Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
2 | |
|| śivāgamādimāhātmyam || | 3 |
namo ----------------------- bindave śāśvatāya ca | gurave ca gaṇeśā ------------------------------------- || | 4 |
kecinnirīśvaravādināṃ matamavalambya smṛtīnāmakṛtakatvena prāmāṇyaṃ śivāgamānāṃ kṛtakatvena prāmāṇyaṃ nāsti yadyastyapi kathañci * * * * śrutipathagalitānāṃ mānuṣāṇāmiti durbuddhayo * * * * * | | 5 |
* * * * * * bhūtvā pañcabhistairmukhairapi | vedādigranthajālaṃ yat tatsarvamavadat prabhuḥ || | 6 |
adṛṣṭavigrahācchānnāt śivātparamakāraṇāt | | 7 |
nādarūpaṃ viniṣkrāntaṃ * * * sarvamiti sthitamiti pauṣkaraśivāgamaśruteśca | | 8 |
punaraṅgāni * * * mīmāṃsā nyāyavistaraḥ | purāṇaṃ dharmaśāstraṃ ca vidyāhyetāścaturdaśa || āyurvedo dhanurvedo gāndharvaṃ cetyanukramāt astraśāstraṃ paraṃ tasmāt vidyā hyaṣṭādaśa smṛtāḥ | aṣṭādaśānāṃ vidyānāmetāsāṃ bhinnavartmanām || | 9 |
p. 2) ādikartā kaviḥ sākṣācchūlapāṇiriti śrutiḥ | aṣṭādaśa purāṇāni kathitāni samāsataḥ || teṣāṃ sargāntareṣveva dvāpare darśako muniḥ | vyāso yathā mahādevaḥ kāmikādiprakāśakaḥ || aṣṭādaśapurāṇānāṃ kartā satyavatīsutaḥ | kāmikādiprabhedasya yathā devo maheśvaraḥ || | 10 |
iti vāyavyasaṃhitā dharmasaṃhitā sūtasaṃhitā śrutibhiśca yathā kāmikādīnāṃ śivenaiva praṇayanāt | prāmāṇye yathāpi nārāyaṇāvatāreṇa vyāsena praṇayanāt prāmāṇye'pi asāvavaśiṣṭa iti sūtasaṃhitā prativacanācca | vedānāṃ śivāgamānāṃ ca paramāptaparaśivakṛtakatvenaiva prāmāṇyam | nākṛtakatvena | kālidāsādivākyavadvarṇapadavākyaracanāvatvāt | satkāryatayā vedāḥ nityā iti cecchivāgamāśca | nāsato vidyate bhāvo nābhāvo vidyate sata iti vacanāt | tathevyabhivyaktikartṛtvaṃ śivasya siddhamityakṛtakatvaṃ vā'stu | taduktaṃ sūtasaṃhitāyāṃ � | 11 |
vedo'nādiḥ śivastasya vyañjakaḥ paramārthataḥ | abhivyaktimapekṣyaiva praṇatetyucyate budhairiti || | 12 |
p. 3) tathā sahasranāmavyākhyāyāṃ kṛtāgamāyetyatra kṛtāḥ praṇītā āgamāḥ kāraṇakāmikādyāstantraviśeṣā yena saḥ kṛtāgamastathā coktaḥ � | 13 |
kāmikādyā vātulāntāḥ śivenoktāḥ śivāgamā ityalaṅkāradīkṣitena vyākhyātam | tataḥ śivakṛtakatvenaivobhayoḥ prāmāṇyam | taduktaṃ caturvedārthatātparyasaṃgrahe � | 14 |
vedāḥ pramāṇamiti saṃgiramāṇa eva divyaṃ tavāgamamavaiti janaḥ prāṇam (pramāṇam) | tvaddhyānavākyaviṣayaupayime(kaiḥ) padārthai * * * * kalitavigrahamā ca mūlāt || | 15 |
kalpāḥ pramāṇamṛṣibhiryadi naḥ praṇītāḥ kiṃ naḥ pramāṇamṛṣiṇāṃ mahatāṃ maharṣe śakyaṃ na vaktuṃ parigrahadūṣitāni tantrāntarāṇi bhavatā śivakartṛmantīti || | 16 |
vāyavyasaṃhitāyāṃ ca- | 17 |
ajātāśeṣadoṣeṇa sarvajñena śivena * | * * ṇītamamalaṃ vākyaṃ tat pramāṇaṃ na saṃśayaḥ || | 18 |
tasmādīśvaravākyāni śraddheyāni vipaścitā | yathārthaṃ puṇyapāpeṣu tadaśraddho vrajatyadha iti || | 19 |
p. 4) tataḥ parasparaṃ vedānāmiva parasparopabṛṃhaṇatvamantarā svatantratvenaivobhayeṣāṃ prāmāṇyaṃ | taduktaṃ mataṅge � | 20 |
pramāṇamekaṃ tadvākyaṃ tathyamīśvarabhāṣitam | iti | | 21 |
pauṣkare'pi � | 22 |
pramāṇamekaṃ tadvākyaṃ tathyaṃ śreyonidhiḥ sadeti | tathā vyākhyātaṃ sūtasaṃhitāyāṃ vidyāraṇyasvāmibhirapi śivapūjāprakrame � | 23 |
vaidikī tāntrikī ce * dvijendrāstāntrikī tu sā | tāntrikasyaiva nānyasya vaidikī vaidikasya hīti || | 24 |
atra vedatanmūlasmṛtipurāṇādipratipāditaprakārā vaidikī | tadanapekṣaśivaproktakāmikādyāgamapratipāditaprakārā tāntrikī | tatra tāntrakyā adhikāriviśeṣamāha | tāntrikasyaiveti | tatroditakuṇḍamaṇḍalādipurassaradīkṣādisaṃskṛtasyaivetyartha iti | tathā hi | | 25 |
na hi parasparaṃ vedānāmiva svatantraprayuktaśivāgamānāṃ vedabāhyatvam | vedasāramidaṃ tantramiti vedotkṛṣṭavedaviśeṣatva * * samuktatvāt | taduktaṃ śaivapurāṇasaṃbhavavāyavyasaṃhitāyāṃ � | 26 |
bhagavañcchrotumicchāmaḥ śivena paribhāṣitam | p. 5) vedasāraṃ śivajñānaṃ saṃśrutāṃ (saṃśrutānāṃ) vimuktaya iti | makuṭe ca � | 27 |
vedasāramidaṃ tantraṃ tasmādvaidika ācaret | vedāntārthamayaṃ jñānaṃ siddhāntaṃ paramaṃ śubham || ūrdhvasrotodbhavaṃ śreṣṭhamaṣṭāviṃśatitantrakam | vedasārārthadaṃ jñeyamanyattvanyārthasādhanamiti || | 28 |
suprabhede � | 29 |
śaivaṃ pāśupataṃ somaṃ lākulaṃ ca caturvidham | teṣu śaivaṃ paraṃ saumyaṃ raudraṃ pāśupatādikam || kāmikādyaṣṭaviṃśacca tantraṃ śaivamiti smṛtam | tadeva saumyamākhyātaṃ siddhāntaṃ hi tadeva tu || tadanyadraudramākhyātaṃ tantraṃ pāśupatādikamiti | | 30 |
Showing 1 to 30 of 743 entries