Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
yogavāsiṣṭha of vālmīki śrīvāsiṣṭhamahārāmāyaṇatātparyaprakāśākhyavyākhyāsahitaḥ With the commentary vāsiṣṭhamahārāmāyaṇatātparyaprakāśa paṇaśīkaropahvalakṣmaṇaśarmatanujanuṣā vāsudevaśarmaṇā sampāditaḥ Edited by Vasudeva ḻaxmana ṣharma Pansikar 1918 | 2 |
utpattiprakaraṇaṃ tṛtīyam | | 3 |
prathamaḥ sargaḥ 1 | 4 |
vāgbhābhirbrahmavidbrahma bhāti svapna ivātmani | yadidaṃtatsvaśabdotthairyo yadvetti sa vetti tat || 1 || | 5 |
satyaṃ jñānamanantamekamajaraṃ nityaṃ vibhuṃ śāśvataṃ pratyagbrahmarasāyanaṃ sukhaghanaṃ pūrṇaṃ paraṃ pāvanam | svātmajyotiranādimadhyanidhanaṃ māyāvilāsairmuhu- rviśvākāramapāstamāyamabhayaṃ vande viśuddhaṃ padam || 1 || | 6 |
jñānādevātmano mokṣo na tu karmasamādhibhiḥ | ajñāto'sau svasaddṛśyaṃ [svayaṃ dṛśyaṃ iti pāṭhaḥ] sṛjatyeveti kīrtyate || 1 || | 7 |
atha [svayaṃ dṛśyaṃ iti pāṭhaḥ] yathoktasādhanasaṃpannasyādhikāriṇaḥ - tāvadvicārayetprājño yāvadviśrāntimātmani | saṃprayātyapunarnāśāṃ śāntiṃ turyapadābhidhām || yāvattattvāparokṣāvadhāraṇaṃ kartavyatayā vihitaṃ vicāraprakāraṃ prakaraṇadvayopavarṇitasamastasādhanasaṃpannāyādhikārimūrdhanyāya śrīrāmāya athopadiśyate samyagevaṃ jñānakramo'dhunā iti pratijñānapūrvakamuttaragranthena vistareṇa varṇayituṃ pravṛtto bhagavān śrīvasiṣṭhaḥ sṛṣṭiprakāropavarṇanamukhena brahmādvaitaṃ pratipādayituṃ pravṛttasyotpattiprakaraṇasya sukhaprabodhāya prathamaṃ saṃkṣipya tātparyaṃ didarśayiṣuḥ taddhedaṃ tarhyavyākṛtamāsīt ityādisṛṣṭipradarśakaśrautasaṃdarbhasya ahaṃ brahmāsmi ityādimahāvākyārthabodh ivātrāpi [bhāvarūpaṃ iti pāṭhaḥ] dṛṣṭāntasyaikadeśena bodhyabodhodaye sati | upādeyatayā grāhyo mahāvākyārthanirṇayaḥ iti prāguktarītyā paryavasānamiti darśayati - vāgbhābhirityādinā | brahmaiva vāgbhābhirmahāvākyajākhaṇḍākāravṛttīddhasvātmaprakāśairbrahmavit svatattvaṃ sākṣātkṛtavatsadbhāti pāramārthikanityamuktapūrṇasvarūpeṇa prakāśate | svamuktau vākyajanyavṛttyatiriktaṃ nāpekṣata iti bhāvaḥ | tatkutaḥ | yato yadidaṃ dehendriyādi viyadādi ca dṛśyaṃ bandharūpamātmani pratyagātmabhūte brahmaṇyeva svapna ivāvirbhūtaṃ bhāti | nahi svāpnabandhanivṛttiḥ prabodhātiriktaṃ sādhanamapekṣata iti bhāvaḥ | tathāca śrutau yadbrahmavidyayā bhaviṣyanto manuṣyā manyante kimu tadbrahmāvedyasmāttatsarvamabhavat ityākṣipyottaramuktaṃ brahma vā idamagra āsīttadātmānamevāvedāhaṃ brahmāsmīti tasmāttatsarvamabhavat iti | sarvaṃ pūrṇam asaṃsāribhūmānandaikasvabhāvamityarthaḥ | asyāṃ śrutau brahma svayaṃ svatattvabodhānmuktabandhaṃ pūrṇamabhūdityuktestadeva prāk svatattvapratibodhātsvapna iva dvaitapriyāpriyadarśanaparicchedalakṣaṇaṃ bandhamanubhavatīveti bandhasya mithyātvaṃ pratīca eva brahmatvaṃ ca sphuṭataramavagamyate | tatra yathā tadupapādakārthavādabhūtānāṃ tannāmarūpābhyāmeva vyākriyate sa eṣa iha praviṣṭa ānakhāgrebhyaḥ ityādiprāktanasṛṣṭipraveśādivākyānāṃ jagajjivabhāvayorajñātabrahmamātropādānakayorutpattyādikālatraye'pi brahmavyatiriktasattā'saṃbhavānmithyātvamevetyupapādanena svapradhānamahāvākyatātparyaviṣayabrahmādvaite paryavasānaṃ tadvadatrāpi bodhyamiti bhāvaḥ | bhavatu tathā kiṃ na nasteneti tatrāha - tadityādinā | tadbrahma idānīṃtano'smadādirapi yo'dhikārī svaśabdotthaiḥ śravaṇādyupāyairyat yādṛśaṃ tattvatastathā vetti ahameva brahmeti sākṣātkaroti sa tat prāyuktaṃ pūrṇanityamuktabrahma bhārūpaṃ [bhāvarūpaṃ iti pāṭhaḥ] mokṣaphalamapi vetti jīvanneva sākṣādanubhavati | tathāca śrutiḥ tadyo yo devānāṃ pratyabudhyata sa eva tadabhavattadyatharṣīṇāṃ tathā manuṣyāṇāṃ taddhaitatpaśyan ṛṣirvāmadevaḥ pratipede'haṃ manurabhavaṃ sūryaśca iti || athavā [ivāsyāpi prakaraṇasya iti pāṭhaḥ] yanmumukṣūṇāmajñātatvājjijñāsitamidaṃ sarvajanānāmātmatvena pratyakṣaṃ brahmavacanaṃ vāk vācakaśabdaprapañco bhātīti bhāstatprakāśyārthaṃprapañcaśca tābhiḥ trayaṃ vā idaṃ nāmarūpaṃ karma iti śrutidarśitadvaitaprapañcabhāvairaviviktatayā | 8 |
p. 126) | 9 |
brahmavit svaṃ paśyatsadātmani svasmin svapna iva vadhabandhaśokamohādiduḥkhisvabhāvaṃ bhāti tattathā bhātamapi brahma yo'dhikārī svaśabdotthaiḥ svātmamātrapariśeṣaka netineti ityādivākyakṛtairdvaitaniṣedhairyat yādṛśaṃ pariśiṣṭaṃ vetti sa eva tadbrahma tattvatovetti natvadhyāropitanāmarūpādisaṃvalitadarśītyarthaḥ || athavā [3] vāgiti vacanādikriyāśaktipradhānāni karmendriyāṇyupalakṣyante | bhā iti prakāśapradhānāni jñānendriyāṇi | tairdvārairyo brahmavidvastuto brahmāpi paśyati sa brahma sannapyātmani svapna ivābrahmabhūto'nyathā bhāti | bahirmukhasya tattvadarśanāsiddheḥ | parāñci khāni vyatṛṇatsvayaṃbhūstasmātparāṅ paśyati nāntarātman ityādiśruteḥ | yastvadhikārī yatprasiddhamidaṃ prapañcarūpamapi svaśabdotthaiḥ brahmaivedaṃ sarvam ātmaivedaṃ sarvaṃ ityādiparamārthaparavākyajanyabodhairyatsarvādhiṣṭhānasanmātraṃ vetti sa vyāvṛttabāhyendriyaprasaraḥ pratyaṅmukhastadbrahma vetti | tathāca bāhyadṛṣṭyā brahmāpi dṛṣṭamanartha eva prāmāṇikapratyagdṛṣṭyā tu jagadapi dṛṣṭaṃ pruṣārthāyeti sṛṣṭiprapañcanavyājena pratyagdṛṣṭivyutpādane'sya prakaraṇasya tātparyamityarthaḥ | athavā [4] vakṣyamāṇābhirupadeśavāgbhirbhābhirdṛṣṭāntākhyānopapattiprakāśaiścait aducyata iti śeṣaḥ | yadbrahmavideva paramārthato brahma na brahmanāmakamarthāntaraṃ vyavahitaviprakṛṣṭadeśe svātmano'nyadevāstīti bhramitavyamiti | yadidaṃ dṛśyaprapañcarūpaṃ tatsvapna ivātmanyevādhyastaṃ bhāti na tadapi paramārthasatyamanyadastīti bhramitavyamiti | tatra coktabrahmabhāvajagadbhāvadvaye yo vivekyavivekī vā yadeva svaśabdotthairbrāhmaṇo'haṃ kṣatriyo'haṃ devadatto'hamiti svābhāvikalaukikaprasiddhamithyāsvaśabdajanyairvā brahmaivāhaṃ cidevāhamityādiśāstrīyasatyārthasvaśabdajanyairvā pratyayairyadyādṛśaṃ svarūpaṃ svasya vetti sa tadeva vetti punaḥpunaranubhavati | saṃsāryātmadarśinaḥ saṃsāra eva phalati brahmātmadarśinastu brahmabhāva eveti taddarśinaiva bhāvyamiti bhāvaḥ || athavā [5] nanu prāgupadiṣṭameva brahma yathāsthitaṃ brahmatattvaṃ sattāniyatirucyate astyanantavilāsātmā sarvagaḥ sarvasaṃśrayaḥ ityādinā tatropadiṣṭe brahmaṇi śamādyabhāvāccittāsthairye prāpte śamādisādhanāni taddṛḍhīkārāya pauruṣaprayatnaścopadiṣṭa iti nopadeṣṭavyāntaramavaśiṣyate | yadi sakṛdupadiṣṭavākyārthaprakāśairbrahma na bhāti tarhi śatakṛtvo'pyupadiśyamānaṃ tathaiveti kimasyaiva punaḥpunarupadeśena piṣṭapeṣaṇaprāyeṇetyāśaṅkyāha - vāgbhābhiriti | yo brahmavit brahmavettā śrotā vāgbhābhiḥ sakṛdupadeśavākyārthaprakāśairhetubhiryadbrahma svayameveti bhāti prathate tatsvapna iva bhāditaprāyaṃ na dṛḍhataraṃ bhavati nidrāvaśo'nirūḍhanākṣatrādisvanāmaghaṭitopāṃśuprabodhakavākyamiva na samyagavadhārayatīti vārthaḥ | sa eva he devadatta he yajñadattetyādiciravyavahāranirūḍhasvanāmasaṃbodhanotthairiva bahukālābhyastaśravaṇādyabhyāsadṛḍhaparicitamahāvākyotthapratyayairyadvet ti sa eva tadvetti | tādṛśāsaṃdigdhasvātmabodha evāvidyocchedaheturityarthaḥ | tathāca tādṛśadṛḍhaniścayāparokṣānubhavāya punaḥpunarupapattibhirupadeśo [punaḥpunarupadeśo iti pāṭhaḥ] yāvatphalodayamabhyasanīya ityuttaragranthopapattiriti bhāvaḥ | tathāca sūtram āvṛttirasakṛdupadeśāt iti || athavā [6] yathā abrahmavijjāgradbhayādiciravāsanāvāsitaḥ svapne avidyayā kutsanabhartsanabhīṣaṇādivāgbhirbhayakampapalāyanagartapatanādipratibhābhiśco palakṣito duḥkhī bhāti yathā vā upāsako jāgraddevabhāvavāsanāvāsitaḥ svapne deva iva rājeva stutipraśaṃsanādivāgbhirjakṣaṇakrīḍanavimānārohanabhovihārādipratibhābhiśc opalakṣito [vāgbhā iti pāṭhaḥ] bhāti tathā brahmavidapi cirābhyastaśravaṇādivāsitaḥ svapne brahmaivedaṃ sarvamātmaivedaṃ sarvaṃ ahamevedaṃ sarvo'smīti paramārthapratipādakavāgbhirvāstavabrahmabhāvapratibhābhiśca bhāti | tathā phalāvasthāyāmapi svapnavatparalokaphalasyāpi dṛḍhābhyastavāsanānusāritvasya līlopākhyānādau vyutpādayiṣyamāṇatvāt | nanvatra kiṃ pramāṇaṃ tatrāha - yaditi | yadidaṃ svapnavatparalokasyāpi vāsanānusāritvaṃ tatsvayameva śabdayanti bodhayanti natu mūlasāpekṣatayeti svaśabdāḥ śrutayastadutthaiḥ pratyayaiḥ svataḥpramāṇabhūtairadhyavasīyate | atha yatrainaṃ ghnantīva jinantīva hastīva vicchādayati gartamiva patati yadeva jāgradbhayaṃ paśyati tadatrāvidyayā manyate'tho yatra deva iva rājevāhamevedaṃ sarvo'smīti manyate so'sya paramo lokaḥ | tadya iha vyāghro vā siṃho vā yadyadbhavanti tadābhavanti | yaccittastanmayo bhavati guhyametatsanātanaṃ mano kṛtenāyātyasmin śarīre ityādiśrutibhyaḥ | yaṃ yaṃ vāpi smaranbhāvaṃ tyajatyante kalevaram | taṃ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ || tasmātsarveṣu kāleṣu māmanusmara ityādismṛtibhyaścetyarthaḥ | tathācābhyāsadaśāyāṃ yo yadvetti saṃsāryātmānaṃ brahmātmabhāvaṃ vā saphalāvasthāyāmapi tadvettyanubhavatīti nirantaraṃ brahmānubhavavāsanaiva dṛḍhīkāryetyutpattiprakaraṇatātparyārtha iti bhāvaḥ || athavā [7] vāgbhiḥ śrutismṛtyādiśabdapramāṇairbhābhirvidvadanubhavaprakāśaiśca brahmavidbrahmaiva | yadidamasyājñānadaśāprasiddhamabrahmatvamavasthātrayaṃ ca tadātmani svapna iva bhāti | tasya traya āvasathāstrayaḥ svapnāḥ iti śruteḥ tasmātsaṃbhāvanāmātraḥ saṃsāraḥ pratyagātmani | ukte'rthe saṃśayaścetyātpratyagdṛṣṭyā nirīkṣyatām || iti vārtikādiprasiddhavidvadanubhavācca | taduktārthadvayaṃ yo'dhikāri svaḥ svīyaḥ karatalāmalakavadaparokṣīkṛtātmatattva upadeśakuśala ācāryastasyopadeśaśabdotthairanubhavānukūlairūhāpohādypāyairyadyādṛśa ṃ vetti sa eva svānubhavato'pi tadvetti | ācāryavānpuruṣo veda | ācāryāddhaiva vidyā viditā sādhiṣṭhaṃ prāpat | ācāryo jñātā kuśalānuśiṣṭaḥ ityādiśruterityarthaḥ || athavā [8] brahmavidāmanubhavasiddhaṃ brahma vyavahāre vāgbhābhistulyaṃ bhāti yathā vā ghaṭādiśabdāḥ saṃketātsvānurañjitamarthaṃ prakāśayanti tadbhāvāpanneva svayaṃ prathate yathā bhā āloko'pi tathā prathate evaṃ brahmāpi bhāsyānurañjitaṃ tadaviviktasvaprakāśaṃ prathata ityarthaḥ | nanvasaṅgādvitīyasya kathaṃ parānurañjanena prathanaṃ tatrāha - yaditi | yadyasmātkāraṇādātmanyadhyāsena svapna iva idaṃ tanotītidaṃtat | | 10 |
p. 127) | 11 |
sarvaprapañcavivartopādānamityarthaḥ | tathāca kāraṇasya kāryānurañjanaṃ yuktameva | kāryamithyātvācca nāsaṅgādvitīyatāvirodha iti bhāvaḥ | tattathābhūtaṃ brahma svaśabdotthairanugatasvayaṃrūpamātraparāmarśyātmādiśabdanikṛṣṭabodhairy o vetti sa tadasaṅgodāsīnasvaprakāśacinmātrasvabhāvaṃ vetti na viśeṣanāmarūpasaṃvalitadarśītyarthaḥ || athavā [9] brahma svaprakāśatvādbrahmavitsvaprathāyāmanyanirapekṣamapi vāgbhābhiḥ vāgevāsya jyotirbhavati āditya evāsya jyotirbhavati iti śrutyukterjyotirantarairvyāmohātsvapna ivātmani jyotirantarāsaṃkīrṇadaśāyāmeva samādhyādau niṣkṛṣṭaṃ bhāti na saṃsārajāgare | śrutyā tatraiva ātmaivāsya jyotirbhavatyātmanaivāyaṃ jyotiṣāste palyayate karma kurute iti svayaṃjyotiṣṭvāsphuṭībhāvapradarśanāt | itthaṃ svapne vyutpāditasya svayaṃjyotirātmano jāgare'pyanubhave upāyamāha - yaditi | idamiti taditi svamiti ca śabdairutthairādhibhautikādhidaivikādhyātmikaviṣayapratyayairbhoktāraṃ prati eti āgacchatīti yattathāvidhaṃ yadviṣayajātaṃ tadyo vetti sa tadbrahmaiva sanvetti natu kalpitopādhyātmā sanvetti | jaḍātmano vedanaśaktyabhāvāt nānyo'to'sti draṣṭā nānyo'to'sti śrotā iti draṣṭaśrotrantarapratiṣedhācceti bhāvaḥ | tathāca bahirarthaprakāśe jyotirantarasaṃkīrṇatve'pi nāntarupanītārthaprathāyāṃ tatsaṃkara iti jāgare'pi svayaṃ jyotirātmā vivekibhiḥ subodha iti sadaiva tadvimarśapareṇa bhāvyamityāśayaḥ || athavā [10] yadidamihalokarūpaṃ karmasthānaṃ tatsvargādirūpaṃ tatphalasthānaṃ svaṃ svayaṃ tatphalabhoktā ceti tritayapratipādakakarmakāṇḍaśabdotthaiḥ pratyayairyadbhāti yaccopaniṣadvāgbhirmananādiprakāśaiścāhaṃ brahmavidbrahmeti vā bhāti tatsarvaṃ svapna ivāprabuddha evātmani bhāti na bhūmātmani | yatra nānyatpaśyati nānyacchṛṇoti nānyadvijānāti sa bhūmā iti śruteḥ | sarvāṇi ca śāstrāṇi vidhiniṣedhamokṣaparāṇyavidyāvadviṣayatvaṃ nātivartante iti bhāṣyācca | tadidaṃ rahasyaṃ yogastadvedeti śrutiṃ viḍambayannaha - yo yadvettīti | vidvadanubhavaikasiddhamidamityarthaḥ || durūhasyāsya padyasya sudhībhirapi durgamāḥ | ime guruprasādena daśārthāḥ saṃprakāśitāḥ || 1 || | 12 |
nyāyenānena loke'sminsarge brahmāmbare sati | kimidaṃ kasya kutreti codyamūce nirākṛtam || 2 || | 13 |
itthaṃ prakaraṇārthasaṃkṣepopadarśanamukhenāvāntaraviṣaye pradarśite prapañcamithyātvajñānalakṣaṇāvāntaraprayojanānubandhī prāktanacodyaparihāro'pyarthātsiddha ityāha - nyāyeneti | anena saṃkṣepato darśitena vistarato vakṣyamāṇenādhyastasyādhiṣṭhānātpṛthagasattvanyāyenādhyāropāpavādany āyena vā brahmāmbare'dhyāsakrameṇāsminparidṛśyamāne sarge prapañcarūpe sati sarge vā'pavāda krameṇa loke'valokyamāne brahmāmbare brahmākāśamātre sati tadetadbhagavanbrūhi kimidaṃ pariṇaśyati | kimidaṃ jāyate bhūyaḥ kimidaṃ parivardhate || ityādinā bhavān prāgyatsato nāśādyasaṃbhavacodyamūce tatsvato nirākṛtamevoce | sato nāśādyanabhyupagamānnaśvarasya sattvānabhyupagamāccodyaviṣayābhāvādityarthaḥ || 2 || | 14 |
ahaṃ tāvadyathājñānaṃ yathāvastu yathākramam | yathāsvabhāvaṃ tatsarvaṃ vacmīdaṃ śrūyatāṃ budha || 3 || | 15 |
itthamavāntaraviṣayaphale pradarśya vistaroktiṃ pratijānīte - ahamiti | idaṃ saṃkṣipya darśitamarthajātaṃ vacmi vistareṇetyarthaḥ | pramāṇato'nubhavataśca yathājñānaṃ parīkṣaṇato yathāvastu sādhanopapattinirūpaṇato yathākramaṃ śrotṛbuddhiparipākānusārataśca yathāsvabhāvam | sarvatra padārthānativṛttāvavyayībhāvaḥ | athavā yathāvastviti sargapūrvāvasthoktistadā sarvajagataḥ sanmātrarūpatvāt yathājñānamiti sargārambhakalanonmukhatvoktiḥ | yathākramamiti sthūlībhāvena sṛṣṭikramoktiḥ | yathāsvabhāvamiti jagadāropadaśayāmapyavikṛtasvabhāvoktiḥ | sarvamiti jñānaprāpyapūrṇabhāvoktiḥ | tasmāttatsarvamabhavat iti śrutau pūrṇabhāve sarvaśabdadarśanāt | budhetyuttamādhikārasmāraṇaṃ śravaṇādarotpādanārtham || 3 || | 16 |
svapnavatpaśyati jagaccinnabhodehavitsvayam [cinmayaṃ iti pāṭhaḥ] | svapnasaṃsāradṛṣṭānta evāhaṃtvaṃsamanvitam || 4 || | 17 |
svapnavadātmanīti yaduktaṃ tasya tātparyaṃ viśadayati - svapnavaditi | cinnabhodehavijjīvabhāvāpannaṃ sadyajjagatpaśyati tatsvapnavatpaśyati | yathā svapnadarśanaṃ viṣayabādhe'pi na bādhyate tadvajjagaddarśanamapīti | dṛśeḥ satyatve tātparyamiti bhāvaḥ | evamahamiti pratyagātmatādātmyena tvamiti parāgbhāvena ca bhāsamānaṃ prapañcarūpamapi svapnasaṃsāradṛṣṭānte dārṣṭāntikatven samanvitaṃ samyaksaṃbaddham | tasya mithyātve tātparyamiti bhāvaḥ | athavā nanu pramāṇajasya kathamapramāṇajaṃ svapnadarśanaṃ dṛṣṭāntastatrāha - dehaviditi | yadyapi bāhyaṃ jagatpramāṇaiḥ paśyata tathāpi kāryakaraṇasaghātātmakavyaṣṭisamaṣṭidehabhāsakaḥ [kāraṇasaṃghātā iti pāṭhaḥ] svayameva na bāhyapramāṇasāpekṣa ityarthaḥ | nanu rūpādimattvāddeho'pi cakṣurādinaiva bhāsatāṃ tatrāha - ahaṃtvamiti | yadi cakṣurādinā sa bhāseta tarhīdabhityeva bhāseta | tadviṣaye sarvatredaṃtvadarśanāt | ahaṃtvaṃ tu tatra bhāsamānaṃ svapnasaṃsāradṛṣṭānta eva samanvitaṃ yuktamityarthaḥ | athavā astu dehasya svapnasāmyaṃ tathāpi kathaṃ bāhyanāmarūpātmakajaganmātrasya tathātvaṃ tatrāha - ahaṃtvaṃsamanvitamiti | na bāhyarūpāditāvanmātraṃ niṣkṛṣṭaṃ bhāsate kiṃtu rūpamahaṃ paśyāmīti tripuṭībhūtamahamarthasaṃvalitatvamartharūpam tattu sākṣimātragamyatvātsvapnasaṃsāradṛṣṭānte dārṣṭāntikaṃ bhavatyeveti śeṣaḥ | nahyadhyastagocarajñāne satyārtho viṣayo bhavati | adhyastameva hi parisphurati bhrameṣu nānyatkathaṃcana parisphurati bhrameṣu iti siddhāntadbāhyapramāṇānāṃ vyavahāreṣvarthāvisaṃvādamātreṇāpi vyāvahārikaprāmāṇyāvighātāditi bhāvaḥ || 4 || | 18 |
p. 128) | 19 |
mumukṣuvyavahāroktimayātprakaraṇātprakaraṇātparam | athotpattiprakaraṇaṃ mayedaṃ parikathyate || 5 || | 20 |
athetyānantaryeṇa hetutāsaṃgatirdarśitā || 5 || | 21 |
bandho'yaṃ dṛśyasadbhāvāddṛśyābhāvena bandhanam [sadbhāvo dṛśyābhāvena iti pāṭhaḥ] | na saṃbhavati dṛśyaṃ tu yathedaṃ tacchṛṇu kramāt || 6 || | 22 |
nanu bandhanirāsopāyārthino mama kimanena dṛśyamithyātvaparotpattiprakaraṇaśravaṇenetyatrāha - bandha iti || 6 || | 23 |
utpadyate yo jagati sa eva kila vardhate | sa eva mokṣamāpnoti svargaṃ vā narakaṃ ca vā || 7 || | 24 |
nanu na dṛśyāsaṃbhavamātreṇa bandhanivṛttiḥ utpattivṛddhināśasvarganarakāderbandhasya draṣṭṛdharmatāpratyayenātmako'tyantaḥpātena dṛśyanivṛttāvapi tadanivṛtterityāśaṅkyāha - utpadyata iti dvābhyām | satyamutpadyate yaḥ sa eva vṛddhyapakṣayasvarganarakādīn bandhamokṣau cānubhavenna tvātmā utpattyādisvabhāvaḥ | svasvarūpānavabodhenaiva tasyotpattyādibhramavibhāvanādityarthaḥ || 7 || | 25 |
ataste svāvabodhārthaṃ tattāvatkathayāmyaham | utpattiḥ saṃsṛtāveti pūrvameva hi yo yathā || 8 || | 26 |
yataḥ svānavabodhādeva bandho'taḥ svāvabodhārthaṃ taddṛśyāsaṃbhavaṃ tāvadvakṣyamāṇaprakāraṃ kathayāmi | yathā utpattyādisaṃbandhaḥ saṃsṛtau dṛśyasaṃsārakoṭau eti nātmakoṭau | ātmā tu dṛśyotpatteḥ pūrvaṃ yathā tathaiva nāṇumātramapi vikriyata ityarthaḥ | tathāca śrutiḥ na nirodho na cotpattirna baddho na ca sādhakaḥ | na mumukṣurna vai muktirityeṣā [mukta ityeṣā iti pāṭhaḥ] paramārthatā iti || 8 || | 27 |
idaṃ prakaraṇārthaṃ tvaṃ saṃkṣepācchṛṇu rāghava | tataḥ saṃkathayiṣyāmi vistaraṃ te yathepsitam || 9 || | 28 |
ayamevāsya prakaraṇasyārtha iti vakṣyamāṇavistaropoddhātatayāsminsarge saṃkṣepataḥ prapaśyata ityāha - idamiti | ayaṃ cāsau prakaraṇārthaśceti karmadhārayaḥ | prakaraṇārthamutpattiprakaraṇopoddhātāya idametatsagaprapādyamiti vā || 9 || | 29 |
yadidaṃ dṛśyate sarvaṃ jagatsthāvarajaṃgamam | tatsuṣuptāviva svapnaḥ kalpānte pravinaśyati || 10 || | 30 |
Showing 1 to 30 of 11,254 entries