Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
śāṇḍilyopaniṣat | 2 |
bhadraṃ karṇebhiḥ- iti śāntiḥ | 3 |
prathamo'dhyāyaḥ | 4 |
yogāṣṭāṅganirdeśaḥ | 5 |
śāṇḍilyo ha vā atharvāṇaṃ papracchātmalābhopāyabhūtamaṣṭāṅgayogamanubrūhīti || 1 || sa hovācātharvā- yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇā- dhyānasamādhayo'ṣṭāṅgāni || 2 || tatra daśa yamāḥ | tathā niyamāḥ | āsanānyaṣṭau | triḥ prāṇāyāmaḥ | pañca pratyāhārāḥ | tathā dhāraṇāḥ | dviprakāraṃ dhyānam | samādhistvekarūpaḥ || 3 || | 6 |
śāṇḍilyopaniṣatproktayamādyaṣṭāṅgayoginaḥ | yadbodhādyānti kaivalyaṃ sa rāmo me parā gatiḥ || | 7 |
iha khalu atharvaṇavedapravibhakteyaṃ śāṇḍilyopaniṣat yamādyaṣṭāṅgayogatadgauṇamukhyasiddhiprakāśanavyagrā niṣpratiyogikabrahmamātraparyavasannā vijṛmbhate | asyāḥ | 8 |
p. 519) svalpagranthato vivaraṇamārabhyate | śāṇḍilyātharvapraśnaprativacanarūpeyamākhyāyikā vidyāstutyarthā | ākhyāyikāmavatārayati- śāṇḍilya iti | kimiti ? ātmeti || 1 || evaṃ śāṇḍilyena pṛṣṭaḥ sa hovāca | kiṃ tat ? yogo'ṣṭāṅga ucyate- yameti || 2- 14 || | 9 |
daśavidhayamanirūpaṇam | 10 |
tatrāhiṃsāsatyāsteyabrahmacaryadayārjavakṣamādhṛtimitāhāra- śaucāni ceti yamā daśa || 4 || tatrāhiṃsā nāma manovākkāyakarmabhiḥ sarvabhūteṣu sarvadākleśajananam || 5 || satyaṃ nāma manovākkāyakarmabhirbhūtahitayathārthābhibhāṣaṇam || 6 || asteyaṃ nāma manovākkāyakarmabhiḥ paradravyeṣu niḥspṛhā || 7 || brahmacaryaṃ nāma sarvāvasthāsu manovākkāyakarmabhiḥ sarvatra maithunatyāgaḥ || 8 || dayā nāma sarvabhūteṣu sarvatrānugrahaḥ || 9 || ārjavaṃ nāma manovākkāyakarmaṇāṃ vihitāvihiteṣu janeṣu pravṛttau nivṛttau vā ekarūpatvam || 10 || kṣamā nāma priyāpriyeṣu sarveṣu tāḍanapūjaneṣu sahanam || 11 || ghṛtirnāmārthahānau sveṣṭabandhuyoge tatprāptau sarvatra cetaḥsthāpanam || 12 || mitāhāro nāma caturthāṃśāvaśeṣakasusnigdhamadhurāhāraḥ || 13 || śaucaṃ nāma dvividhaṃ bāhyamāntaraṃ ceti | tatra mṛjjalābhyāṃ bāhyam | manaḥśuddhirāntaram | tadadhyātmavidyayā labhyam || 14 || | 11 |
iti prathamaḥ khaṇḍaḥ | 12 |
13 | |
daśavidhaniyamanirūpaṇam | 14 |
tapaḥsaṃtoṣāstikyadāneśvarapūjanasiddhāntaśravaṇahrīmatijapa- vratāni daśa niyamāḥ || 1 || tatra tapo nāma vidhyuktakṛcchracāndrāyaṇādibhiḥ śarīraśoṣaṇam || 2 || saṃtoṣo nāma yadṛcchālābhatuṣṭiḥ || 3 || āstikyaṃ nāma vedoktadharmādharmeṣu viśvāsaḥ || 4 || dānaṃ nāma nyāyārjitadhanadhānyādeḥ śraddhayārthibhyaḥ pradānam || 5 || īśvarapūjanaṃ nāma prasannasvabhāvena yathāśakti viṣṇurudrādipūjanam || 6 || siddhāntaśravaṇaṃ nāma vedāntārthavicāraḥ || 7 || hrīrnāma vedalaukikamārgakutsitakarmaṇi lajjā || 8 || matirnāma vedavihitakarmamārgeṣu śraddhā || 9 || japo nāma vidhivadgurūpadiṣṭavedāviruddhamantrābhyāsaḥ | taddvividhaṃ vācikaṃ mānasaṃ ceti | mānasaṃ tu manasā dhyānayuktam | vācikaṃ dvividhamuccairupāṃśubhedena | uccairuccāraṇaṃ yathoktaphalam | upāṃśu sahasraguṇam | mānasaṃ koṭiguṇam || 10 || vrataṃ nāma vedoktavidhiniṣedhānuṣṭhānanaiyatyam || 11 || | 15 |
daśadhā bhinnayamasvarūpamuktvā tathā niyamasvarūpamāha- tapa iti || 1-9 || mantrārthānusaṃdhānaṃ mānasamityarthaḥ || 10-11 || | 16 |
iti dvitīyaḥ khaṇḍaḥ | 17 |
18 | |
aṣṭavidhāsananirūpaṇam | 19 |
svastikagomukhapadmavīrasiṃhabhadramuktamayūrākhyānyāsanā- nyaṣṭau | | 20 |
svastikaṃ nāma- | 21 |
jānūrvorantare samyakkṛtvā pādatale ubhe | ṛjukāyaḥ samāsīnaḥ svastikaṃ tatpracakṣate || 1 || | 22 |
savye dakṣiṇagulphaṃ tu pṛṣṭhapārśve niyojayet | dakṣiṇe'pi tathā savyaṃ gomukhaṃ gomukhaṃ yathā || 2 || | 23 |
aṅguṣṭhena nibadhnīyāddhastābhyāṃ vyutkrameṇa ca | ūrvorupari śāṇḍilya kṛtvā pādatale ubhe | padmāsanaṃ bhavedetat sarveṣāmapi pūjitam || 3 || | 24 |
ekaṃ pādamathaikasmin vinyasyoruṇi saṃsthitaḥ | itarasmiṃstathā coruṃ vīrāsanamudīritam || 4 || | 25 |
dakṣiṇaṃ savyagulphena dakṣiṇena tathetaram | hastau ca jānvoḥ saṃsthāpya svāṅgulīśca prasārya ca || 5 || | 26 |
vyāttavaktro nirīkṣeta nāsāgraṃ susamāhitaḥ | siṃhāsanaṃ bhavedetat pūjitaṃ yogibhiḥ sadā || 6 || | 27 |
yoniṃ vāmena saṃpīḍya meḍhrādupari dakṣiṇam | bhrūmadhye ca manolakṣyaṃ siddhāsanamidaṃ bhavet || 7 || | 28 |
gulphau tu vṛṣaṇasyādhaḥ sīvanyāḥ pārśvayoḥ kṣipet | pādapārśve tu pāṇibhyāṃ dṛḍhaṃ baddhvā suniścalam | bhadrāsanaṃ bhavedetat sarvavyādhiviṣāpaham || 8 || | 29 |
p. 522) saṃpīḍya sīvinīṃ sūkṣmāṃ gulphenaiva tu savyataḥ | savyaṃ dakṣiṇagulphena muktāsanamidaṃ bhavet || 9 || | 30 |
Showing 1 to 30 of 320 entries