Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
yogatattvopaniṣat | 2 |
saha nāvavatu- iti śāntiḥ | 3 |
aṣṭāṅgayogajijñāsā | 4 |
yogatattvaṃ pravakṣyāmi yogināṃ hitakāmyayā | yacchrutvā ca paṭhitvā ca sarvapāpaiḥ pramucyate || 1 || | 5 |
viṣṇurnāma mahāyogī mahābhūto mahātapāḥ | tattvamārge yathā dīpo dṛśyate puruṣottamaḥ || 2 || | 6 |
tamārādhya jagannāthaṃ praṇipatya pitāmahaḥ | papraccha yogatattvaṃ me brūhi cāṣṭāṅgasaṃyutam || 3 || | 7 |
vivaraṇam | 8 |
yogaiśvaryaṃ ca kaivalyaṃ jāyate yatprasādataḥ | tadvaiṣṇavaṃ yogatattvaṃ rāmacandrapadaṃ bhaje || | 9 |
iha khalu kṛṣṇayajurvedapravibhakteyaṃ yogatattvopaniṣat mantralayarājayogaviśiṣṭārambhaghaṭaparicayaniṣpatticaityāvasthopetaya##- brahmamātraparyavasannā virājate | asyāḥ upaniṣadaḥ saṃkṣepato vivaraṇamārabhyate | sṛṣṭisthitikartṛbrahmaviṣṇvākhyāyikā tu vidyāstutyarthā | ādau tāvat vakṣyamāṇayogatattvopaniṣacchravaṇapaṭhanaphalaṃ | 10 |
p. 364) prakaṭayati- yogatattvamiti | pratyakparayoḥ yogaḥ tattvaṃ pratyakparavibhāgaikyāsahaṃ niṣpratiyogikabrahmamātraṃ yasyāmupaniṣadi pratipādyate seyaṃ yogatattvopaniṣat | kevalaṃ tacchravaṇapaṭhanataḥ sarvapāpanivṛttirbhavatītyarthaḥ || 1 || etadvidyācāryasvarūpaṃ viśadayati- viṣṇuriti | tattvajñānayogamārge yogibhiḥ yathā dīpaḥ tathā puruṣottamo viṣṇuḥ dṛśyate sākṣātkriyata ityarthaḥ || 2 || taṃ brahmā pṛcchatītyāha- tamiti || 3 || | 11 |
yogatattvasya durlabhatvam | 12 |
tamuvāca hṛṣīkeśo vakṣyāmi śṛṇu tattvataḥ | sarve jīvāḥ sukhairduḥkhairmāyājālena veṣṭitāḥ || 4 || | 13 |
teṣāṃ muktikaraṃ mārgaṃ māyājālanikṛntanam | janmamṛtyujarāvyādhināśanaṃ muktitārakam || 5 || | 14 |
nānāmārgaistu duṣprāpaṃ kaivalyaṃ paramaṃ padam | patitāḥ śāstrajāleṣu prajñayā tena mohitāḥ || 6 || | 15 |
anirvācyapadaṃ vaktuṃ na śakyaṃ taiḥ surairapi | svātmaprakāśarūpaṃ tat kiṃ śāstreṇa prakāśyate || 7 || | 16 |
evaṃ pṛṣṭo bhagavān praśnottaramāha- tamiti | svavaktavyarahasyārthasya nānāmārgālaṃkāranānāśāstratatpravartakairapi duṣprāpatāmāha- sarva iti | māyājālena veṣṭitāḥ māyātatkāryapaṭaiḥ āvṛtāḥ ityarthaḥ || 4-5 || kaivalyamārgasya jñānetarasādhanena duṣprāpatve nānyaḥ panthā ayanāya vidyate iti śruteḥ | śāstrajālamohitaiḥ yanmayocyamānaṃ tadvaktuṃ na śakyamityāha- patitā iti | tena svājñānena ca mohitāḥ || 6 || sūryādighaṭāntāḥ yena prakāśyante | 17 |
p. 365) yena vedaśāstrāṇyarthavanti tat kadāpi śāstraprakāśyaṃ na bhavati, brahmaṇaḥ svaprakāśamātratvena vyāviddhapadavākyārthatvāt || 7 || | 18 |
parasyaiva jīvatvam | 19 |
niṣkalaṃ nirmalaṃ śāntaṃ sarvātītaṃ nirāmayam | tadeva jīvarūpeṇa puṇyapāpaphalairvṛtam || 8 || | 20 |
paramātmapadaṃ nityaṃ tat kathaṃ jīvatāṃ gatam | sarvabhāvapadātītaṃ jñānarūpaṃ nirañjanam || 9 || | 21 |
vārivat sphuritaṃ tasmiṃstatrāhaṃkṛtirutthitā | pañcātmakamabhūt piṇḍaṃ dhātubaddhaṃ guṇātmakam || 10 || | 22 |
sukhaduḥkhaiḥ samāyuktaṃ jīvabhāvanayā kuru | tena jīvābhidhā proktā viśuddhe paramātmani || 11 || | 23 |
jīvaḥ parasmāt bhidyata ityāśaṅkya yannirviśeṣaṃ tadeva jīvatāṃ gacchatīva bhātītyāha- niṣkalamiti || 8 || tat kathaṃ jīvatāmarhati ityākṣipati- paramātmeti | praśnottaramāha- sarveti | vastuto brahma sarvabhāvapadātītam | svātiriktabhāvaḥ śaśaviṣāṇavat nāstyeva | yadi svājñadṛṣṭyā syāttadā svajñadṛṣṭyā sarvabhāvapadātītaṃ jñānarūpaṃ jñaptimātratvāt, nirañjanaṃ sarvatrāsaṅgamityarthaḥ || 9 || yat svamātram avaśiṣṭaṃ tatra svājñaḥ svātiriktam adhyasthatītyāha##- mandavāteritavārivat sphuritaṃ tatra guṇāsāmyātmikā mūlaprakṛtivācyā ahaṃkṛtirutthitā | tataḥ pañcatanmātrāṇi, tataḥ pañcīkṛtapañcamahābhūtāni, tataḥ saptadhātubaddhaṃ triguṇātmakaṃ pañcātmakaṃ piṇḍamabhūt || 10 || tatra sukhaduḥkhasamāyuktaṃ yaccaitanyaṃ tat | 24 |
p. 366) jīvabhāvanayā kuru | sarvabhāvātītaviśuddhe paramātmani tena prākṛtaguṇayogena nirviśeṣabrahmaṇa eva jīvābhidhā proktā || 11 || | 25 |
prākṛtaguṇaviyuktasya jīvasya paramātmatvam | 26 |
kāmakrodhabhayaṃ cāpi mohalobhamado rajaḥ | janma mṛtyuśca kārpaṇyaṃ śokastandrā kṣudhā tṛṣā || 12 || | 27 |
tṛṣṇā lajjā bhayaṃ duḥkhaṃ viṣādo harṣa eva ca | ebhirdoṣairvinirmuktaḥ sa jīvaḥ kevalo mataḥ || 13 || | 28 |
yadā prākṛtaguṇaviyukto bhavati tadā jīva eva kevalaparamātmā bhavatītyāha- kāmeti | atra vacanaliṅgavyatyayaḥ chāndasaḥ || 12##- | 29 |
jñānayogayoḥ yugapadabhyāsaḥ | 30 |
Showing 1 to 30 of 262 entries