramāṇa 39 māyāpaṃcaka 60 padārthaviveka 42 māyādharmadvaya 61 padārthadvaya (dṛgdṛśyavive- māyāguṇadvaya 61 kāsaha) 43 mithyātvanirukti 62 bhedanirākaraṇa 44 māyāvṛttitraya 62 siddhāntaśruti 44 mahadādisṛṣṭikrama 63 adhyāropaviveka 45 aṃtaḥkaraṇacatuṣṭaya 64 apavādaviveka 45 jñāneṃdriyapaṃcaka 64 brahmalakṣaṇaviveka 45 karmeṃdriyapaṃcaka 65 paṃcalakṣaṇīviveka 46 adhyātmikādiviveka 65 ānaṃdavicāra 47 iṃdriyamūlasamanvaya 66 sattāsvarūpaviveka 48 prāṇapaṃcakādi 66 cidrūpopādhibheda 48 bhūtaguṇavikāra 67 ānaṃdopādhibheda 49 tripuṭīlakṣaṇa 68 abhāvaviveka 50 tattveṃ 68 paricchedatraya 50 sṛṣṭikrama 69 jīvādināmabheda 51 yugapatsṛṣṭi 70 ātmatraya 52 sṛṣṭidṛṣṭānta 70 vikārasthiti 52 caturvidhakāryakalpanā 70 īśvaranāmabheda 52 mithyādṛṣṭānta 71 upādhidṛṣṭānta 53 kāraṇatvadoṣaparihāra 71 | 8 |
pṛ0 3) viṣaya pṛṣṭha viṣaya pṛṣṭha prapaṃcatraividhyabhāvanā 72 "tattvamasi" vākyācā artha 98 bahutvabhāna 72 tattvamasidṛṣṭānta 99 īśvaraprapaṃca 74 vākyārthapratipattinirākaraṇa 100 jīvaprapaṃcatrayaniṣedha 74 tattvārtha 101 upādhitraya 77 mithyātvāvirodha 101 adhyāsalakṣaṇa 77 mithyāceṃ jñāna jhāle asatāṃ paṃcāvasthā 79 satyasiddhi hote. 103 avasthāmithyātva 81 niraṃjanatvasiddhi 104 punarātmasiddhi 82 nirguṇasādhana 105 paṃcakośaviveka 84 jñānāsa pratibaṃdhaka 105 ahaṃkārāceṃ ātmatvakhaṃḍana 84 mokṣālā vighnatraya 106 ahaṃkāracaitanyaviveka 86 vighnatrayaparihāra 106 ahaṃkārasaṃbaṃdha 87 sahakārikāraṇa 107 biṃbapratibiṃbabhāva 88 śrutitātparyanirṇayaliṃge 109 nirākārapratibiṃba 89 mananasāmagrī 110 pratibiṃbāceṃ pratibiṃba 89 nididhyāsapaṃcayoga 112 biṃbasāmyabhaṃga 89 pratibaṃdhakatraya 113 upādhisāmya 90 pratibaṃdhanivartaka sādhaneṃ 114 upadheyabhinnatva 90 jñānalakṣaṇa 114 anādiṣaṭka 91 vairāgyalakṣaṇa 114 saptāvasthā 92 uparatilakṣaṇa 115 saptāvasthāsamanvaya 93 jñānādikāṃsa avadhi 115 vedavākyavicāra 94 mokṣakāraṇa 115 vedāntamahāvākyārtha 94 saptabhūmikākrama 116 vākyārthasaṃbaṃdhatraya 95 ṣaṭsamādhi 117 tattvaṃpadavācyārtha 96 jñānaphalacatuṣṭaya 118 tattvaṃpadalakṣyārtha 96 kāmāpti (icchāprāpti) 119 lakṣaṇā 96 kṛtakṛtyatā 120 lakṣaṇābheda 97 prāpyaprāpti 120 jahallakṣaṇā 97 jīvanmukti 121 ajahallakṣaṇā 97 jīvanmuktisaṃgati 121 jadajahallakṣaṇā 98 jñānaprabhāva 123 | 9 |
pṛ0 4) viṣaya pṛṣṭha viṣaya pṛṣṭha janmāvadhi 123 vibhūtidhāraṇa 153 jñānyāsa bhogasiddhi 124 vibhūtidhāraṇakrama 156 bhogadṛṣṭānta 124 rudrākṣadhāraṇa 158 jīvanmuktasadguṇa 125 rudrākṣadevatāphala 160 jīvanmuktaprayojanapaṃcaka 125 rudrākṣadhāraṇabījamaṃtra 162 jñānacinheṃ 126 maṃtraviṣaya 162 guṇaprācurya 126 siddhāricakraviṣaya 163 jñānyāpāsūna lokāṃsa prayojana 127 maṃtrādisādhaneṃ 165 upadeśasaṃgati 127 maṃtrapallavanyāsādi 167 jīvanmuktaprārabdhadaśā 128 maṃtrasaṃskāra 168 prārabdhatraya 129 praṇavavicāra 169 jīvanmukta 129 maṃtrānuṣṭhāna 170 jñānyajñānibheda (jñānī va a- maṃtranyāsa 171 jñānī yāṃcā bheda) 130 ajapāmaṃtrayoga 173 svanāśaprayatnopapatti 130 śivapaṃcākṣarī 175 jīvanmuktapraśaṃsā 131 tarpaṇādisaṃkhyā 176 videhakaivalya 134 japavibhāga 177 dvitīya prakaraṇa japāraṃbha. 178 śivasiddhāntaśāstropoddhāta 137 karanyāsa 178 āgamabheda 138 aṃganyāsabheda 180 āgamāvataraṇa 139 paṃcākṣarīviniyoga 182 āgamasaṃkhyā 142 japakāla 186 āgamaviśeṣavibhāga 142 japamālikālakṣaṇa 188 āgamasāra 146 akṣamālāphalatāratamya 190 āgamapratipādya 147 maṇiparimāṇa 191 pādādiviṣaya 147 mālikāracanādimaṃtra 192 śaivabheda 148 japādikāṃcīṃ sthāneṃ 194 sāmānyaśaivalakṣaṇa 149 japāsanaphala 195 miśraśaivalakṣaṇa 149 āsanabaṃdhabheda 196 śuddhaśaivalakṣaṇa 149 japāce ve?īṃ rahāvayācā śuddhaśaivaviṣaya 150 prakāra 197 vibhūtibheda 151 prāṇāyāmayoga 198 | 10 |
pṛ0 5) viṣaya pṛṣṭha viṣaya pṛṣṭha maṃtrāṃgeṃ 200 paṃcabrahmanyāsarudrākṣadhāra japāṃguliviniyogādi 201 ṇādi 243 navāvaraṇeṃ 202 vīraśaivaśivasamarcanā 245 dhyānakrama 203 mātṛkākṣaranyāsa 248 dhyānalakṣaṇa 203 kalānyāsapūjā vagaire 250 dhyānakramaphalādi 204 viśeṣavīraśaivaṣaṭsthalaviṣaya 251 dvividhajapa 205 ācāratraya 253 maṃtragarbha 205 trividhaguruliṃga 253 japopasaṃhāra 206 trividhaśivaliṃga 254 śivapūjāviṣaya 207 jaṃgamaliṃgatraividhya 254 śivaliṃgasvarūpa 208 trividhaprasādaliṃga 255 śivaliṃgabheda 209 trividhamahāliṃga 255 karmaṭhāneṃ pūjā karāvayācā ācāraliṃgaṣaḍbhakta 256 prakāra 211 guruliṃgaṣaḍbhakta 257 paṃcaśuddhi 211 śivaliṃgaṣaḍbhakta 258 mudrāviveka 213 jaṃgamaliṃgaṣaḍbhakta 258 śivapūjāyogapīṭha 213 prasādaliṃgaṣaḍbhakta 259 śivārcanasaṃgraha 215 mahāliṃgaṣaḍbhakta 260 śivārcana sāmagrī 215 ekaśeṃekasthaleṃ 260 upacārasaṃgraha 218 nirābhārivīraśaivaviṣaya 261 aṃtaraṃgaśivārcana 220 prāṇyāṃceṃ tāratamya 263 aṃtaraśivayogasaṃgraha 221 caryāpādaprāraṃbhaḥ parārthapūjādiprāyaścitta 223 āśramacatuṣṭaya 265 vīraśaivalakṣaṇa 225 brahmacaryāśrama 265 vīraśaivabheda 227 gṛhasthāśrama 267 dīkṣākrama 228 kanyādurlakṣaṇa 268 kriyādīkṣā 233 kanyāsallakṣaṇa 269 saptavidhadīkṣā 236 gṛhasthasāmagrī 270 vīraśaivaśivapūjākarmānuṣṭhāna 238 śaivanityakarmavicāra 271 vīraśaivabhasmadhāraṇa 239 gāyatrījapavidhāna 272 vīraśaivakalānyāsa 241 gāyatrīmūrtisvarūpa 274 vīraśaivaṣaḍaṃganyāsa 243 udayakālagāyatrīdhyāna 275 | 11 |
pṛ0 6) viṣaya pṛṣṭha viṣaya pṛṣṭha madhyāhnagāyatrīdhyāna 275 sarvayogāṃgaphalādisaṃgraha 315 sāyaṃkālagāyatrīdhyāna 276 yogavighnādika 315 gāyatrīnijasvarūpa 277 yogaphala vagaire 316 paṃcabrahmayajñādi 278 yogyāṃceṃ tāratamya 317 yajñaprakriyā 279 nirguṇayamādiyogalakṣaṇa 317 rudrāgnimūrti 283 ṣaṭcakraviṣayaviveka 318 gṛhasthadharmānuśāsana 285 yogavidyāpariśeṣa 319 paṃcakarmavibhāga 287 jñānapādaprāraṃbha nirmalakarmaviveka 288 patipadārtha 320 nītisaṃgraha 289 sṛṣṭisvarūpa 321 vānaprasthāśrama 294 kartṛtvaviveka 321 prayāṇavāraśūla 294 sthitisvarūpa 323 apaśakuna 295 saṃhārasvarūpa 323 śubhaśakuna 296 tirobhāvasvarūpa 323 araṇyavāsa 296 anugrahasvarūpa 324 vānaprasthadīkṣā 297 paśupadārtha 325 paṃcāgnimadhyatapa 298 pāśapadārtha 325 yatyāśrama 299 siddhāṃtamataviveka 325 kuṭīcakasaṃnyāsī 300 upaniṣanmīmāṃsā 329 bahūdakayati 300 samanvayasaṃgraha 330 haṃsayati 301 brahmaśabdārtha 331 paramahaṃsayati 302 kāraṇavākyeṃ 332 atyāśramī 303 śivaca śāstrayoni 333 śivayogādhikārī 304 patitvopapatti 334 pramāṇagranthavibhāga 305 śivajīvaikya 334 yogapādaprāraṃbha saguṇatvasamarthana 335 śivayogalakṣaṇa 306 aṣṭābhidāneṃ 336 śivayogabheda 307 śivasarvottamatva 337 ahiṃsālakṣaṇa 307 śivajñānasāra 338 śivayogāsana 310 paśubheda 339 yogāsa ghaṭacakrādiviveka 310 pakvatripāśapaśu 339 yogataṃtrasaṃgraha 314 apakvatripāśapaśu 340 | 12 |
pṛ0 7) viṣaya pṛṣṭha viṣaya pṛṣṭha apakkatripāśāṃmadhīla karmāneṃ bhogaprāpti 350 pralayākala 341 biṃdupāśasvarūpa 351 pralayākalāmadhyeṃ bheda 341 ṣaḍadhvaviveka 351 pakkapāśadvayapaśu 342 caturvidhavāk 352 vijñānakevala 342 parāvāgvidyāsvarūpa 353 paśusaṃjñā 343 paśyantīvāksvarūpa 353 pāśabheda 343 madhyamāvāksvarūpa 353 malapāśaviveka 344 vaikharīvāksvarūpa 354 māyāpāśaviveka 344 vāgadhikārī 354 karmapāśaviveka 345 vāgmivibhāga 355 guṇakarmaviveka 346 vaikharīviśeṣaviveka 356 guṇasaṃskārabheda 347 savikalpajñānaguruparaṃparā 357 buddhiguṇakarmaphala 347 tirodhānapāśasvarūpa 358 buddhilayotpatti 348 śivasārūpyasiddhānta 358 karaṇatraya 348 siddhāntopasaṃhāra 359 dharmādharmādikāyaiṃ 349 prakaraṇaparisamāpti 359 | 13 |
saṃskṛtaśuddhipatraka | pṛṣṭha paṃkti aśuddha śuddha 7 12 rājājñaiva rājājñeva 9 7 ca 0 10 9 āṃgīrasajā āṃgīrasa 0 0 yamoditā yamodite 13 3 mahākṣoṇi mahākṣoṇiḥ 18 15 dapi dīpa 18 18 abhyaṃtara ābhyaṃtara 18 19 ātara āṃtara 21 3 daṃḍaṃnītyā daṃḍanītyā 25 22 ciddharmuyuktaṃ ciddharmayukta 27 13 naiyāyika naiyyāyika 28 12 cārvākādayoḥ cārvākādayo 40 11 tiṣṭatīti tiṣṭhatīti 41 5 svagharmitā svadharmitā 0 8 naiyāyikānāṃ naiyyāyikānāṃ 45 2 iti 0 45 14 anaṃtarametadvyāvṛtti anaṃtaramatadvyāvṛtti 46 13 yattattsadrūpaṃ yattatsadrūpaṃ 48 14 pāramārthiṃka pāramārthika 0 16 caturviṃdhāḥ caturvidhāḥ 52 14 virāṭa virāṭ 57 11 karṇa karaṇa 59 8 punarbhiṃnnā punarbhinnā 71 15 satapiti satīpati | 14 |
pṛ0 1)|| hara oṃ|| śrīgurudakṣiṇāmūrtayenamaḥ || atha śrīvivekaciṃtāmaṇiprāraṃbhaḥ || | 15 |
|| atha prathamaparicchedaḥ || śrīgaṇeśāya namaḥ|| vṛ|| vidyāvārdhiviloḍanātsamudito vijñānabhābhiryuto vidvatsaṃmatimadvivekapadayuk ciṃtāmaṇirdīptimān || śrīkarṇāṭakabhāṣayā nijaguṇaśrīyoginā nirmitastaṃ gīrvāṇavacomukhena vivṛtaṃ kurve praṇamyāṃbikām || 1|| rasātalaṃ śāsati pannageśvare vātāśanāḥ kuṃḍalino divaspatau || śakre budhāḥ satrabhujo bhavanti śrīliṃgarāje'vati gāṃrasāśanāḥ || 2|| śrīliṃgarāje dadati prakāśaṃ suvarṇarāśīn viduṣāṃ gaṇebhyaḥ || svarṇādrimādāya vidhāya kukṣau hiraṇyagarbhatvamavāpa dhātā || 3|| | 16 |
pṛ0 2) śrīliṃgarājakamanīyakaṭākṣadhārā kaṃdarpadā kanakadā'bhayadā ca bhīdā || yoṣājanasya viduṣāṃ suhṛdāśritānāṃ pratyarthiduṣṭanikarasya babhūva citram || 4|| vivekaciṃtāmaṇirabjajanmanā ciṃtāmaṇiḥ prāk tulitaḥ sakautukam || pūrvo gururliṃganṛpaṃ samāgamadgīrvāṇahetoraparo laghurharim || 5|| śrīliṃgarājīyamumādhavasya mudāvahaṃ paṃḍitabhāvanīyam || vivekaciṃtāmaṇitantrasāraṃ nṛsiṃhasūṃrigrathitaṃ likhāmi || 6|| samastaśāstrādhyayanaṃ vināpi śrīliṃgarājīyamidaṃ sakṛdyaḥ || paṭhatyasau sarvakalādharatvaṃ vaktṛtvamāpnoti sabhāsu nūnam || 7|| vivekaciṃtāmaṇināmakasya karṇāṭabhāṣāracitasya dīptiḥ || gīrvāṇavāṇīkaṣaṇena jātā śrīliṃgarājīyasatāṃ matena || 8|| samastaśāstrābharaṇānvitaḥ san śrīliṃgarājīyakirīṭadhārī || cedrāṇasaṃsadi śivāgamasarvavettā kalādharaḥ pūrṇa ivoḍumadhye || 9|| | 17 |
pṛ0 3) graṃthāśca bahavaḥ saṃti sarvārthapratipādakāḥ || śrīliṃgarājīyasamaṃ nāsti neha bhaviṣyati || 10|| itipīṭhikārcanam | 18 |
śrīśivāya namaḥ || vṛ|| śrīmadanekalokahitamāgamavedapurāṇaśāstragīrbhūmatidṛśyaviśvaviṣayonna tasusthitagaṃ vivekaciṃtāmaṇirityamoghavaranāmamahākavitāprabaṃdhakaṃ premata ātanomyata idaṃ śṛṇu pālaya śaṃbhuliṃga mām || gadyaṃ|| śrīmadanekabhuvanabhavanāraṃbhamūlastaṃbharūpaśaṃbhuliṃgābhidhaparabrahm ādi nirābhārideśikottamaparyaṃtaguruparaṃparāṃ manovākkāyakarmabhirabhivādyānaṃtaraṃ namaskāralakṣaṇamaṃgalācaraṇasya nirvighnaprakaraṇaparisamāptiḥ | śiṣyapraśiṣyapravāhapravartanā | śrotṛjanacittasvasthatā ca | phalamiti phalannayaṃ? nirdhārya | anaṃtaramanādinirmalacidrūpasarvotkṛṣṭasarvajñatvasarvakartṛtvasaṃpannaḥ sarvārthavetteti śrutibodhitasarvajñatvasaṃpannabrahmaviṣṇurudrādipaṃcamūrtipaṃcabhūtādis akalaprapaṃcakartā śaṃbhuliṃgātmeti śrutiśikhābodhitakartṛtvasahitaparameśvarapraṇītatvādhīnaparamapramāṇīb hūtāgamāmnāyasaṃmattyā anaṃtaramubhayamūlakasmṛtipurāṇetihāsapurātanābhiyuktasūktānubhavasaṃpan narevameva satyamiti parigṛhyamāṇasvakapolakalpitetarasāratarībhūtasatyārthān saṃgṛhya purasthitamaṇipuṃjaraṃjanavataḥ tatprakāraṃ jñātvā guṇasyūtaṃ kṛtvā navīnakaṃṭhābharaṇasamānībhūtaṃ mumukṣujanā etajjagataḥ sthitigatiḥ kīdṛśaprakārairvartata ityanveṣaṇakṛtaśramarahitābhivyaktibhūta- | 19 |
pṛ0 4) matra salīlayā jñātvā kṛtārthā bhavanviti nijaguṇaśivayogī purātanakarṇāṭakabhāṣāmayavacanaracanābhirvivekaciṃtāmaṇināmakaṃ prakaraṇaṃ kṛtavān saṃgrahaśca || padyaṃ || nijaguṇaśivayogī nirmalasvāṃtaraṃge parataraśivaliṃgaṃ bhāvayan sopacāraiḥ || bahuvidhabhajanaughairjñānaciṃtāmaṇiḥ śrī prakaraṇamiha cakre sadvivekopapattyai || tatkathaṃ kṛtavānityukte tatrāha | prathamaṃ cakṣurādibāhyeṃdriyādigocaratayā paridṛśyamānamidaṃ jagat pṛthubudhnodarākārādisāvayavībhūtaghaṭādivatkāryatayā kulālasadṛśanimittakāraṇībhūteśvareṇa cakradaṃḍādivat puṇyāpuṇyarūpakarmākhyasahakāriṇāmṛtsamānabiṃdumāyābhūtaśuddhāśudd hopādānakāraṇena gamanāgamanādisukhaduḥkhādyanekavyavahārabhedena bhinnajīvātmanāṃ bhogamokṣārthaṃ janyata iti vijñātavyaṃ evaṃ nirūpayiturnijaguṇaśivayoginaḥ idaṃ tātparyaṃ || padyaṃ || janyakṛtyāni janyāni kāryatvāt janmavaṃti ca || kṛtimajjāni sarvāṇi kṛtimānīśa ucyate || śarīrājanyajanyāni kṛtimajjanmavaṃtihi|| prāgabhāvaprātiyogāditikartā maheśvaraḥ || tadanaṃtaramatra prakṛtiparamāṇukālakarmasvabhāvaniyatibhūtatadyogādayaḥ jagatkartāro neśvara iti sāṃkhyatārkikavaiśeṣikādayaḥ pūrvapakṣiṇaḥ prāhuḥ | tatreśvaramatānusārī nijaguṇaśivayogī prāha prakṛtyādiyogāntānāṃ jaḍarūpatayā caitanyādhiṣṭhānamaṃtarā kartṛtvāsaṃbhavāttadanaṃtaramatra jīvasya cetanatvātkartṛtvamiti cenna tasya jīvasya kiṃcidjñatvādṛṣṭaparataṃtratvānīśvaratvādidoṣaduṣṭatayā | 20 |
pṛ0 5) jagatsṛṣṭyālocanāyāṃ kathaṃ sāmarthyaṃ syātpunaḥ kathamityukte uktajaḍajīvayoḥ kṣityādikartṛtvāsaṃbhavena etadatiriktaḥ sarvajñaḥ svataṃtraḥ īśvaraḥ kartā kalpanīya iti jaḍajīvāsādhyakṣityādikāraṇādyathānupapattirūpapāriśeṣyapramāṇena sarvakartā īśvara iti siddhaṃ bhavati || anaṃtaramīdṛśajagadrūpakāryaṃ rathavat bahukartṛkaṃ syāditi prāpte sa rathaḥ ekācāryasūtreṇa bhavati pṛthak pṛthak jñātṛtvābhimānena svasvapoṣayitranekakartṛbhiḥ ekamapi kāryaṃ na bhavatīti jagadīśvara eva kartetyaṃgīkartavyaḥ || | 21 |
īśvaraguṇāvaliḥ punaḥ sarvasminkāle sarvasmindeśe kāryodayo'stīti kartṛbhūteśvarasya nityatvāddhyāpakatvādyādṛśakāryaparijñānasamartho yaḥ taṃ vinā tanna bhavatīti karturīśvarasya sarvajñatvasarvaśaktitve kāla amūrtaḥ san phala kusumādisādhanaṃ yathā tathaiva sakalakāryotpādakasyeśvarasya niṣkalaṃkatvena sarvaprāṇihṛdayāṃtaryāmitvena bahiḥśrutismṛtirūpājñayā niyāmaka iti kṛtvā īśvarasya sarvaprerakatvamiti kathametalloke kulālādikartrā svānyaghaṭādayo niyamitāḥ anyatvenābhimataśarīrādayo niyamitāḥ yathā viśvaṃ sarvamīśvareṇa niyamyamiti śrutirastītīśvarasya sarvātmakatvamadvitīyatvamityanena mātāpitrādirāhityeneśvarasya svataṃtratvaṃ jīvānuṣṭhitakarmānusāreṇa sukhaduḥkhapradātṛtveneśvarasya rāgadveṣarahi- | 22 |
pṛ0 6) tatvamīśvarasṛṣṭavyomādiviśvaṃ tadanyaprakāreṇa kartuṃ narādicetanamasamarthamīśvarasya sarveśvaratvaṃ susthiraṃ bhavati etāvatpratipādanasya mūlamatharvaṇaśiraḥśikhātyāśramopaniṣadādyupabṛṃhaṇavacanāni śivapurāṇādyuktāni || padyaṃ || mumukṣavaḥ purā kecinmunayo brahmavādinaḥ | saṃśayāviṣṭamanaso vimarśanti yathā tathā || kiṃ kāraṇaṃ kuto jātā jīvāmaḥ kena vā vayam || kvacāsmākaṃ saṃpratiṣṭhā vardhitāḥ kena vā vayam | kena vartāmahe śaśvatsukheṣvanyeṣu vā'niśam | avilaṃghitaviśvasya vyavasthā ke na vā kṛtā | kālasvabhāvo niyatiryadṛcchā vātra vartate || bhūtāni yoniḥ puruṣo yogo vaiṣāṃ mahātmanām | acetanatvātkālādeścetanatvepi cātmanaḥ || sukhaduḥkhābhibhūtatvādanīśatvādvicāryate | te dhyānayogānugatāḥ prāpaśyan śaktimaiśvarīm | pāśavicchedikāṃ sākṣānnigūḍhāṃ saguṇairbhṛśam | tayā vicchinnapāśāste sarvakāraṇamīśvaram | śaktimaṃtaṃ mahādevamapaśyandivyacakṣuṣā | yaḥ kāraṇāni sarvāṇi kālātmasahitāni vai || aprameyo'nayā śaktyā sākameko'dhitiṣṭhati || | 23 |
pramāṇaśāstrāṇi anaṃtaraṃ parameśvaranirmitaṃ cetanācetanarūpajaganmadhye bhogamokṣārthaṃ | 24 |
pṛ0 7) pratyekaṃ pratyekaṃ pravṛttimatpuruṣāṇāṃ vādināmabhimataśāstrāṇi kāni tāni ityukte prathamaṃ mukhyapramāṇībhūtṛgvedayajurvedasāmavedātharvaṇavedāḥ svayaṃbhvīśvarapraṇītā iti catvāro vedā evaṃ vadataḥ nijaguṇaśivayoginaḥ idaṃ tātparyam || tathāhi || padyaṃ || śabdopajīvyamābhinnajanyamāgamyabhedinaḥ|| sadarthānbodhayaṃścchabdo veda ityucyate mayā || śabdasaṃbhūtavākyārthajñānajanyo laghurmataḥ | etallakṣaṇalakṣiteṣu || | 25 |
vedaprabhedāḥ ṛgvedaḥ ekaviṃśatibhedabhinnaḥ yajurveda ekādaśabhedabhinnaḥ || sāmavedaḥ sahasrabhedabhinnaḥ atharvaṇavedo navabhedabhinnaḥ || itisthitiḥ|| | 26 |
vedavākyasvarūpaṃ punaḥ te vedā vidhivādārthavādamaṃtravādanāmadheyarūpā iti caturbhedena samastadharmān bodhayaṃto vartaṃte | rājājñaiva puruṣānniṣedhānnivṛttidharmakartavyatābodhakeva vidhivāda ityucyate vaṃdina iva divyārthasthāpako'rthavādaḥ || ācārya iva kartavyayāgāditatsamavetārthaprakāśanadvārā yāgādisādhanabhūto vedabhāgo maṃtra ityucyate | jananījanakavat yāgādīnāṃ jyotiṣṭomavājapeyaśyenodbhidādi nāmakaraṇena yāni nāmāni tāni | 27 |
pṛ0 8) nāmadheyāni vidhyādicatuṣṭayena tattadarthabodhaprakāra evaṃ svargādikāmaḥ jyotiṣṭomādinā yajatetyādau ajādijñānakaraṇakaprarocanetikartavyatākaḥ ayamatra pravartatāmityāptecchājñaptibhāvyā jyotiṣṭomādināmakayāgādiyāgakaraṇakadīkṣaṇīyādyupakṛtasvargādikāmik ābhāvaneti sakalavidhyādiṣu yojanīyā || | 28 |
vedāṃgāni punarvedasya pādahastamukhaghrāṇanetraśrotrāṇi kānītyukte || pa || chaṃdaḥ kalpo vyākaraṇaṃ niruktaṃ jyotiṣaṃ tathā || śikṣā ceti ṣaḍaṃgāni vedasyāhurmanīṣiṇaḥ|| chaṃdaḥ pādau tu vedasya mukhaṃ vyākaraṇaṃ smṛtam || chaṃda evahi maṃtrāṇāṃ triṣṭubādiprakārataḥ || varṇānāṃ gaṇanāyuktaṃ munibhiḥ parikīrtitam | aśvalāyanāpastaṃbabodhāyanakṛtāni hi || yāgaprayogopayogakalpasūtrāṇi te viduḥ || vyākṛtirlokavedasthaśabdasiddhikarībhavet | udāttādisvarāṇāṃ ca nirṇītiṃ kurvatī satī | saṃhitāpadakramādi śikṣeyaṃ śikṣayedyataḥ || jyotiḥ śāstraṃ lagnayogatithinakṣatravācakam || yāgādikālanirṇītiṃ kurvadevaṃ praśasyate || niruktirvedaśabdānāṃ niruktamitikathyate || | 29 |
pṛ0 9) upāṃgāni purāṇaṃ nyāyamīmāṃsā smṛtayaḥ parikīrtitāḥ || upāṃgānyuktavedānāṃ vakṣye'gre lakṣaṇaṃ tataḥ || | 30 |
Showing 1 to 30 of 298 entries