Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
oṃ vīraśaivaliṃgibrāhmaṇadharmagraṃthamālā | graṃtha 23 vā | viśeṣārthaprakāśikā | 2 |
vedamūrti, maṇūra maṭhādhyakṣa mallikārjunaśāstrī | 3 |
śake 1828 san 1906 | 4 |
saṃskṛtaśuddhāśuddhapatrikā pāna ola aśuddha śuddha 3 7 pūrvakān||ṣaṭa pūrvakānṣaṭ 5 6 dhūma dhūpa 5 11 tālavṛtaṃ tālavṛṃtaṃ 7 10 niṛja nija 15 5 tatki tatkiṃ 15 7 sadguro sadguro 16 14 sadguro sadguro 29 2 vajratīti vrajatīti 45 12 tripuṃḍraṃ ttripuṃḍraṃ 47 8 mūrdhva mūrdha 50 6 saṃrabhaḥ saṃraṃbhaḥ 56 3 samaparṇam samarpaṇam 59 13 etadvayaṃ etaddvayaṃ 60 12 niṃṣeṃdhārtha niṃṣedhārthe | 5 |
pṛ0 1)|| śrīśivāya namaḥ || || viśeṣārthaprakāśikā || prathamādhikaraṇe brahmopadeśavidhiḥ | 6 |
śrīśivāya namaḥ || śrīmadaipurasomeśaliṃgāyāliṃgarūpiṇe || liṃgāṃgaikyasvaliṃgāya namaste liṃgamūrtaye || 1 || namaḥ śabda umā sākṣācchivaśabdaḥ śivaḥ svayam || ayaśabdastayoryogaḥ somaṃ taṃ samupāsmahe || 2 || śivo liṃgamumaivāṃgamanayā sahitastvayam || somaḥ saṃbaṃdha ityevaṃ padatrayamupāsmahe || 3 || itaḥparaṃ pravakṣyāmi viśeṣārthaprakāśakam || śivasiddhāntataṃtroktaṃ saṃvādaṃ guruśiṣyayoḥ || 4 || tatrādau ṣaṭsthalabrahmopadeśavidhirucyate || dvitīye kathyate samyak śivaliṃgārcanakramaḥ || 5 || śrīmatprasādasadbhāvastṛtīye parigīyate || caturthe ṣaṭsthalabrahmapuraścaraṇamiṣyate(mucyate) || 6 || avasānavidhānaṃ yatpaṃcame tu prakīrtyate || evaṃ paṃcādhikaraṇaṃ viśeṣārthaprakāśakam || 7 || | 7 |
pṛ0 2) śivānubhavasūtrotthaṃ kramādetannirūpyate || śivānubhavinassantaḥ śṛtvā naṃdantu santatam || 8 || || gurunirūpaṇam || guruḥ || athātaḥ ṣaṭsthalabrahmākhyopadeśavidhiṃ param || pravakṣyāmi viśeṣeṇa śivasiddhāntataṃtrajam || 9 || purā yathopadiśyoktaṃ ṣaṭsthalabrahmaśaṃbhunā || ṣaṇmukhāyopadiṣṭārthaṃ tathaivehādhunocyate || 10|| (ṣaḍadhvaśuddhiryatroktā) ṣaḍadhvaśuddhaye proktaṃ ṣaṭsthalabrahma śāṃbhavam || upadeśaḥ ṣaḍadhvāno maṃtrādhvādyāśca vai kramāt || 11 || maṃtrādhvā ca padādhvā ca varṇādhvā ceti śabdataḥ || bhuvanādhvā ca tatvādhvā kalādhvā ceti te smṛtāḥ || 12 || kṛtvā sarvaṃ yathākālaṃ yathāśakti yathāvidhi || yathocitaṃ vidhātavyaṃ tatra bhaktyā samīhitaḥ || 13 || paṃcamudrāṃ samuddhṛtya paṃcakoṇasamanvitām || kalābhiḥ paṃcabhirvyāptāṃ paṃcaśaktimayīṃ tathā || paṃcavarṇairavarṇairvā taṇḍulairmaṇḍalaṃ bahiḥ || 14 || tadbahiścaturasraṃ tu paristaraṇarūpataḥ || tadantaḥkarṇikāyuktaṃ padmaṃ valayitaṃ śubham || 15 || | 8 |
pṛ0 3) tanmadhye praṇavaṃ sākṣātpaṃcabrahmātmakaṃ śivam || pratyekaṃ paṃcakoṇeṣu paṃcākṣaramanukramāt || 16 || nakārādiyakārāntaṃ sadyojātādipaṃcakam || mudritāni yayā paṃca paṃcatatvānyaśeṣataḥ || 17 || mudrayā sā samākhyātā paṃcamudreti śāṃbhavī || eṣā paṃcamahāmudrā śivayaṃtramitīritā || 18 || samaṃtre vidhivattatra pūtān pūrṇān suśobhanān || ācāraliṃgabhaktāṃgapūrvakān ṣaṭsthalātmakān || 19 || kalaśān ṣaṭ samādāya paṃcakoṇeṣu paṃca vai || ekaṃ madhye pratiṣṭhāpya krameṇa vidhinā tataḥ || 20 || sūtraiḥ pavitrairāvṛtya kalaśānpraṇavādikān || tattanmukhe sannidhāya kuśadūrvāmrapallavān || 21 || arcayitvā vidhānena samaṃtreṇa yathākramam || tataḥ stutvā ca natvā ca ṣaḍetānanupūrvaśaḥ || 22 || uda"nmukho guruḥ pratya"nmukhaṃ śiṣyaṃ niyamya ca || abhiṣekaṃ tataḥ kṛtvā kalaśasthāṃbubhiḥ śivaiḥ || 23 || śaktipātaṃ vidhāyātha samyagjñānābhivṛddhaye || yeṣāṃ śarīriṇāṃ śaktiḥ patatyavinivṛttaye || 24 || | 9 |
pṛ0 4) teṣāṃ talliṃgamautsukyaṃ muktau dveṣo bhavasthitau || bhaktiśca śivabhakteṣu śraddhā tacchāsake vidhau || 25 || śrīmatpaṃcākṣarīmaṃtraṃ satāraṃ tu ṣaḍakṣaram || ṣaḍaṃgaliṃgasaṃyuktaṃ ṣaṭsthalabrahmavarcasam || 26 || sārthaṃ samupadiśyātha śivasiddhāntataṃtrake || śivānubhavasūtre'smin yaduktaṃ tatsamādiśet || 27 || dravyamaṃtrakriyāyogo yatra yatra yathā yathā || tathā tathā tatra tatra sarvamacchidramācaret || 28 || ityevaṃ ṣaṭsthalabrahmopadeśavidhiruttaraḥ || sārātsārataraḥ proktaḥ saṃkṣipya mahadarthataḥ || 29 || | 10 |
śiṣyaḥ || namaḥ śivāya somāya satārāya ṣaḍātmane || svayaṃjyotiḥprakāśāya svataṃtrāya namo namaḥ || 30 || ya etadācaratyevaṃ sa ācāryavaro vibhuḥ || parānubhavasūtroktaṃ paramārthaṃ paraṃ padam || 31 || | 11 |
iti śrīśivasiddhāntataṃtre viśeṣārthaprakāśake guruśiṣyasaṃvāde ṣaṭsthalabrahmopadeśavidhirnāma prathamādhikaraṇaṃ saṃpūrṇam || | 12 |
pṛ0 5) || śrīnaṃdikeśvarāya namaḥ || || dvitīyādhikaraṇe ṣaṭsthalabrahmapūjā || | 13 |
atha vakṣye viśeṣeṇa śivaliṃgārcanakramam || pūjopacāravidhinā ṣaṭtriṃśadbhedabheditam || 1 || pūjā dvādaśadhā proktā śivasiddhāntatatparaiḥ || upacārāstathā caiva caturviṃśadvidhāḥ smṛtāḥ || 2 || vibhūtyabhyukṣaṇaṃ liṃge karaṇaṃ snapanaṃ tathā || aṃgāratāpanaṃ caiva dhūpasaṃvījanaṃ tathā || 3 || dhūmaprasāraṇaṃ caiva tato gaṃdhāvataṃsanam || akṣatāropaṇaṃ caiva puṣpopaharaṇaṃ tathā || 4 || dīpaprakāśanaṃ caiva naivedyasya samarpaṇam || tāṃbūlasya pradānaṃ ca vastraprāvaraṇaṃ tathā || evaṃ dvādaśadhā proktā śivaliṃgārcanakriyā || 5 || āsanāhvānamarghyaṃ ca pādyamācamanaṃ tathā || yajñopavītamālyānulepanābharaṇāni ca || 6 || chatraṃ ca cāmaraṃ caiva tālavṛṃtaṃ ca darpaṇam || ghaṃṭā śaṃkhaṃ ca gītaṃ ca vādyaṃ nṛtyaṃ pradakṣiṇam || 7 || namaskāraḥ stutiryācnā vijñaptistu visarjanam || ityevamupacārāśca caturviṃśadvidhāḥ smṛtāḥ || 8 || samarcanopacārāṇāṃ yogaḥ ṣaṭtriṃśadīritaḥ || ṣaṭtriṃśattatvamayyeṣā śaivī sthitiriti śṛtiḥ || 9 || | 14 |
pṛ0 6) athārcanopacārāṇāṃ yogakrama udīryate || bhasmasnānādibhiḥ śuddhīkaraṇaṃ vidhivattataḥ || 10 || śrīmatpaṃcākṣarīmaṃtrānuṣṭhānaṃ tata āsanam || karābjapīṭharūpeṇa tata āvāhanaṃ param || 11 || ānīyāṃgasthaliṃgopaveśanaṃ tatra cāsane || vibhūtyabhyukṣaṇaṃ pūrvaṃ samaṃtrakamanaṃtaram || 12 || arghyādyācamanāṃtaṃ vai tataḥ snapanakarma ca || aṃgāratāpanādīni daśa coktāni pūrvavat || 13 || tato yajñopavītādivijñaptyaṃtaṃ yathā tathā || visarjanaṃ karasthasya liṃgasyāṃge niveśanam || 14 || evaṃ liṃgārcanaṃ yastu kurute bhaktipūrvakam || sopacāravidhānena sa śivārpaṇavidbhavet || 15 || arcanārpaṇayorbhedo nātyantamupapadyate || kriyāviśeṣato bhedastayorīṣatprakīrtyate || 16 || arcanārpaṇasāpekṣā vartate dravyaśuddhaye || arpaṇāddravyaśuddhiḥ syātprasādastadanaṃtaram || 17 || vibhūtyabhyukṣaṇālliṃge pṛthivī pariśudhyati || āpaśca snapanāttadvadvahniraṃgāratāpanāt || 18 || vāyustathā śivoddiṣṭadhūpavyajanakarmaṇā || dhūpadhūmena cākāśaścaṃdro gaṃdhāvataṃsanāt || 19 || | 15 |
pṛ0 7) jyotsnā karpūradīpena nakṣatrāṇyakṣataiḥ śubhaiḥ || sūryaḥ puṣpopahāreṇa ghṛtadīpena cātapaḥ || 20 || chāyā paścātpurastāśca pārśvato dīpacāraṇāt || śītoṣṇādīni pūrvoktatattadaṃśodbhavāni hi || 21 || ātmā naivedyarūpeṇa tāṃbūlena guṇatrayaṃ || vastraprāvaraṇādeva viśudhyanti diśo daśa || 22 || evamarpaṇasāpekṣairarcanaiḥ śivamarcayet dravyaśuddhiṃ parāṃ labdhvā prasādasukhamaśnute || tatprasādasukhenaiva paramo bhavati dhṛvam|| 23 || vṛttam || śāṃtirvāri sukhaṃ śamaḥsumanasaḥ śrīkhaṃḍapiṃḍo'kṣatā jñānaṃ kesaramātmanaiva kusumaṃ dhūpo bhavetsaurabham || dīpaḥ kāṃtirathārcanāratimahānaivedyarūpaṃ tatastāṃbūlaṃ nijabhaktirāgarasa evetyaṣṭadhā pūjanam || 24 || itaḥparaṃ viśeṣeṇa vīraśaivārcanakramam || ṣaṭsthalātmakarūpeṇa pravakṣyāmi samāsataḥ || 25 || bhaktasthale sukhāsīno bhūtirudrākṣadhāraṇam || kṛtvā bhaktyā supūtātmā tato māheśvarasthale || 26 || | 16 |
pṛ0 8) ṣaḍakṣaraṃ paraṃ maṃtramanuṣṭhāyātmaniṣṭhayā || prasādisthalamādāya liṃgaṃ haste'vadhānataḥ || 27 || prāṇaliṃgisthale pūjāṃ vidhāya svānubhūtitaḥ || tataḥ śivārpaṇaṃ kṛtvā svānaṃdāccharaṇasthale || 28 || aikyasthale prasādopabhogatṛptimavāpya ca || evaṃ samarasībhāvātṣaḍaṃgasthalayogataḥ || kriyate sarvadā so'yaṃ vīraśaivārcanakramaḥ || 29 || vīraśaivaniruktiryā dvayamevādhunocyate || viśabdo'tra vikalpārtho raśabdo rahitārthakaḥ || vikalparahitaṃ śaivaṃ vīraśaivamiti smṛtam || 30 || ekamevādvitīyaṃ yadavikalpaṃ paraṃ padam || tadvīraśaivamityuktaṃ netaraṃ savikalpakam || 31 || evaṃ samāsataḥ proktaḥ śivaliṃgārcanakramaḥ || śivānubhavasūtre'smiṃśchivasiddhāntavartmani || 32 || | 17 |
śiṣya uvāca || namaste ṣaṭsthalabrahmamūrtaye śubhakīrtaye || svasaṃvedyāya tdṛdyāya vidyārūpāya śaṃbhave || 33 || namo liṃgāṃgasaṃbaṃdhaṣaḍātmaikasvarūpiṇe || ṣaṭsthalabrahmaṇe bhaktijñānayogāptavastune || 34 || prakāśaśca mukhaṃ nāmamūrtirānaṃda ātmanaḥ || | 18 |
pṛ0 9) prasannateti te śaṃbho lakṣaṇaṃ ṣaḍvidhaṃ bhavet || 35 || vṛttam || bhūtiste paramaprakāśa uta rudrākṣaṃ tvadīyaṃ mukhaṃ śrīpaṃcākṣaramaṃtra eva bhavadīyaṃ divyanāma sphuṭam || liṃgaṃ mūrtirumāpate tava parānaṃdāmṛtaṃ pādudaṃ prāsannaṃ tvadabhūtprasāda iti me bhaktirbhajatyāstikī || 36 || ayamayamiti bhaktaḥ paśyati tvāmasarvaṃ purahara nijabhaktijñānayogena kaścit || tadidamapi samastaṃ māyikajñānayogācchiva iti paripaśyatyātmamohāttato'nyaḥ || 37 || māyāyogajñānātsarvamidaṃ dṛśyate śivaḥ ko'pi || śiva eva śivo nānyaḥ pradṛśyate bhaktiyogajajñānāt || 38 || anyacintā bhavetkāṣṭhaṃ śivaciṃtā havirbhavet || na kāṣṭhamantarā vahnirjñānāgnistadvadīritaḥ || 39 || vṛttam || mānasavācikakāyikakarmāṇīdhmāni puṇyapāpāni || śaivāni havīṃṣi mayā jñānāgnau hūyate sadā homaḥ || 40 || nāgniḥ kāṣṭhaṃ vināsti kvacidapi na samudbadhyate saiva ko'pi svāhākārairhavirbhirna ca pariṇamate naiti tṛptiṃ tathaiva || jñānāgnau śuṣka- | 19 |
pṛ0 10) metattrikaraṇakṛtamudyatsamiddarbhapūrvaṃ puṇyaṃ nikṣipya śaivaṃ purahara nijabhaktyā havirhūyate vai || 41 || yaccauryahiṃsāparatādi karma tatpāpametadviparītamanyat || bhaktikriyācāraviśiṣṭamārgaṃ niḥśṛṃkhalaṃ yattaditīha śaivam || 42 || nityaṃ samarpaṇakalānipuṇaṃ prasannaṃ yadbhaktirūpamacalaṃ nijabhāvasiddham || nirlepabhogarasikaṃ nirahaṃ mamatvaṃ tatkarma śaivamubhayātigamāhurāryāḥ || 43 || adhastāccordhvataḥ kṛtvā puṇyapāpeṃdhanadvayam || nirmathyotthaśca cidvahniḥ punastenaiva nirdahet || 44 || yathā kāṣṭhodbhavo vahniḥ kāṣṭhameva vinirdahet || tathā karmodbhavaṃ jñānaṃ karmaiva pravināśayet || 45 || vṛttam || naivāhaṃ puruṣo gṛhī na ca vanī na brahmacārī yatirnātyāśramyapi kiṃ punaḥ kṛtakametat sarvamāmanyate || śrīmacchāṃbhavasatyadharmasulabhaḥ pratyakcidānaṃdadṛgbhāsvatsvātmaparānubhūtiratilīlālolaśīlo'smyaham || 46 || nijanijeṣu padeṣu pataṃtvimāḥ karaṇavṛttaya ullasitā mama || | 20 |
pṛ0 11) śivaliṃgārcanakramaḥ kṣaṇamapīśa manāgapi maiva bhūttvadavibhedarasakṣatisāhasaḥ || 47 || vacane calane vilokane bhavadarcādiṣu sarvakarmasu || alasatvamalaṃ vibhūṣaṇaṃ bhagavan bhaktimato'nujīvinaḥ || 48 || ātmā tvaṃ girijā matiḥ paricarāḥ prāṇāḥ śarīraṃ gṛhaṃ pūjā te viṣayopabhogaracanā nidrā samādhisthitiḥ|| saṃcāraḥ padayoḥ pradakṣiṇavidhiḥ stotrāṇi sarvā giro yadyatkarma karomi tattadakhilaṃ śaṃbho tavārādhanam || 49 || (ātmeśaikyavibhāvaśīlini) ātmeśaikyavibhāgaśīlini pare bhaktyāṃgake tvāmahaṃ yāce kaṃ cidimaṃ varaṃ tava na cāśakyaṃ kimapyasti hi || yaddeheṃdriyagocaraiḥ sahacaraiḥ sārddhaṃ mayā krīḍitaṃ tāta tvaṃ nijaputraśaiśavarasasnehena saṃprīyatām || 50 || prabhuḥ svataṃtro'prabhurasvataṃtraḥ prabhuryadevecchati tatkaromi || puṇyaṃ ca pāpaṃ ca nijecchayā hi dvayorna kartā'prabhurasvataṃtraḥ || 51 || icchājñānakriyāśaktitrayaṃ yasyāsti sa prabhuḥ || | 21 |
pṛ0 12) svataṃtra tvadadhīno'yamasvataṃtro'hamaprabhuḥ || 52 || vṛttam || icchati jānātīdaṃ karoti sakalaṃ śubhāśubhaṃ karma || icchājñānakriyayā śaktyā śiva eva nāhamiti satyam || 53 || śaktimāneva śaktaḥ syādaśaktaḥ syādaśaktimān || śaktaḥ karoti sakalamaśaktaḥ kiṃ kariṣyati || 54 || vṛttam || icchāśaktyā tvamīśo bhavasi sakalamevecchasi jñānaśaktyā jñātaṃ jānāsi śaṃbho nikhilamapi karoṣi kriyāśaktiyuktaḥ || kartā sarvaṃ ca karmāśubhaśubhavihitaṃ tatphalaṃ cāsi bhoktā svātaṃtryācca prabhutvāddhasasi punaralepassalepaśca nāham || 55 || tvatpreritaḥ sakalakarma karomi kartā nāhaṃ na tasya phalabhuk parataṃtrabhāvāt || bhṛtyāparādha iha yadvadumeśa daṇḍaḥ syātsvāminastava mayā kṛtameva tadvat || 56 || svataṃtraścedahaṃ śaṃbho mama bhītirna kāpi hi || karomi puṇyapāpāni saṃharāmyātmalīlayā || 57 || ato jñātvā pārataṃtryātsvātaṃtryādapi me prabho || puṇyapāpādikaṃ kiṃcidapi nāstīti sūnṛtam || 58 || tasmātpuṇyaṃ ca pāpaṃ ca svargaścāpi ca durgatiḥ || | 22 |
pṛ0 13) baṃdhaścāpi vimokṣaśca tavaiva na mama prabho || 59 || idaṃ puṇyamidaṃ pāpamiti yaḥ kṛtavānpurā || abhāve taddvayoḥ kartā sa evāhaṃ ka ucyatām || 60 || ahorātrivivekastu jātyaṃdhasya yathā na hi || puṇyapāpaviveko'pi jātyajñasya na me tathā || 61 || pārataṃtryamidaṃ bhaktyā mayā gurupade'rpitam || tatprasādaprabhāvena na ko'pyahamiti sthitiḥ || 62 || vṛttam || jānāti someśvara eva nāhaṃ madīyamāmuṣmikamaihikaṃ ca || sarvaṃ ca jānāmi kimapyanena jñātṛtvamīśasya na me'sti naijam || 63 || ya etadācaratyevaṃ sa ācāryavaro vibhuḥ || parānubhavasūtroktaṃ paramārthaṃ paraṃ padam || 64 || iti śrīśivasiddhāntataṃtre viśeṣārthaprakāśake guruśiṣyasaṃvāde śivaliṃgārcanakramo nāma dvitīyādhikaraṇaṃ samāptam || | 23 |
pṛ0 14) || śrīgurubasavaliṃgāya namaḥ || tṛtīyādhikaraṇe prasādasadbhāvaḥ | 24 |
athānubhavasūtre'smin purā śivamukhoditam || śrīmatprasādasadbhāvanirūpaṇamahaṃ bruve || 1 || jagajjīveśvarāṇāṃ tu trayāṇāṃ tatvanirṇayaḥ || ucchiṣṭānnaprasādeṣu triṣu nirṇīyate kramāt || 2 || śarīrādijagadrūpamucchiṣṭaṃ bhrāṃtilakṣaṇam || annaṃ tadabhimānī syājjīvaḥ saṃsāralakṣaṇaḥ || 3 || prasāda īśvaraḥ sākṣātsaccidānandalakṣaṇaḥ || svarūpamevamuktvātha viśeṣaḥ punarucyate || 4 || sa paśyati śarīraṃ taccharīraṃ taṃ na paśyati || tau paśyati paraḥ kaścittāvubhau taṃ na paśyataḥ || 5 || ityevamadhikṛtyārthaṃ sa bāhyābhyantaraṃ param || jñānakriyobhayoraikyaṃ vartate bhaktiraiśvarī || 6 || śiṣya uvāca || avācyātmasvarūpāya śivabhāvapradāyine || namaḥ sadgurunāthāya ṣaṭsthalabrahmamūrtaye || 7 || vṛttam || guruṃ mahā kāruṇikaṃ prasannaṃ svaṣaṭsthalabrahmapadeṣu saṃstham || praṇamya bhaktyā parayātha śiṣyaḥ kṛtāṃjaliḥ saṃyatavāgapṛcchat || 8 || | 25 |
pṛ0 15) guro śivajñānanidhe śivātman tvayerite ṣaṭsthalanirṇaye te || kṛpābalātsarvamavedi kiṃcidvitarkyate tatra mayā prasādaḥ || 9 || bhāṇḍasthamannaṃ pravadanti yatpunaḥ kecitprasādaṃ viniveditaṃ śive || ucchiṣṭameveti tadātmasevitaṃ tatkiṃ yathārthaṃ kathayasva me prabho || 10 || ādāvodanametatkathaṃ bhavenmadhyataḥ prasādastu || ucchiṣṭaṃ kathamaṃte vadasva mama sadguro'sya paramārtham || 11 || ekameva kathaṃ vastu bhidyate tattridhā vibho || teṣu triṣu kimādeyaṃ kiṃ tatra vada kāraṇam || 12 || vṛttam || iti paripṛṣṭastūṣṇīṃ niratiśayānandavaibhavo'tiṣṭhat || ciramavalokyātmānaṃ svayaṃprabhaṃ śiṣyamāha gurunāthaḥ || 13 || guruḥ || pṛṣṭaṃ tvayā vatsa kimetadadbhutaṃ pṛṣṭaṃ na kenāpi purā parātparam || vakṣye prasādasya padārthatāṃ kṣaṇaṃ nocchiṣṭatāmasya samāhitaḥ śṛṇu || 14 || | 26 |
pṛ0 16) prasāda ādyantavivarjitaḥ svayaṃ hyakhaṇḍarūpaḥ pariśeṣalakṣaṇaḥ || vikalpahīnaḥ suviśuddhavastviti prabhāva eṣo'sya nijasvabhāvajaḥ || 15 || śiṣya uvāca || vṛttam || prabho kimuktaṃ bhavatā purā me nirūpitaṃ liṃgamanādyamantam || vikalpahīnaṃ pariśeṣitaṃ cetyakhaṇḍarūpaṃ suviśuddhametat || 16 || guruḥ || śṛṇuṣva he vatsa kṛtārthabuddhe vibhāti sākṣepavacaḥ sadartham || vadāmi te saṃgrahaṇena liṃgaprasādayornaiva vibhinnabhāvaḥ || 17 || līyate dravyamannādi yatra yadgamyate yataḥ || prasādatvena talliṃgaṃ prasādastvata eva saḥ || 18 || arcanadvārato liṃgamarpaṇadvārataḥ svayam || prasāda iti bhaktyā'yameka evopacaryate || 19 || śiṣyaḥ || jñātaḥ prasādasadbhāva uktalakṣaṇato mayā || padārtharūpamiti kiṃ kṛpayā vada sadguro || 20 || guruḥ || vṛttam || bhāvaḥ prasādaṃ kurute padārthaṃ bhūyaḥ prasādaṃ viniyogakāle || | 27 |
pṛ0 17) ādyantayorapramitaṃ prasādaṃ madhye padārthaṃ kṣaṇamātanoti || 21 || śiṣyaḥ|| padārtharūpaṃ kimitīha pṛṣṭe tvayā kimetatkathitaṃ prabho me || prasāda eva kriyate padārthamiti prasādasya vipattiruktā || 22 || guruḥ || śrūyatāṃ sumate vatsa paramārthaṃ bravīmi te || avipattiṃ prasādasya vipattiṃ kalpitasya ca || 23 || vṛttam || yathā suvarṇaṃ rucakāya kalpitaṃ vilupyate naiva suvarṇabhāvataḥ || tathā padārthāya hi kalpito'pyasau prasāda ityātmadhiyā'vadhāraya || 24 || rocate rucakatvena rucaye rukmarūpakam || yathā tathā prasādo'yaṃ padārthatvena rūpitaḥ|| 25 || vṛttam || prasādasattāpratibodhanārthaṃ kriyākalāpairvividhopacāraiḥ || samarpako bhāva iti prasādaṃ padārthamapyātanute salīlam || 26 || śiṣyaḥ || vṛttam || jñātaṃ padārthasya ca kalpitatvaṃ vipattirasyāpi ca kalpitatvāt || | 28 |
pṛ0 18) ko bhāva ukto viniyoga eṣa ka ityato me kṛpayā vadasva || 27 || guruḥ || samyakpṛṣṭaḥ prasādasya sadbhāvo'yaṃ mahātmanā || pravakṣyāmi samāsena samāhitamanāḥ śṛṇu || 28 || bhāvo bhaktirihaivoktaḥ śivaikaviṣayaḥ svayam || viniyogaḥ kriyārūpaḥ śivapūjādilakṣaṇaḥ || 29 || śiṣyaḥ || idaṃ kimācāryavara tvayoktaṃ svabhāvamenaṃ viniyogamatra || apṛcchamevāhamimāṃ ca bhaktiṃ kriyāṃ bhavānāttha nirūpyatāṃ me || 30 || śrīguruḥ || varaṃ mahābhāgyavato vivekastavottarārthasya ca sūcako hi || kriyātmikā bhaktirihaiva bhāvaḥ sa eva bhaktirviniyogayuktaḥ || 31 || śiṣyaḥ || mayā kriyātmikā bhaktirvijñātā tvatprasādataḥ || kriyā kimātmikā svāmin vada tatvavidāṃ vara || 32 || | 29 |
pṛ0 19) guruḥ || sabāhyābhyaṃtarā yā sā manovākkāyajā kriyā || ādānārpaṇasaṃpūjājapadhyānātmikā matā || 33 || śiṣyaḥ || kriyā kimātmiketyatra mayā pṛṣṭe gurūttama || bhavān kimuktavānādānārpaṇādi taducyatām || 34 || śrīguruḥ || śivaprasādagrahaṇamādānaṃ ceti gīyate || nivedanaṃ padārthasya śivāyaitatsamarpaṇam || 35 || śivārcanaṃ bhavetpūjā śivamaṃtrasmṛtirjapaḥ || śivasvarūpacintaiva dhyānamityabhidhīyate || 36 || śiṣyaḥ|| vṛttama || kriyāsvarūpaṃ viditaṃ mayā te nirūpaṇavyājakṛpākaṭākṣāt || vibho tvayaitatparibhāṣitaṃ prāgvada svarūpaṃ sphuṭamādyabhakteḥ || 37 || śrīguruḥ || vṛttam || bhaktisvarūpaṃ śṛṇu vatsa kiṃcidvaktuṃ śivenāpi na ca prabhūtam || śakyaṃ kimāścaryamitīha śaṃbhurbhaktervidheryo'yamaśakta āsīt || 38 || bhaktiḥ svataṃtrā svavaśīkṛteśvarā svābhāvikī svānubhavaikavaibhavā || | 30 |
Showing 1 to 30 of 84 entries