Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
śrībrahmaṇe namaḥ || | 2 |
ajñānatimirāndhasya jñānāñjanaśalākayā | cakṣurunmīlitaṃ yena tasmai śrīgurave namaḥ || 1 || | 3 |
yastu ādau tvayā nātha muniśiṣyaiḥranekadhā | anekaśāstra māyādau kathitā parameśvara || 2 || | 4 |
praśanno devadevaśa bhavaduḥkhavināśana | anekaśāstraśravaṇādasmākaṃ bhrāmitaṃ manaḥ || 3 || | 5 |
kena me kāraṇaṃ karma kiṃ yogaḥ procyate sa tu | yogastu ṣaḍvidhaḥ proktā nānātvaṃ tasya dṛśyate || 4 || | 6 |
antatarbhedabhinnasya manekāśāstracoditā | śāstrasya saṃgatirnāsti śaṃsayaṃ kathaya prabho || 5 || | 7 |
na ta kena mārgeṇa garbhavāsastu dāruṇāḥ | devānāṃ paramāṃ bhaktiṃ śrutvā tu paramaṃ muniḥ || 6 || | 8 |
1b) | 9 |
provāca bhagavān viṣṇuḥ sarveṣāṃ caiva saṃmataṃ | tvayā hi kathitaṃ yat tad rahasyaṃ guhyamuttamaṃ || 7 || | 10 |
śrīnārāyaṇauvāca || | 11 |
akulāgamakalpoyaṃ śruṇuṣvaṃ kathayāmyahaṃ | vedaśāstrasya madhye tu svāśrayogaḥ prasasyate || 8 || | 12 |
yenaivānekabhedena tena sarve vimohitā | munayaḥ sarvaśāstreṣu yogasāmyaṃ niropitaṃ || 9 || | 13 |
tacchāstraṃ śaṃbhunā proktaṃ kutra kasya janārdana | himādriśikhare ramye nānādhātuvicitrite || 10 || | 14 |
anekadrumasaṃkīrṇe puṣpaprākāraśobhite | gaṃgādisaritastatra sarvatīrthaniṣevite ||11|| | 15 |
puṇyadeśe mahāsaumye maṃgale nirupadrave | ekānte vijane gopye cittasyāhlādakārake || 12 || | 16 |
tasmin madhye mahādevo devānāṃ daivataṃ paraṃ | siddhāsane samo bhūtvā yogeṣu pariniṣṭitaḥ || 13 || | 17 |
dhyānasthaścintayāmāsa sa śivaḥ parameśvaraḥ | niraṃjanaṃ nirākāraṃ nirvikalpaṃ nirūpamaṃ || 14 || | 18 |
paripūrṇaṃ paraṃ brahma tasmin līno maheśvaraḥ | kvacit kāle mahāmāyā śāmbhavī tatra māgatā || 15 || | 19 |
samādhisthaṃ haraṃ dṛṣṭvā stutiṃ ca bruhi pārvati || | 20 |
śrīdevyuvāca || | 21 |
namaste ādināthāya viśvanāthāya te namaḥ || 16 || | 22 |
namaste viśvarūpāya viśvātītāya te namaḥ | namaste viśvakandāya viśvabījāya te namaḥ || 17 || | 23 |
sabāhyābhyaṃtarasthāya namaste viśvadhāriṇe | sṛṣṭisthitiṃ vināśānāṃ tvaṃ hetuḥ parameśvaraḥ || 18 || | 24 |
tvamedopi tridhābhinno brahmāviṣṇuśivākṛtiḥ | namo rajasvarūpāya satvarūpāya te namaḥ || 19 || | 25 |
tamorūpa namastestu nirguṇāya namo namaḥ | adhyātmavidyā vidyānāṃ sā vidyā tvaṃ sureśvara || 20 || | 26 |
sa pātu vidyayā siddhāḥ prāpnuvanti paraṃ sukhaṃ | candrādibhya svarūpāya namaste jātavedase || 21 || | 27 |
prāṇāpānasvarūpāya śabdabrahmātmane namaḥ | trayī vidyā somapāya phaladāya guṇātmaka || 22 || | 28 |
avidyā vidyamānāya mahādevāya te namaḥ | gāyatrī caiva sāvitrī mahāmāyā sarasvatī || 23 || | 29 |
trisaṃdhyāya trikālāya sarvadevyā trayī vapuḥ | triśūnyāya namastubhyaṃ pañcaprāṇāya te namaḥ || 24 || | 30 |
Showing 1 to 30 of 877 entries