Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
śivajñānasiddhi svapakṣa dṛṣṭānta saṅgrahaḥ || | 1 |
abhīpsitārthasidhyarthaṃ pūjitoyassurairapi | sarvavighnacchide tasmai gaṇādhipataye namaḥ || | 2 |
vande kundendudhavalaṃ dantabhinnāntarāyakam | dānadhārāpatatbhṛṅga saṅgītaṃ kuñjarānanam || | 3 |
śrīmadabhra sabhāmadhye nityamānanda tāṇḍavam | kurvāṇamumayā sārdhaṃ sevyamānaṃ śivaṃbhaje || | 4 |
kailāsadvāra pārśvasthaṃ brahmaviṣṇvādi vanditam | śrīnandikeśaraṃ vande suyaśāvallabhaṃ prabhum || | 5 |
satyajñāninamācāryaṃ samyak bodhaprakāśakam | tacchiṣya aruṇandyākhya akarochāśāstra mānamat || | 6 |
parapakṣāvabodhākhyaṃ śatatrayamakārayat | upotghāte pañcavṛttaṃ pramāṇe tu caturddaśa || | 7 |
p. 969) | 8 |
ādye saptati vṛttāni dvitīye navatiśca ṣaṭ | tṛtīyepi ca catvāri catvāriṃśaccaturthake || | 9 |
pañcame navakaṃ paścāttatsaṃkhyā ṣaṣṭhasūtrake | saptame tu catuṣkonañcatvāriṃśattathāṣṭame || | 10 |
navame dvādaśa proktaṃ daśame ṣaṭprakīrtitam | ekādaśe dvādaśaṃ ca dvādaśe saptakaṃ smṛtam || | 11 |
svapakṣantu tataḥ paścāt saptaviṃśachśata trayam | evaṃ pakṣadvayopetaṃ saptaviṃśati ṣaṭchśataḥ || | 12 |
śrīmattillavane puṇye guhāmaṭhamupāsayan | nigamajñāna nāmnā tu prakhyāto bhūnmahītale || | 13 |
tannāmadhāritaśśiṣyassaṃpradāya pravarttakaḥ | itthaṃ vyavahitaṃ śāstraṃ mavalokya yathāmati || | 14 |
tatprāmāṇika sidhyarthaṃ mūlaśāstra prasiddhaye | uddhṛtyāgama śāstrāṇi cākarochśāstramuttamam || | 15 |
svāyambhuve - | 16 |
vacanenāpi tuṣṭi syāduttamasyādhikāriṇaḥ dṛṣṭānte naiva tuṣṭi syānmadhyamasyādhikāriṇaḥ yena kenāpi tuṣṭi syādadhamasyādhikāriṇaḥ | | 17 |
ajite - | 18 |
lokāyatotha bauddhaṃ cāthārhaṃ mīmāṃsameva ca | māyāvādaṃ pāñcarātraṃ ṣaḍete samayā bahiḥ | 19 |
bhīmasaṃhitāyām - | 20 |
p. 970) | 21 |
goṣṭhivatsamayaṃ bheda kṣīravachśivamucyate | śivaṃ sarvagataṃ śāntaṃ bhajennityaṃ śivāśrataḥ || | 22 |
ajite - | 23 |
ādimadhyānta nirmukta svabhāvavimalaḥ prabhuḥ | sarvajñaḥ paripūrṇaśca śivo jñeyaśśivāgamaiḥ || | 24 |
cintyaviśve - | 25 |
pūrvokta dīkṣayā yuktaṃ śiṣyaṃ vijñāna dīkṣayā | dīkṣayet kṛpayā pūrṇo gurussanmārgadāyakaḥ || | 26 |
manovyāpāramātreṇa yā dīkṣā vidyate kramāt | sā dīkṣā jñāna dīkṣā ca vijñānākhyā sa vai bhavet || | 27 |
* * * * * pradeśe * * vosthāne śirasthāne viśeṣataḥ | śrī pādau śirasā dhṛtvā svātmajñāna * * bodhayet || | 28 |
śivadharmmottare - | 29 |
saṃskṛtaiḥ prākṛtairvākyairyaśśiṣyamanurūpataḥ | | 30 |
Showing 1 to 30 of 2,008 entries