Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
p. 1 | 2 |
śrīḥ | 3 |
* * * * || | 4 |
śivoguruśśivo devaḥ śivova * * * * ṇām | śiva ātmā śi * * * * * * * * * * * || 1-1 || | 5 |
* * * * * * * * * * * * * * * * | vicitraṃ viśvanirmāṇam vicitraṃ śivaceṣṭitam || 1-2 || | 6 |
vicitraṃ śivamāhātmyam vicitra * * * * * | * * * * * * * * * * taṃ pāpanāśanam || 1-3 || | 7 |
svargāpavargayossadyaḥ sādhanantadbravīmyaham | merupṛṣṭhesamā * * * * * * * * * * || 1-4 || | 8 |
* * * * * * śāntaṃ sarvajñaṃ nandikeśvaram | sanatkumāraḥ papraccha śivadharmānyathākramam || 1-5 || | 9 |
śrīnandikeśvaraḥ * * * * * * * * * * | * * * * * * * * sukhopāyammahatphalam || 1-6 || | 10 |
paramaṃ sarvadharmāṇāṃ śivadharmaṃ śivātmakam | śivena kathitaṃ pūrvaṃ pārvatyāṣṣaṇmukhasya ca || 1-7 || | 11 |
gaṇānāndevamukhyānāmasmākañca viśeṣataḥ | saṃsārārṇavamagnānāṃ sarveṣāṃ prāṇināmayam || 1-8 || | 12 |
śivadharmoḍupaḥ śrīmānuttārārthamudāhṛtaḥ | | 13 |
p. 2) | 14 |
yairayaṃ śānta cetaskaiḥ śivabhaktaiśśivārthibhiḥ || 1-9 || | 15 |
saṃsevyate paro dharmaste rudrā nātra saṃśayaḥ | grāme vā yadi vāraṇye jale vāpi sthale'pi vā || 1-10 || | 16 |
yatraiva vidyate liṅgaṃ sarvatīrthāni tatra vai | ekakālaṃ dvikālaṃ vā trikālaṃ nityameva vā || 1-11 || | 17 |
ye smaranti virūpākṣaṃ vijñeyāste gaṇeśvarāḥ | kīrtayiṣyanti ye rudraṃ sakṛdapyāśu te narāḥ || 1-12 || | 18 |
sarvapāpaiḥ pramucyante saptajanmakṛtairapi | jātenātmadruhā yena nārcito bhagavān śivaḥ || 1-13 || | 19 |
suciraṃ sañcaratyasmin saṃsāre duḥkhasāgare | sā * * * * * * * * * * ssāmyamūkatā || 1-14 || | 20 |
yatkṣaṇaṃ vā muhūrtaṃ vā śivamekanna cintayet | durlabhaṃ prāpya mānuṣya * * * * * * * * || 1-15 || | 21 |
teṣāṃ hi saphalaṃ janma kṛtārthāste narottamāḥ | bhavabhaktiparā ye tu bhavapraṇatacetasaḥ || 1-16 || | 22 |
* * * * * * * * * te duḥkhasya bhājanam | bhavanā * * * * * * * * * * * * || 1-17 || | 23 |
* * * * * * * nañcādṛṣṭaparyantaṃ śiva | * * * * * * bhogān rājyaṃ ca tridaśālaye || 1-18 || | 24 |
tercayanti sadākālaṃ harasya caraṇāṃbujam | | 25 |
p. 3) | 26 |
saubhāgyaṃ kānti * * * * * * * * * * * || 1-19 || | 27 |
śauryañca jagatikhyātiḥ śivamarcayato bhavet | nārudrassaṃsmaredrudrannārudro rudramarcayet || 1-20 || | 28 |
nāru * * * * * * * * * * * māpnuyāt | saṃparkātkautukāllobhāt bhayādvāpi ca saṃsmaret || 1-21 || | 29 |
kīrtayedarcayedvāpi sopyapa * * * * * | śivadharmasya sāroyaṃ śive bhaktissuniścalā || 1-22 || | 30 |
Showing 1 to 30 of 253 entries