Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
śrīkarabhāṣyam | 2 |
vedāntasūtrāṇāṃ vīraśaivabhāṣyam | 3 |
�ṣrīpatipaṇḍitācāryaiḥ praṇītam | 4 |
si. hayavadana rāv | 5 |
beṃ�ngalūra siṭi | 6 |
beṃgalūr presa iti khyāpita mudrākṣaraśwālāyāṃ mudritam | 7 |
1936 | 8 |
atha śrīkarabhāṣye pañcapādikāyā viṣayānukramaṇī | 9 |
prathamādhyāye prathamaḥ pādaḥ | 10 |
ānandamayādhikaraṇam (avatārikā) sūtrārthavicāraḥ pūrvapakṣaḥ siddhāntaḥ - śivasya parabrahmaṇaḥ ānandamayaśabdavācyatvapratipādanapūrvakaṃ śārīrasya jagatkāraṇatvanirākaraṇam | antaradhikaraṇam (ṣaḍliṅgasthalanirūpaṇam) śivastha parabrahmaṇaḥ mahāliṅgātmakatvapratipādanam prābhākaramukhyaśarīrātmakasya paraśivabrahmaṇaḥ sarvāntaratvena mahāliṅgātmakatvakathanam kapyāsapadasya arthanirṇayaḥ akāśādhikaraṇam paramaśivasya brahmaṇaḥ prasādaliṅgātmakatvapratipādanam prāṇādhikaraṇam śivasya caraliṅgātmakatvanirūpaṇam jyotiradhikaraṇam paramaśivasya śivaliṅgātmakatvapratipādanam śivasya guruliṅgātmakatvanirūpaṇam gāyatryāḥ guruliṅgātmakatvanirūpaṇam śivasya ācāraliṅgātmakatvanirūpaṇa puruṣasūktasya śivaparatvapratipādanam hari-harayoḥ prakṛtipuruṣatvakathanam prāṇādhikaraṇam śivasya bāhyeṣṭa(prāṇa)liṅgātmakatvapratipādanam śivasya iṣṭa-prāṇa-bhāvaliṅgātmakatrividhopāsyatvapratipādanam | 11 |
prathamādhyāye dvitīyaḥ pādaḥ | 12 |
sarvatraprasidhyadhikaraṇam bāhyaliṅgadhāraṇasiddhāntapratipādanam antarliṅgadhāranapratipādanam paraśivasya brahmaṇaḥ daśavidhaliṅgātmakatvapratipādanam liṅgadhāraṇasya vaidikatvanirūpaṇam vīraśaivāṣṭāvaraṇāni śūdrāṇāṃ brahmavidyādhikāranirākaraṇam rudrāhutyavasare rudrasya amaṅgalārthatvanirasanam śivasya parabrahmaṇaḥ upāsyatvaṃ nārāyaṇasyopāsakatvakathanam brāhmaṇalakṣaṇam liṅgadarśanadhāraṇayoḥ sarvotkṛṣṭatvapratipādanam gautamasmṛtyuktabrāhmaṇalakṣaṇam liṅgāṅgināṃ liṅgārcane sūtakanirākaraṇam pañcabrahmamantrāṇāṃ ṣaṭtriṃśattatvarūpatvapratipādanam vāmapāṇyadhikaraṇakaliṅgapūjādeḥ śrautatvapratipādanam parameśvarasya sthūlasūkṣmakāraṇaśarīrādyupādhivaśāt iṣṭādiliṅgaśrayātmanā paricchinnatva nirūpaṇam bhasmadhāraṇasya śrautatvapratipādanam rudrākṣadhāraṇasya śrautatvanirūpaṇam pādodakaprasādasvīkārasya vaidikatvakathanam śivaprasādasvīkārasya śrautatvapratipādanam pādodakavidhiḥ viṣṇuprasādasvīkarasyāśrautatva nirūpaṇam paramaśivasya brahmaṇaḥ bhaktānugrahārthaṃ śarīraparigrahatvakathanam jīvabrahmaṇoḥ bhedābhedatvapradarśanam atṛtvādhikaraṇam paraśivasya sarvasaṃhartṛtvakathanam guhādhikaraṇam - parameśvarasya guhāhitatvanirvacanam jīvabrahmaṇoḥ bimba-pratibimbabhāvanirākaraṇam antarādhikaraṇam paramaśivasya cakṣurmadhyopāsyatvapratipādanam parameśvarasya akṣipuruṣatvakathanam paramaśivasya brahmaṇaḥ śaktivaiśiṣṭyanirūpaṇe śrutiprāmāṇyaṃ pradarśanam antayāmyādhikaraṇam paramaśivasya sarvāntaropāsyatvapratipādanam maheśvarasyaiva sarvāntaryāmitvanirūpaṇam adṛśyatvādhikaraṇam parameśvarasya sarvādhikatvavyavasthāpanam vaiśvanarādhikaraṇam paramaśivasya jāṭharāgnirūpeṇa sarvopāsyatvanirūpaṇam | 13 |
prathamādhyāye tṛtīyaḥ pādaḥ | 14 |
dyubhvādyadhikaraṇam paramaśivasya brahmaṇaḥ dyubhvādyāyatanatvapratipādanam muktasvarūpanirūpaṇam viśiṣṭādvaitāt viśeṣādvaitasya vaiśiṣṭyam jīvaparimāṇatvakathanam bhedābhedātmakaviśeṣādvaitasya sarvottaratvanirūpaṇam viśeṣādvaitaśabdanirvacanam jagataḥ satyatvapratipādanam bhūmādhikaraṇam parameśvarasya bhūmaśabdavācyatvapratipādatam akṣarādhikaraṇam cicchaktiviśiṣṭasya paramaśivasya akṣaraśabdavācyatvanirūpaṇam paramaśivasya śaktiviśiṣṭatvapratipādanam īkṣatikarmādhikaraṇam paramaśivasya kṛṣṇapiṅgalatvakathanam daharādhikaraṇam maheśvarasya bhaktasasāratāṇārtha daharātmakatvakathanam nārāyaṇoktabhedābhedaśaktiviśiṣṭaśivādvaitaprasaṅgaḥ anukṛtyadhikaraṇam daharātmakasya parameśvarasya svayamprakāśakatvasthūlasūkṣmacidacitprakāśakatvapradarśanam ṣaḍvidhatātparyaliṅgaiḥ bhagavadgītāyāḥ śivaparatvapratipādanam pramitādhikaraṇam parameśvarasya rūpopanyāsatvanirūpaṇam brahmavidyādhikāranirūpaṇam devatādhikaraṇam devānāṃ brahmavidyādhikāravicāraḥ brahmavidyādhikāre ācāryāntarakṛtākṣepa nirāsapūrvakasvamatakathanam apaśūdrādhikaraṇam śūdrāṇāṃ brahmavidyādhikāranirākaraṇam kampanādhikaraṇam śivasya parabrahmaṇaḥ sādhākānugrahāya manuṣyahṛdayapramitatvanirūpaṇam jyotiradhikaraṇam daharādiṣu upāsyatvena pratipāditasya parabrahmaṇaḥ śivasya prāpyatvakathanam śivasya brahmaṇaḥ puruṣottamatvapratipādanam arthāntaratvādivyapadeśādhikaraṇam suṣuptyadhikaraṇam | 15 |
prathamādhyāye caturthaḥ pādaḥ | 16 |
ānumānikādhikaraṇam pradhānajagatkāraṇatvanirākaraṇapūrvakaṃ paramaśivasya sarvopāsyatvapratipādanam camasādhikaraṇam saṃkhyopasaṃgrahādhikaraṇam pañcaviśatitatvāpekṣayā ṣaṭtriṃśattattvagrahaṇasya yuktatāniṣkarṣaḥ ṣaṭtriṃśattatvānāṃ nāmato grahaṇam kāraṇatvādhikaraṇam paramaśivasya pañcamahābhūtakāraṇatvakathanam bālākyadhikaraṇam śuddhādvaitamatanirākaraṇam jīvamukhyaprāṇaliṅgāditrividhopāsanasmaraṇam vākyānvayādhikaraṇam paramatanirākaraṇapūrvakasvasiddhāntasthirīkaraṇam saṃyuktabhedamatanirūpaṇam advaitavādimatanirūpaṇam sarvaśrutyabhipretavedāntasiddhāntasammataviśeṣādvaitarāddhāntaḥ prakṛtyadhikaraṇam jagadbrahmaṇoḥ bhedābhedatvapratipādanam śaktiviśeṣaviśiṣṭaśivādvaitapadanirdeśaḥ brahmaṇaḥ nirviśeṣatva saviśeṣatvanirūpaṇam paramaśivasya ubhayakāraṇatvapratipādanam sarvavyākhyānādhikaraṇam bhedābhedapradhānaviśeṣādvaitamatasya paramaśive samanvayaḥ | 17 |
dvitīyādhyāyasya prathamaḥ pādaḥ | 18 |
smṛtyanavakāśādhikaraṇam sāṃkhyasmṛtinirākaraṇam yogapratyuktyadhikaraṇam yogasmṛtinirākaraṇam na vilakṣaṇatvādhikaraṇam paraśivabrahmaṇaḥ sarvavilakṣaṇatvādipratipādanam jagajjīveśvaramithyāvādapradhānasmārtaikadeśādvaitamatanirāsaḥ śākyolūkyākṣapādakāpilāditarkāṇāṃ tatvārthaniścayābhāvapradarśanam jñānakarmaṇoḥ samasamuccayatvapratipādanam śiṣṭāparigrahādhikaraṇam jaiminīyamithyādvaitādi avaidikavādanirasanam bhoktāpatyādhikaraṇam parabrahmaṇaḥ viśvādhikatvapratipādanam ārambhaṇādhikaraṇam kāryakāraṇayorananyatvapratipādanam jagatsatyasvapratipādanam itaravyapadeśādhikaraṇam jīvabrahmavādimatanirākaraṇam śrīkaṇṭhopajñaviśiṣṭādvaitamatanirākaraṇam upasaṃhāradarśanādhikaraṇam parameśvarasya aghaṭiaghaṭanāsāmarthyapradarśanam kṛtsnaprasaktyadhikaraṇam paramaśivasya brahmaṇaḥ mūrtāmūrtobhayātmakatvapratipādanam niravamavasyāpi brahmaṇaḥ jagatkāraṇatvapratipādanam niravayavasyāpi brahmaṇaḥ jagatkāraṇatvapratipādanam brahmaṇaḥ sarvaśaktiviṣṭatvapratipādanam brahmaṇaḥ nirviśeṣatvavādanirasanam parameśvaraḥ svalīlārthameva jagatsṛjati vaiṣamyanairghṛṇyādhikaraṇam paramakāruṇikasya parameśvarasya vaiṣamyanairghṛṇyādidoṣanirākaraṇam jaganmithyātvavādanirasanam sarvadharmopapatyadhikaraṇam | 19 |
20 | |
dvitīyādhyāyasya dvitīyaḥ pādaḥ | 21 |
dvitīyapādāvatārikā 1 racanānupapatyadhikaraṇam 2 anumānasādhyaṃ pradhānaṃ na jagatkāraṇam 2 mahaddīrghādhikaraṇam 13 vaiśeṣikanaiyāyikamatanirākaraṇam 13 paramāṇujagatkāraṇatvādhikaraṇam 15 paramāṇujagatkāraṇatvavādanirākaraṇam 15 samudāyādhikaraṇam 19 bauddhamatanirākaraṇam 19 nābhāvādhikaraṇam 29 nirviśeṣādvaitavāsiṣṭhamatanirākaraṇam 29 svapnaprapañcasya satyatvapratipādanam 32 sarvathānupapatyadhikaraṇam 33 śūnyādvaitākhyasāndīpanamatanirākaraṇam 33 ekasminnasambhavādhikaraṇam 37 jainamatanirākaraṇam 37 patyadhikaraṇam 42 śaivamatābhāsaka-miśra-raudra-pāśupata-gāṇāpatya-saura-śākta##- śivasya jagadubhayakāraṇatvapratipādanam 45 utpatyasambhavādhikaraṇam 57 pāñcarātrāgamoktaviśiṣṭādvaitamatanirākaraṇam 57 rudrasya tāmasatvāmaṅgalatvanirākaraṇam 59 śivasya brāhmaṇatvapratipādanam 60 viṣṇoḥ kṣatriyatvanirūpaṇam 62 vīreśvarasya rāmānujakalpitaveṅkaṭeśvaratvapratipādam | veṅkaṭeśvarasyābhāsaviṣṇutvam | 62 vyāsabhujastambhanavicāraḥ 67 brāhmaṇalakṣaṇam 70 viṣṇoḥ śivaliṅgārādhakatvapratipādanam 73 rudrahomānantaraṃ apa upspṛśye tyakteḥ nā'maṅgalātmakatvamapi tu tadantardhānārthakatvamiti pratipādanam 74 śivadīkṣāvatāṃ avasānekhananameva na dahanaṃ iti pratipādanam 76 vedamayasya vīraśaivasya samutkṛṣṭatvapratipādanam 80 liṅgadhāribrāhmaṇānāṃ dānapātratvasamarthanam 81 | 22 |
dvitīyādhyāyasya tṛtīyaḥ pādaḥ | 23 |
viyadadhikaraṇam 86 ākāśasya brahmakāraṇakatvapratipādanam 86 mātariśvādhikaraṇam 91 vāyoḥ brahmakāraṇakatvapratipādanam 91 tejo'dhikaraṇam 93 vahnyādīnāṃ brahmajanyatvapratipādanam 93 avadhikaraṇam 94 jalasya brahmajanyatvanirūpaṇam 94 pṛthivyadhikaraṇam 95 pṛthivyāḥ brahmajayatvaṃ darśayati 95 tadabhidhyānādhikaraṇam 97 viparyayādhikaraṇam 98 pañcānāmapi bhūtānāṃ brahmavilīnatvaṃ darśayati 98 antarāvijñānādhikaraṇam 100 carācaravyapāśrayādhikaraṇam 101 ātmādhikaraṇam 103 ātmā notpadyate śrutyabhāvāt 103 jñādhikaraṇam 107 cetanatvājjīvasyājanyatvapratipādanam 107 utkrāntigatyadhikaraṇam 109 jīvasya aṇutvasamarthanam 109 kartradhikaraṇam 116 jīvātmanaḥ kartṛtvasamarthanam 116 parāyattādhikaraṇam 121 jīvasya puṇyāpuṇyakartṛtvaṃ paraśivapreraṇayā sambhavati 121 nārāyaṇapadasya śivaparatvapratipādanam 122 aṃśādhikaraṇam 127 jīvasya śivāṃśatvapratipādanam 127 jīvabahutvasamarthanam 130 śivasya viṣṇuvallabhatvapratipādanam 131 | 24 |
dvitīyādhyāyasya caturthaḥ pādaḥ | 25 |
prāṇo'tpatyadhikaraṇam 139 saptagatyadhikaraṇam 143 prāṇāṇutvādhikaraṇam 147 vāyukriyādhikraṇam 149 jyotirādyadhikaraṇam 154 maheśvarasyaiva jīvakṛtakarmānusāreṇa indriyaprerakatvapratipādanam 154 ta indriyāṇi tadvyapadeśādhikaraṇam 157 prāṇa-manasoḥ indriyādadhikatvapratipādanam 157 saṃjñāmūrtikḷptyadhikaraṇam 159 trivṛtkaraṇakartu paramātmanaḥ śivasya carācarasṛṣṭihetutvasamarthanam 159 trivṛtkaraṇasvarūpanirūpaṇam 163 | 26 |
tṛtīyādhyāyasya prathamaḥ pādaḥ | 27 |
tadantarapratipatyadhikaraṇam 169 jīvasya lokāntaragamanāgamanavicāraḥ 169 pañcāgnikrameṇa garbhotpattiprakāraḥ 172 bhaktādiśaraṇāntapañcasthaleṣu dvaitasiddhiḥ aikyasthale'dvaitasiddhiśca 176 kṛtātyayādhikaraṇam 178 karmāvaśeṣassan jīvo mṛtyulokaṃ pratyavarohati 178 caraṇaśabdārthavicāraḥ 180 ācāraprāśastyam 181 sukṛtaduṣkṛte eva caraṇaśabdābhidheye 182 aniṣṭādikāryādhikaraṇam 184 duṣkṛtinaḥ narake mahadduḥkhamanubhūya karmaviśeṣeṇa pāpayoniṃ labhante 184 jīvānāṃ yamājñādhārakatvavyapadeśāt na jaḍasya karmaṇaḥ svātantryam 185 śivasya parabrahmaṇaḥ vaivasvatādi-kartṛtvapratipādanam 185 tatsvābhāvyāpatyādhikaraṇam 193 puṇyakarmiṇāṃ svargāt punarāgamanaprakāraḥ 193 nāticirādhikaraṇam 194 vyomādau satvaratvaṃ vrīhyādau kiñcitkālavilambanam 194 ananyādhiṣṭhitādhikaraṇam 195 brīhyādiṣu duṣkṛtalabdha-jaḍaśarīreṇa tadbhogamanubhūya punaḥ sukṛtaviśeṣeṇa puṇyayoniparigrahaḥ 195 chāgapaśupratyāmnāyatvena piṣṭapaśugrahaṇasyāvirodhatā 197 | 28 |
tṛtīyādhyāyasya dvitīyaḥ pādaḥ | 29 |
svapnaprapañcadṛṣṭāntena jaganmithyātvavādinirākaraṇam 202 sandhyādhikraṇam 202 svapnasya bhaviṣyacchubhāśubhaphalasūcakatvadarśanāt svapnasyāpi satyatvapratipādanam 202 jīvāntaryāmitayā svapnaprapañcasya kartṛtvamīśvarasya 204 jaḍapradhānasya paramaśivābhinnaśaktirūpasya tadviśiṣṭasya baddhajīvasya ca svapnaprapañcakartṛtvam 205 jīvasya pāśamāyātirohitatvapāśamokṣayośca parameśvarāyattatvāt svapnakartṛtvamapi netarasya 206 śivācāryakṛpālabdhaśaktipātamahimnā jīvasya śivājñānanirodhakāt mamatvādikaṃ utpāṭyate 207 śaktipātasvarūpaḥ 207 śaktipātastu tīvramandādibhedena bhaktādyaikyānteṣu sthaleṣu ṣaḍvidho'bhūt 208 mithyātvasamarthanaparatve śrutiḥ sūtra virodho durnivāraḥ 209 tadabhāvādhikaraṇam 213 suptigamanahetutvaṃ śivasyaiva 213 jīvasya rājasādṛśyapratipādanam 213 karmānusmṛtiśabdavidhyadhikaraṇam 218 suṣuptau saṃsaran jīvaḥ paraśivāraṇyaṃ jyotirliṅgaṃ upasaṃpadya āśvastaḥ punarbhogāyottiṣṭhati 218 mugdhādhikaraṇam 220 suṣuptyavasthā-mūrchāvasthayoḥ parasparavailakṣaṇyakathanam 220 ubhayaliṅgādhikaraṇam 222 parabrahmaṇaḥ śivasya mūrtāmūrtobhayaliṅgatvapratipādanam 222 antarliṅgadhāraṇam 223 liṅgadhāribrāhmaṇalakṣaṇam 223 bāhyaliṅgadhāraṇam 223 parameśvarasya daharopāsyatvasamarthanam 223 ubhayātmakatvapratipādanam 223 liṅgadhāraṇasthānāni nirūpyante 225 prakṛtaitāvatvādhikaraṇam 236 paramaśivasya brahmaṇaḥ ubhayaliṅgatvasamarthanam 236 ārādhakaḥ ārādhyaśabdārthanirvacanam 238 svānubhavajñānasya phalahetutvapradarśanam 241 upāsanasya sarvādhikyapratipādanam 241 ahikuṇḍalādhikaraṇam 243 jīvabrahmaṇoḥ bhedābhedasvarūpapratipādanam 243 parādhikaraṇam 248 jīvabrahmaṇoḥ bhedābhedasamarthanam 248 tathānyapratiṣedhādhikaraṇam 253 jīvabrahmaṇoḥ prāpya-prāpakatvanirṇayaḥ 253 viṣṇoḥ śivaśaktyaṃśatvapratipādanam 254 phalādhikaraṇam 257 jaiminimatanirākaraṇam 257 sarvavedāntapratipatyadhikaraṇam 262 paramaśivopāsanaguṇāḥ upanyasyante 262 sarvaśākhāpratipādyasajātīyaśivapradhānadaharādyupāsananirūpaṇaṃ 262 śirovratam 263 śirovratasvarūpanirūpaṇam 264 paramaśivasya daharādisakalavidyopāsyatvapratipādanam 265 upāsanāyāḥ prayojanaṃ darśayati 266 anyathātvādhikaraṇam 268 phalaikatvādatrāpi vidyaikyaṃ darśayati 268 daharādividyānāṃ phalaikyāt vidyaikyaṃ 271 niṣkāmanayā śivārpitadhiyā kṛtānāṃ jyotiṣṭomādīnāṃ paramparayā brahmaprāptiḥ daharādyupāsakānāṃ tu sākṣāt brahmaprāptihetutvam 272 puṇyakarmaṇāmāvaśyakatvam 274 sarvābhedādhikaraṇa 276 na cātra vidyābhedaḥ śivādhiṣṭhānatvāt sarvatra 276 ānandādyadhikaraṇam 278 paramaśivasya brahmaṇaḥ anantakalyāṇaguṇaviśiṣṭatvapratipādanam 278 sarveṣāṃ mumukṣūṇāṃ śivopāsanasyaiva kartavyatānirṇayaḥ 283 kāryākhyānādhikaraṇam 284 saguṇopāsakānāṃ sarveṣāṃ nirguṇabrahmaprāptyupāyasādhanaparatvaniṣkarṣaḥ 284 samānādhikaraṇam 288 brahmasākṣātkāraikaphalakaśāṇḍilyādisarvavidyānāṃ vidyaikyatvasamarthanam 288 sambandhādhikaraṇam 291 parasparāṅgāṅgisambaddhasaguṇanirguṇopāsanaikyādvidyaikyatvanirṇayaḥ 291 sambhṛtyadhikaraṇam 294 sakalaguṇaviśiṣṭabrahmopāsanasya paraśivabrahmalokaprāptisādhanatvasamarthanam 294 puruṣavidyādhikaraṇam 296 mānasa-kriyāmaya-jyotiṣṭomayoḥ cittaśuddhidvārā paramparayā mokṣahetutvanirṇayaḥ 296 vedādyadhikaraṇam 298 śaṃ no mitraḥ śukraṃ pravidhya ityādimantradvayapārāyaṇaprāpyaśivalokakāmyaphalāvāptyoḥ nirṇayaḥ 298 hānyadhikaraṇam 300 hānyadhikaraṇam 300 saguṇaparaśivabrahmopāsanālabhyotkṛṣṭaphalanirṇayaḥ 300 sāmparāyādhikaraṇam 303 vīraśaivadīkṣākāle śivadīkṣāpūrvakālikapuṇyāpuṇyakarmavināśaḥ prāṇotkramaṇānantaraṃ dīkṣānantarakālikasvābhāvikasukṛta-duṣkṛtavināśavicāraḥ 303 śivaikaniṣṭhānāṃ puṇyanirākaraṇapūrvakaśivalokaprāptiḥ śivatvaprāptiśca 307 aniyamādhikaraṇam 310 mūrtāprākṛtadivyaparaśivabrahmopāsakaprāpyacidvilāsānandānubhavavicāraḥ 310 akṣarādyadhikaraṇam 312 niravayavabrahmasākṣātkāravatāṃ videhakaivalyaprāptinirṇayaḥ 312 antaratvādhikaraṇam 316 paraśivasya brahmaṇa eva sarvāntarupāsyatvanirṇayaḥ 316 kāmādyādhikaraṇam 322 paraśivasyaiva praṇavāyatanatvādisamarthanam 322 śakti-śivayoḥ viṣṇu-īśvarayoḥ tādātmyasāmarasyapratipādanam 324 sāmarasyamukti sārūpyamuktivivekaḥ 328 pariśeṣaśabdārthaḥ 328 tannirdhāraṇāniyamādhikaraṇam 330 paraśive bhayayuktamuktitrayavilakṣaṇasāyujyamuktiprārthanāvidhiḥ 330 pradānādhikaraṇam 334 paraśive brahmaṇi īṣaṇātrayatyāgapūrvaka-sarvasamarpaṇayukta##- prājñādhikārilakṣaṇam 336 mandaprajñādhikārilakṣaṇam 337 ṛju-kuṭilena vā mārgeṇa sarvāsāṃ vidyānāṃ brahmaprāptiparatvam 337 liṅgabhūyastvādhikaraṇam 339 liṅgadharmapracuraḥ paraśivabrahmaṇaḥ sarvavidyopāsyatvasamarthanam 339 pūrvavikalpādhikaraṇam 342 sālokyādicaturvidhamuktīnāṃ ekakāle paraśivopāsakaprāpyatvasamarthanam 342 mānasasyāpyagnicayanasya svātantryeṇa paraśivabrahmalokaprāptisādhanatvavicāraḥ 346 eka ātmādhikaraṇam 346 pāramārthikabhedābhedavajjīva brahmaṇormadhye jīvasya brahmopāsanāyuktatānirākaraṇam 348 mumukṣvanuṣṭheyanairantaryānanyabhāvayuktaparaśivabrahmopāsanasya sarvavidyābhipretatvanirṇayaḥ 350 aṅgāvabaddhādhikaraṇam 351 sarveṣāmupāsakānāṃ sarvavidyādhikārayuktatānirṇayaḥ 351 sarveṣāṃ brahmopāsakānāṃ sarvaśākhāgatabrahmavidyopāsanādhikāraucityavivaraṇam 352 bhūmnaḥ kratuvajjyāyastvādhikaraṇam 353 samastopāsanasyaiva nyāyyatā bhūmākhyabrahmopāsanādhikyavicāraḥ 353 nānāśabdādibhedādhikaraṇam 356 mokṣaphalaikagamyasarvopāsanānāṃ sarvavidyāsamanvayasamarthanam 356 vidyāprabhedāḥ 356 vikalpādhikaraṇam 358 daharādyupāsanāsu madhye sveṣṭānusāreṇekaikapuruṣasya ekaikopāsanamavicchedenopāsanatvakartavyanirṇayaḥ 358 aṅgeṣu yathāśrayabhāvādhikaraṇam 360 brahmaprāptyaṅgabhūtānnamayādyupāsaneṣu puruṣāṇāṃ jyotiṣṭomādivat paramparayā muktihetutva nirṇayaḥ 360 samāhārādhikaraṇam 362 dṛḍhacittānāṃ mumukṣūṇāmeva śivayogena śivasākṣātkārasamarthanam 362 na vā tatsahabhāvādhikaraṇam 367 aṅgāvabaddhopāsanānāmapi daharādipratīkopāsanānāmiva samuccayasya anupapannatānirṇayaḥ 367 tṛtīyādhyāyasya caturthaḥ pādaḥ | 30 |
Showing 1 to 30 of 7,215 entries