Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
yogavāsiṣṭhaḥ | 2 |
the | 3 |
yogavāsiṣṭha | 4 |
of | 5 |
vālmīki | 6 |
śrīvāsiṣṭhamahārāmāyaṇatātparyaprakāśākhyavyākhyāsahitaḥ | 7 |
With the commentary | 8 |
vāsiṣṭhamahārāmāyaṇatātparyaprakāśa | 9 |
paṇaśīkaropahvalakṣmaṇaśarmatanujanuṣā vāsudevaśarmaṇā | 10 |
sampāditaḥ | 11 |
Edited by | 12 |
VāṣūḍEVā ḻāXṃāṇā ṣḥāṛṃā PāṇṣīKāṛ | 13 |
dvitīyo bhāgaḥ | 14 |
antimaṣaṣṭhanirvāṇaprakaraṇapūrvārdhottarārdhayutaḥ | 15 |
Pāṛṭ īī | 16 |
containing nirvāna-pūrvarārdha and uttarārdha | 17 |
śrīḥ | 18 |
yogavāsiṣṭhaḥ | | 19 |
śrīvāsiṣṭhamahārāmāyaṇatātparyaprakāśākhyavyākhyāsaṃvalitaḥ | | 20 |
nirvāṇaprakaraṇasya pūrvārdham 6 | | 21 |
prathamaḥ sargaḥ 1 | 22 |
śrīvālmīkiruvāca | | 23 |
upaśamaprakaraṇādanantaramidaṃ śṛṇu | tvaṃ nirvāṇaprakaraṇaṃ jñātaṃ nirvāṇadāyi yat || 1 || | 24 |
śivamabhayamanādyanantamadhyaṃ paramasukhādvayabodhamātrasāram | uparatasakalabhraṃ viśuddhaṃ nijamahasā sphuradātmatattvamīḍe || 1 || | 25 |
utpattisthityupaśamākhyaistribhiḥ prakaraṇairjagajjanmasthitilayabodhakānāṃ athāta ādeśo netineti ityādisarvaprapañcaniṣedhakānāṃ ca vedāntavākyānāmadhyāropāpavādanyāyenātmatattvavyutpādakatayā vāsanākṣayamanonāśaparyantajñānena paramapuruṣārthe tātparyaparyavasānaṃ darśitam | athedānīṃ yatra nānyatpaśyati nānyacchṛṇoti nānyadvijānāti sa bhūmā yo vai bhūmā tatsukham yato vāco nivartante aprāpya manasā saha ānandaṃ brahmaṇo vidvānna vimeti kutaścana tadetadbrahmāpūrvamanaparamanantaramabāhyamayamātmā brahma sarvānubhūḥ niṣkalaṃ niṣkriyaṃ śāntaṃ niravadyaṃ nirañjanam | amṛtasya paraṃ setuṃ dagdhendhanamivānalam ityādiśrutitātparyasiddhaṃ prāguktasarvasādhanasādhyasākṣātkārajñānaphalaṃ nirvāṇaṃ vyutpādayituṃ nirvāṇākhyamidaṃ prakaraṇaṃ śrāvayituṃ bhagavān śrīvālmīkiruvāca##- | 26 |
munivākyādihotthānaṃ śrotṛṇāmāhnikī kriyā | śrutārthacintānidrābhyāṃ rātriyāpanamīryate || 1 || | 27 |
tatrādau pūrvottaraprakaraṇayorhetutāsaṃgatiṃ sūcayan vaktavyaṃ pratijānīte##- mṛllohavisphuliṅgādidṛṣṭāntaiḥ vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇītyeva satyam iti śrutipradarśitanyāyenaiva annena somya śuṅgenāpomūlamanvicchādbhiḥ somya śuṅgena tejomūlamanviccha tejasā somya śuṅgena sanmūlamanviccha sanmūlāḥ somyemāḥ sarvāḥ prajāḥ sadāyatanāḥ satpratiṣṭhāḥ sa ya eṣo'ṇimaitadātmyamidaṃ sarvaṃ tatsatyaṃ sa ātmā iti śrutitātparyaviṣaye aikātmye paryavasānavyutpādanaparaprakaraṇatrayānantaraṃ tatphalībhūtasya satyaṃ jñānamanantaṃ brahma nityaṃ vijñānamānandaṃ brahma ānando brahmeti vyajānāt ityādiśrutidarśitasvarūpalakṣaṇasya tattvamasi śvetaketo ayamātmā brahma sarvānubhūḥ ityādimahāvākyārthasya [tadbodhakaphala iti pāṭhaḥ |] tadbodhaphalanirvāṇasvarūpasya ca vyutpādakatvānnirvāṇākhyaṃ prakaraṇaṃ śṛṇvityarthaḥ || 1 || | 28 |
kathayatyevamuddāmavacane munināyake | śravaṇaikarase maunasthite rājakumārake || 2 || | 29 |
pratijñātamarthaṃ prastutakathāmevāvalambya varṇayiṣyannupaśamaprakaraṇopadeśānte daśarathasabhāyāṃ yadvṛttaṃ tadāha##- ṣoḍaśasthenānvayaḥ | munināyake vasiṣṭhe | rājakumārake rāme || 2 || | 30 |
Showing 1 to 30 of 29,085 entries