Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
2 | |
śivadharmottaraḥ | 3 |
4 | |
p. 25(1) | 5 |
śrīḥ | 6 |
oṃ gaṇeśāya namaḥ | śivāyanamaḥ || | 7 |
gajānanakaṭadvandvaviniṣyandimadāmbunam | pratyūhapaṅkanivahaṃ prakṣālayatu santatam || 1-1 || | 8 |
śivamādau śivammadhye śivamante ca sarvadā | sarveṣāṃ śivabhaktānāmanugānāṃ bhavecchivam || 1-2 || | 9 |
merupṛṣṭhe samāsīnaṃ ṛṣisaṅghaissamāvṛtam | lokānugrahakaṃ śāntaṃ sarvajñaṃ nandikeśvaram || 1-3 || | 10 |
teṣāmmadhye samutthāya muniḥ brahmasutottamaḥ | sanatkumārassutapāḥ pṛcchatisma yathāvidhi || 1-4 || | 11 |
bhagavansarvadharmajña śivadharmaparāyaṇa | śrotukāmāḥ parandharmamime sarve samāgatāḥ || 1-5 || | 12 |
agniṣṭhomādayoyajñāḥ bahuvittakriyānvitāḥ | aśaktāste yataḥ kartumalpavittairdvijādibhiḥ || 1-6 || | 13 |
sukhopāyamato brūhi sarvakāmārthasādhakam | hitāya sarvamartyānāṃ śivadharmaṃ sanātanam || 1-7 || | 14 |
yena siddhāssurā daityā gandharvoragarākṣasāḥ | ṛṣayaḥ kinnarā yakṣāḥ tathā kiṃpuruṣādayaḥ || 1-8 || | 15 |
p. 2 (28) | 16 |
gaṇāśca vividhāścānye śivadharmaparāyaṇāḥ | saṃpūjyāssasurāssarve tadbhaktyā śivadhārmikāḥ || 1-9 || | 17 |
śrīnandikeśvara uvāca | 18 |
śrūyatāmabhidhāsyāmi sukhopāyammahatphalam | paramaṃ sarvadharmāṇāṃ śivadharmaṃ śivātmakam || 1-10 || | 19 |
śivena kathitaṃ pūrvaṃ pārvatyāṣṣaṇmukhasya ca | gaṇānāndevamukhyānāmasmākañca viśeṣataḥ || 1-11 || | 20 |
ajñānārṇavamagnānāṃ sarveṣāṃ prāṇināmayam | śivadharmoḍupaḥ śrīmānuttārārthamudāhṛtaḥ || 1-12 || | 21 |
yairayaṃ śāntacetaskaiḥ śivabhaktaiśśivārthibhiḥ | saṃsevyate parodharmaḥ te rudrā nātra saṃśayaḥ || 1-13 || | 22 |
grāme vā yadi vāraṇye jalevāpi sthale'pi vā | yatraiva dṛśyate liṅgaṃ sarvatīrthāni tatra vai || 1-14 || | 23 |
ekakālaṃ dvikālaṃ vā trikālaṃ nityameva vā | ye smaranti virūpākṣaṃ vijñeyāste gaṇeśvarāḥ || 1-15 || | 24 |
saṅkīrtayanti ye rudraṃ sakṛdapyāśu te narāḥ | sarvapāpaiḥ pramucyante saptajanmakṛtairapi || 1-16 || | 25 |
yercayanti sadārudraṃ na te prākṛtamānuṣāḥ | rudralokādihaṃ prāptāḥ te rudrāḥ nātra saṃśayaḥ || 1-17 || | 26 |
jāte nātmadruhā yena na nā * * to bhagavān * * * | | 27 |
p. 3 (29) | 28 |
suciraṃ sañcaratyasmin saṃsāre duḥkhasāgare || 1-18 || | 29 |
tasya cimmahacchidraṃ sammohasyāndhyamūkatā | yat kṣaṇaṃ vā muhūrtaṃ vā śarvameko na cintayet || 1-19 || | 30 |
Showing 1 to 30 of 1,710 entries