Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
yogavāsiṣṭha of vālmīki śrīvāsiṣṭhamahārāmāyaṇatātparyaprakāśākhyavyākhyāsahitaḥ With the commentary vāsiṣṭhamahārāmāyaṇatātparyaprakāśa paṇaśīkaropahvalakṣmaṇaśarmatanujanuṣā vāsudevaśarmaṇā sampāditaḥ Edited by Vasudeva ḻaxmana ṣharma Pansikar 1918 | 2 |
sthitiprakaraṇaṃ caturtham | | 3 |
prathamaḥ sargaḥ 1 | 4 |
athotpattiprakaraṇādanantaramidaṃ śṛṇu | sthitiprakaraṇaṃ rāma jñātaṃ nirvāṇakāri yat || 1 || | 5 |
sadabhayanijapūrṇānandasaṃvitpratiṣṭhaṃ yadiha nijamahimnā viśvarūpāṇi bibhrat | viharati ca vimohātteṣu nānātmabuddhyā śrutividitasatattvaṃ tatparaṃ brahma vande || 1 || | 6 |
prasiddhacitravaidharmyaṃ jagaccitrasya varṇyate | sāṃkhyādimatamunmṛjya sādhyate brahmamātratā || 1 || | 7 |
utpattiprakaraṇe yato vā imāni bhūtāni jāyante ityādīnāṃ sarveṣāṃ sṛṣṭipratipādakavākyānāmadvaye brahmaṇi jagadadhyāropapradarśanadvārā taṭasthalakṣaṇatayā tātparyaviśrāntipradarśanamukhena jagajjīvādibhedaṃ nirasya pratyagbrahmaikarasyaṃ vyutpāditam | idānīṃ yena jātāni jīvanti yena dyauḥ pṛthivī dṛḍhā etasyaivākṣarasya praśāsane gārgi sūryācandramasau vidhṛtau tiṣṭhataḥ ko hyevānyātkaḥ bhīṣāsmādvātaḥ pavate eko dādhāra bhuvanāni viśvā ya eko jālavānīśata īśanībhiḥ paramaśaktibhiḥ anujñātā hyayamātmāsya sarvasya svātmānaṃ dadhāti ityādi sāṃpratikajagatsthitinirvāhakatāpratipādakaśrutīnām sadeva somyedamagna āsīt ātmā vā idameka evāgra āsīt ityādipralayakālikajagatsattānirvāhakatvapratipādakaśrutīnāṃ ca puruṣamativaicitryaprabhavanānātātparyotprekṣaṇayuktabhrāntivaicitryanirāsena saccidānandaikarase brahmaṇi saccidrūpatopapādanena taṭasthalakṣaṇatātparyaparyavasānapradarśanamukhenāpi vistaropapāditaṃ brahmaikyajñānaṃ sthirīkartuṃ sthitiprakaraṇamārabhamāṇo bhagavānvasiṣṭhaḥ saṃgatiṃ pradarśyanpratijānīte - atheti | utpatteḥ sthitihetutvāddhetutāsaṃgatiriti bhāvaḥ | evamekakāryatvasaṃgatirapyastītyāśayenāha - jñātamiti | ānantaryādhikāraparo'pyathaśabdaḥ śaṅkhavīṇāmṛdaṅgadhvanivatsvarūpato maṅgalameveti prakaraṇādau maṅgalamapyācaritaṃ bodhyam || 1 || | 8 |
evaṃ tāvadidaṃ viddhi dṛśyaṃ jagaditi sthitam | ahaṃ cetyādyanākāraṃ bhrāntimātramasanmayam || 2 || | 9 |
jagadutpattau mithyātvapradarśanāya vyutpāditā nyāyāḥ sthitāvapi tulyā ityatideśena darśayati - evaṃ tāvadityādinā || 2 || | 10 |
akartṛkamaraṅgaṃ ca gagane citramutthitam | adraṣṭṛkaṃ cānubhavamanidraṃ svapnadarśanam || 3 || | 11 |
akartṛkaṃ hetukaraṇopakaraṇasaṃpannalekhakaśūnyam | araṅgamupādānarañjakadravyaśūnyam | gagane ityanenādhārabhittyādiśūnyatāpi citrasya darśitā | draṣṭurapi dṛśyāntaḥpātādadraṣṭṛkam | mohanidrayā pramāturabhibhave'pi sākṣiṇo'nabhibhavādanidram || 3 || | 12 |
bhaviṣyatpuranirmāṇaṃ cittasaṃsthamivoditam | markaṭānalatāpāntamasadevārthasādhakam || 4 || | 13 |
markaṭaiḥ kalpito'nalo guñjāgairikādisaṃcayarūpastattāpo'nto dṛṣṭānto yasya | tenāpi teṣāṃ śītanivṛttiraitihyaprasiddhetyāśayenoktamasadevārthasādhakamiti || 4 || | 14 |
brahmaṇyananyadanyābhamambvāvartavadāsthitam | sadrūpamapi [tadrūpam iti pāṭhaḥ] niḥśūnyaṃ tejaḥ sauramivāmbare || 5 || | 15 |
sauraṃ teja āloko natvātapaḥ || 5 || | 16 |
ratnābhāpuñjamiva khe dṛśyamānamabhittimat | gandharvāṇāṃ puramiva dṛśyaṃ [dṛśyamānaṃ iti pāṭhaḥ] nityamabhittimat || 6 || | 17 |
abhittimadanādhāram || 6 || | 18 |
mṛgatṛṣṇāmbvivāsatyaṃ satyavatpratyayapradam | saṃkalpapuravatprauḍhamanubhūtamasanmayam || 7 || | 19 |
prauḍhaṃ vistṛtam | sphuṭamanubhūtamiti vā || 7 || | 20 |
kathārthapratibhānātma na kvacitsthitamasthitam | niḥsāramapyatīvāntaḥsāraṃ svapnācalopamam || 8 || | 21 |
kavikalpitakathārthanagaraparvatādisaṃsthānapratibhānamivātmā svarūpaṃ yasya | kvacidapi deśe kāle vā na sthitamiti hetorasthitamasat | antaḥsāramatidṛḍham || 8 || | 22 |
bhūtākāśamivākarabhāsuraṃ śūnyamātrakam | śaradabhramivāgrasthamalamakṣayamakṣatam || 9 || | 23 |
avāṅmukhīkṛtendranīlamahākaṭāhākārabhāsuram | yāvadagrasthaṃ tāvadalamātapanirodhādisamartham | kṣetumaśakyamakṣatamavicchinnaṃ ca || 9 || | 24 |
varṇo vyomamalasyeva dṛśyamānamavastukam | svapnāṅganāratākāramarthaniṣṭhamanarthakam || 10 || | 25 |
vyomamalasya kālimno varṇaḥ snigdhatā | rāhoḥ śira itivadvā | vyomatalasya iti pāṭhe spaṣṭam | arthaniṣṭhaṃ bhogalakṣaṇārthakriyākāri || 10 || | 26 |
citrodyānamivotphullamarasaṃ sarasākṛti | prakāśamapi nistejaścitrārkānalavatsthitam || 11 || | 27 |
arasaṃ śuṣkaṃ nirmakarandaṃ ca || 11 || | 28 |
anubhūtaṃ manorājyamivāsatyamavāstavam | citrapadmākara iva sārasaugandhyavarjitam || 12 || | 29 |
asatyaṃ svataḥ | avāstavaṃ phalato'pi | sāro makarandaparāgādiḥ || 12 || | 30 |
Showing 1 to 30 of 4,889 entries